Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 440
________________ विशेषाव० कोव्याचार्य ॥९३२॥ उत्ती उ सद्दकरणं पगासपाढो व सरविसेसो वा । गूढत्थं तु निसीहं रहस्ससुत्तत्थमहवा जं ॥४०९९॥ भावकरणं लोए अणिबद्धाई अडियपञ्चडियाई करणाई। पंचादेससयाई मरुदेवाईणि उत्तरिए ॥४१००॥ दारं । भावकरणाहिगारे किमिहं सहाइदब्वकरणेणं । भण्णई तत्थवि भावो विवक्खिओ तग्विसिहो उ ॥४१०१॥ 51 नोसुयकरणं दुविहं गुणकरणं जुजणाभिहाणं च । गुणकरणं तवसंजमकरणं मूलुत्तरगुणा वा ॥४१०२।। ॥९३२॥ मणवयणकायकिरिया पन्चरसविहा उ झुंजणाकरणं । सामाइयकरणमिणं किं नामाईण होजाहि ? ॥४१०३॥ || सव्वंपि जहाजोग्गं नेयं भावकरणं विसेसेणं | सुयबद्धसद्दकरणं सुयसामइयं न चारित्तं ॥४१०४॥ गुणकरणं चारित्तं तवसंजमगुणमयंतिकाऊणं । संभवओसुयकरणं सुपसत्थं जुजणाकरणं ॥४१०५॥ 'भावेत्यादि । 'भावस्य' जीवभावस्य क्रोधादेः करणं भावकरणं वर्णादेर्वा, एवं सर्वत्र, तथा चाह–पश्चाद्धं तद्-भावकरणं 'जीवाजीवाणं' ति जीवपर्यायाजीवपर्यायभेदतो बहुधा, षष्ठीलोपेन समासपदान्तता, चतुष्पदं, जीवभावकरणमजीवभावकरणं चेत्येवं द्वयं, तत्राजीवभावकरणं तावदाह-'अपरे' त्यादि ॥ यदपरप्रयोगजं तत्स्वाभाविकं अजीवानां रूपादीनां पर्यायावस्थं, ६ अभ्रादीनां वा नानावर्णगमनं यत्तदजीवभावकरणं, किंविशिष्टमित्याह-अजीवपर्यायार्पणापेक्षं अजीवपर्यायविशेषितमितियावत् । उक्तमप्यजानानः पूर्वापरविशेषं पृच्छति 'को' इत्यादि । इमस्साजीवभावकरणस्स दबवीससाकरणस्स दव्ववीससाकरणओ को विसेसो ?, उच्यते, नन्विह पर्यायविशिष्टं तत्, तत्र निष्पर्यायमिति विशेषः । दारं । द्वितीयमाह-'इहे'त्यादि । इह जीवतीति | जीवस्तस्य भावो जीवभावस्तस्य तेन क्रियत इति वा जीवभावकरणं, तच द्वेधा-श्रुतभावकरणं नोश्रुतभावकरणं चेति, तत्र श्रुतभाव

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496