Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 433
________________ विशेषाव. कोट्याचार्य वृत्तौ ॥९२५॥ OURSEXX SALA निर्माणं, किमत आह-उत्तरकरण, उत्तरप्रयोगेणैव यन्निष्पाद्यते तदुत्तरकरणमित्यर्थः, तथा केशादिकर्म च-केशनखरदनानुर सूत्रस्पर्शिअनादि चोत्तरकरणम् । इह च-'संठ'इत्यादि । द्वयोराद्ययोः शरीरयोः संस्करणमनेकविधं, अपि च-प्रथमस्यौदारिकस्य भेषजैरपि कादिकर| वर्णकर्णपाल्याधिव्याधीनां करणं, तथा 'परिकर्म' सम्बन्धनालक्षणं औदारिकवैक्रिययोरेवोक्तेन प्रकारेण, किमत आह-व्यतिरेकेण है णविचारः तृतीये-आहारके नास्ति, स्वरसत एव तथाभूतविशिष्टोत्पत्तेः प्रयोजनाभावाच्च, 'पयोगे यत्ती'त्यपि व्याख्यातम् ॥ अथवा प्रकारा-15 ॥९२५॥ न्तरेण जीवप्रयोगकरणं व्याचिख्यासुराह-'संघाते'त्यादि ।। अहवा शरीराणां पंचण्हवि पयोगकरणं तमण्णधा भणतीति वरकसेसो, | तद्यथा संघातकरणं परिसाडकरणं उभयकरणं चेति, करणध्वनेः प्रत्येकाभिसम्बन्धात् , इह चैकैकस्य करणस्य कालान्तरं च वक्तव्यं, अत आह-'आइत्यादि, 'सिन्ति' अमीषां त्रयाणां करणानां 'कालो त्ति कालो वक्तव्यः, तत्र 'आयाणमुयण'त्ति सर्वसंघातसर्वपरिशाटयोः समयः कालो दृष्टः, तयोरपान्तरालकालं मिश्रलक्षणं वक्ष्यति, चशब्दोऽनुक्तसमुच्चयार्थः, तेनैतदुक्तं भवति-मिश्रकालं जघन्यमध्यमोत्कृष्टभेदात् , तथा सङ्घातपरिशाटानामन्तरं जघन्यादि । तत्र तावदौदारिकविषयस्य सङ्घातपरिशाटोभयकरणस्य कालतोऽन्तरतश्चानुगम इत्याह-'खुडाग'इत्यादि ।। इहोभयस्यौदारिकविषयस्य संघातपरिशाटनस्य जघन्यः कियान् काल इति, आह-खुडाग| भवग्गहणं तिसमयहीणं, तिसमयहीणमेव, ण चउसमयहीणं, साटसमयस्सेहभवपरकीयत्वेनान्यभवसम्बन्धित्वाद् , वक्ष्यति च, इह च विच्छप्पण्णगसदावलियकालो खुड्डागभवग्गहणं, खुड्डागभवग्गहणा सत्तरस भवंति आणपाणुंमि, एतच्च निगोदादेः, तथा उक्कोसो| रालियविसयस्स संघातपरीसाडकालो अयं यदुत-पल्लतियं समऊणं, उक्तोपपत्तेः । अमु मेवार्थ भावयन्नाह-'दोवी'त्यादि ।। द्वौ विग्र| हेऽनाहारकसमयौ तथा समय आहारकसमयः संघातनायां भाविनि क्षुल्लकभवग्रहणे, अतस्तैत्रिभिः समपैरूनं क्षुल्लकभवग्रहणं सर्व

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496