Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 436
________________ सूत्रस्पर्शिकादिकरणविचार: वृत्तौ AUR ॥०२८॥ विशेषाव | उत्कृष्टः ॥ अथोभयस्य जघन्यमन्तरकालमाह-'उभय' इत्यादि ॥ इहौदारिकविषयस्योभयस्यान्तरं-व्यवधानं 'जघन्यं सर्वस्तोकं कोट्याचार्य है समय एकः, परत्र निर्विग्रहसंघातत्वात्, तथा 'परमं ति उत्कृष्टोऽस्यान्तरकालः 'सतिसमया' इत्यादि स्पष्टम् । स्थापना । अथ | साडस्स दुविहं अंतरं वोच्छं, तत्र-अत्र ('अणुभविउ'इत्यादि गाथा ४०७४ तमा नैव व्याख्याता)। 'खुड्डाग'इत्यादि । क्षुल्लकभव ग्रहणं जघन्यं, शाटस्य शाटस्यान्तरं प्राधान्यख्यापनार्थमयं संघातसमयोत्र गण्यत इति, एतदुक्तं भवति-यत्सर्वशाटयोरभ्यन्तरे तत्सर्व ॥९२८॥ भाष्यकारेण विवक्ष्यते तद्यथोभयसमयाः, तथा च सर्वसंघातक्रिया तन्मध्य इति तामप्यत्र बृमः, न च परिशाटसंघातक्रियायाः कालभेदः अथवा सङ्घातक्रिया प्राक्-शाटक्रियाया अभ्यन्तर इति, एतदुक्तं भवति-न निष्ठा विवक्ष्यते, किन्तु क्रिया, अत एवाधस्त्यसमयत्रयोनं क्षुल्लकं संघातयोजघन्यमन्तरमुक्तं सूत्रकारेण तु ऋज्वेवोक्तं तिसमयहीणं खुई होइ, क्षुल्लकभवं सव्वबंधसाडाणं तिसमयहीणं च यथासंख्यं, इह जघन्यं शाटस्य शाटस्य चान्तरं क्षुल्लकभवग्रहणं संपूर्णमाहातोऽवसीयते-अतीतभवचरमसमये शाट इति, एतत्संपूर्णान्तरा न्यथानुपपत्तेः, अन्यथा दोछप्पंचासावलियसयपढमावलिं तत्प्रथमसर्वसंघाताख्यसमयपातादेकसमयन्यूनप्राप्तिप्रसङ्गः । अत्रैवाचार्यदेशीय ६ आह-प्राप्नोतु, जघन्यतरान्तरगुणलाभात् , नैतदेवं, अतीतभवचरमसमये आयुष्कानुभववैशिष्टयेन तत्र परिशाटस्य विरुध्यमानत्वतो युक्त्यनुभवबाधितत्वात् , अत एवोक्तं 'भण्णति भवचरिमंमि वेत्येवमादि, न चेदितश्चेतश्च परिशाटसंघातक्रियाकारिणः समयस्य पौर| स्त्याद्राशेः पातप्रसङ्गस्तद्भावभावित्वादन्तरस्य, तथाहि-संघात उभयं च शाटयोरन्तरमिति, उक्कोसं स्पष्टम् । गतमौदारिककरणम्, | अथैवमेव वैक्रियमाह-'वेउ'इत्यादि । इह ओरालियाणं तिरियमणुयाणं वेउब्वियसंघातो होति, सो पुण विकुर्वाणस्यादौ-तत्प्रथमसमये, - ततो मिश्र इति, अथवा देवादीनामादिग्रहणे-आदौ संघातने ॥ उत्कृष्टकालमाह-'उक्को' इत्यादि । जो ओरालिओ समयं विउब्धि SSCANDALXXX ASKAR

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496