Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
*
विशेषाव. कोट्याचार्य
वृत्ती
॥९३३॥
करणं द्विविकल्पं-लौकिकं लोकोत्तरं चेति । 'बर्द्ध' इत्यादि ॥ पुणो एक्वेकं लोइयलोउत्तरसुयभावकरणं दुविहं, कथमित्याह-बद्ध
भावकरणं अबद्धं च, कथमित्याह-शास्त्रोपदेशमेदाद, गद्यपद्यबन्धनाद् बद्धमिति भावना, तथा 'असत्थोवएसभेदाओं' मुक्तकण्ठश्रवणादबद्धमित्यर्थः । एकेक' मित्यादि , पुण एकेकं बद्धं अबद्धं च दुधा, सद्दकरणं निसीहकरणं च, तत्र शब्दबद्धलौकिकभावश्रुतकरणं | प्रकाशपाठं प्रकाशोपदेशं च, इतरत्तु विपर्ययः । तथा चाह-'उत्ती' त्यादि गतार्था प्रायः, एवं सर्वत्र भावना ।। आह-लोके लोकोत्तरे
IA॥९३३॥ च मुक्तकण्ठं श्रुतभावकरणमस्तीति का प्रत्ययः १, इत्याह-'लोए' इत्यादि स्पष्टार्था, श्रुतं चैतदिति भावनीयम् । 'भाव' इत्यादि।। | आह-भावकरणाधिकारे षष्ठे द्वारे प्रस्तुते किमिह श्रुतभावकरणे शब्दादिविषयेण द्रव्यकरणेन ? , अनधिकृतत्वात् द्रव्यस्य, दुव्यं है शब्दो, भण्यते-'तत्रापि शब्दकरणे भवच्चोद्यालम्बने 'भावो विवक्षितो' भाव एवाभिप्रेतः, किंविशिष्ट इत्याह-'तद्विशिष्ट शब्दविशिष्टः, शब्दस्य यः कार्यः कारणं चेति न दोषः । अथ द्वितीयं भेदमाह-'नो' इत्यादि ॥ नोश्रुतकरणमिति द्वेधा-गुण-18 करणं' गुणानां कृतिः, तथा युञ्जनाकरणं युज्यन्त इति योगा:-मनोवा कायादयस्तेषां कृतियुञ्जनाकरणं, अस्य द्वयस्य क्रमेण ते व्याख्या-'गुणकरणं तपःसंयमनिष्पादन मूलोत्तरगुणनिष्पत्तिर्वा गुणकरणम् । द्वारम् । युञ्जनाकरणमाह-'मणे त्यादि । मनः क्रिया चतुर्विधा-सत्यासत्योभयानुभयभेदात् , एवं भाषाक्रियापीत्यष्टौ, कायक्रिया सप्तधा-ओरालियसरीरकायप्पओगे एवं ओरालियमीस २ वेउब्धिय ३ वेउब्बियमीस ४ आहारक ५ आहारकमीसे ६ कम्मणकायप्पओगे यत्ति ७, पञ्चदश, एवं तावत्पौर्वापर्यंणोक्ते पृच्छति-इदं सामाइयकरणं नामादीनां कतमत्करणं स्यादिति, अत्रोच्यते-सव्वपी'त्यादि ।सर्वमपीति चतुर्विधं सामायिक 'यथायोगं यथासंभवं 'ज्ञेयं बोद्धव्यं द्रव्यादिषु, द्रव्यादेर्भावस्यानर्थान्तरत्वात्, भावकरणं विदं सामायिकं, विशेषेण भावरूपत्वात् ।
CONTROCRECRPANA
Loading... Page Navigation 1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496