Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 434
________________ वृत्तौ | विशेषाद जघन्यस्थितिकाल औदारिकस्योभयविषयीति । पुनः सर्वपरिशाटवर्जमुत्कृष्टमुभयकालं भावयन्नाह, तथा-'उक्को' इत्यादि । योऽसावु- मत्रस्पशिकोव्याचार्यत्कृष्टो देवोत्तरकुर्वोरौदारिकस्योभयकालः संघातनासमयहीनः अविग्रहोत्पत्तेः, अविग्रहोत्पादनप्रयोजनं तु अस्योत्कृष्टकरणार्थ, अन्यथा कादिकर | विमध्यमः स्यात् । अत्र सिद्धान्तस्थितिमनवगच्छन्नाह-'कथं' केन प्रकारेण न द्विसमयविहीनोऽसावुत्कृष्ट औदारिकोभयकालः ?, जाणविचारः ॥९२६॥ पर्यन्तशाटसमयस्यापि ततोऽपनीयमानत्वात्-ततः पात्यमानत्वात् प्रथमसमयेनेव, एवं त्रिसमयहीनोऽपि न, करमाच्चतुःसमयविहीन || ॥९२६॥ | इति, उच्यते-न, अभिप्रायापरिज्ञानात् । तथाहि-'भन्न'इत्यादि । भावना-भवचरमेऽपि समये जीवस्य, किमत आह-'संघातसा| डणा चेव' संघातश्चासौ शाटना चेति संघातशाटना, मिश्रकाल इति भावना । स्वपक्षसिद्धौ भावार्थमाह-यसाच्च परभवप्रथमसमये शाटनं, काक्वा नेह भवचरमे, ततः किमित्यत आह-अतस्तेनाग्रभवभाविचरमसमयेन नासौ जघन्य उत्कृष्टो वा क्षुल्लकोत्तरकुरुसम्बन्ध्यु| भयकालः क्रियत इति, नासौ ततः पात्यत इति भावना, अतिप्रसङ्गादिदोषतः । तदेवमुक्त लब्धावसर आह-'जती'त्यादि ॥ यदि परभवप्रथमसमयेऽसमये प्रागायुषः साट:-सर्वथा त्यागः यदि च निर्विग्रहतस्तस्मिन्नेव समये तत्र सर्वसङ्घातस्तन्ननु सर्वसंघातपरि४ साटने समये एकस्मिन् विरुद्धे, उच्यते-'जम्हा' इत्यादि ॥ यस्माद् ॥ ऋजुसूत्रनयादेशाद् विगच्छद्विगतं सात्यमानं सातितं उत्पद्य मान-संघात्यमानं उत्पन्न-संघातितं 'तो' ततः क्रियाकालनिष्ठाकालयोरभेदात् परभवस्यादिसमये 'मोक्षादानयोः' सर्वपरिशाटसंघात| योरविरोध इति । तथा च-'चुती'त्यादि । 'च्युतिसमये' प्राग्भवायुष्कसर्वपरिशाटसमये न इहभवः, किं तहिं ?, परभव इत्यभिप्रायः, इह देहस्य विमुक्तत्वात् , तद्यथा-अतीते, इत एकनवतादौ आधस्त्य इत्यर्थः, अपि च-जति तहिं-च्युतिसमये नैव परभवो भवन्मत्या ततोऽसौ संसारी को भवतु ?,किमिह भवसंसार्याहोश्वित् परभवसंसारीति, निर्व्यपदेश्योऽसौ ॥ ननु च च्युतिसमये इहभवसम्ब SARAKAR

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496