Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 438
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥९३०॥ इत्यादि । तैजसकार्मणयोस्तु न सङ्घातः सन्तानानादित्वात् इह च सर्वसंघातो निरूप्यते, तथा भव्यानां केषाञ्चित् सर्वपरिशाटोऽपि भवेत् शैलेश्यवस्थाचरमसमये ।। उभयमधिकृत्याह - ' उभय मित्यादि । उभयं तत्संघातपरिशाटोभयं अनादिनिधनं तच्च केषाञ्चित् सान्तं भवेत् तथाऽन्तरं त्रयाणामपि नास्ति सदा बन्धात् यदा भवतस्तदाऽत्यन्तं न भवत इतिकृत्वा । गतं सजीव प्रयोगप्रकरणमथा जीवप्रयोगकरणमाह- 'अज्जीवेत्यादि ॥ यथासंख्यं भावना । अथवा 'जं ज' मित्यादि स्पष्टा ॥ दारं । क्षेत्रकरणमाह इह दव्वं चेव निवासमेत्तपज्जायभावओ खेत्तं । भन्नइ नभं न तस्स य करणं निव्वत्तिओऽभिहियं ॥ ४०८६ ॥ होज व पज्जायाओ पज्जाओ जेण दव्वओऽणन्नो । उवयारमेत्तओ वा जह लो? सालिकरणाई ||४०८७।। खेत्ते व जत्थ करणंति खेत्तकरणं तयं जहा सिद्धं । खेत्तं पुण्णमिणं पुण्णकरणसंबंधमेत्तणं ॥ ४०८८ || 'इहे 'त्यादि । इह णभदव्वं चैव खेत्तं भष्णइ उपचारात् तथा चाह-निबन्धनं निवासमात्रपर्यायभावात् एतदुक्तं भवति'क्षि निवासगत्यो 'रिति मूर्त्तद्रव्यवसतिभावप्रतिपत्तेः क्षेत्रं, तस्य च परस्य निर्वृच्या न करणत्वं मतं अमृर्त्तत्वात्, यदि तु तत्स्थेषु द्रव्येषु क्रियमाणेषु तत्क्रियत इति व्यपदिश्येत, कामं, आह च- 'होज्जा' इत्यादि ॥ स्याद्वाऽस्य करणता । अथवा 'खेत्ते 'त्यादि । क्षेत्रे करणमित्येवं व्युत्पत्तिः, न तु षष्ठीसमासः, यथा सिद्धमेतत् पुण्यमिदं क्षेत्रमुज्जयन्तादि, पुण्यकृतेः सम्बन्धमात्रेण । दारं । जं वत्तणाहरूवो कालो दव्वस्स चैव पज्जाओ । तो तेण तस्स तम्मि व न विरुद्धं सव्वहा करणं ॥ ४०८९ || अहवेह कालकरणं बवाइ जोइसियगइविसेसेणं । सत्तविहं तत्थ चरं चउव्विहं थि(थवि) र मक्खायं ॥ ४०९० ।। बवं च बालवं चेव, कोलवं थिविलोयणं । गरादि वणियं चेव, विट्ठी हवइ सत्तमा ॥ ४०९१॥ %%%** क्षेत्रकरणं ॥ ९३०॥

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496