Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 437
________________ समयमाह-संघात मित्यानपान त्रयस्त्रिंशत्सागराणि, बितिए निविग्गहेण सुरेसु संघाएइ सो उक्कोसो संघातकालः 'तयं तस्सत्ति तत्समयद्वयं तस्य भवति ।। अथोभयस्य स्थितिकाविशेषाव* सूत्रस्पर्शिकोव्याचार्य लमाह-'उभेत्यादि ।। उभयस्य वैक्रियविषयस्य सर्वजघन्यमवस्थानं समयः, स पुनर्द्विसमयविकुर्विणस्तृतीयसमये स (यो) म्रियते कादिकरहै परं तूभयकालः संघातसमयेन न्यूनानि त्रयस्त्रिंशत्सागराणि, शाटकालस्त्वेकसामायिक इति ॥ तथैतद्विषयस्यैव त्रिविधकरणस्य है णविचारः | द्विविधमन्तरमाह-संघात मित्यादि ॥ वैक्रियविषयस्य संघातस्य संघातस्य चान्तरं समयो, विरहकालः समयमेकं, कथमित्याह॥९२९॥ समयविउव्वियेत्त्यनेन प्रथमसङ्घातसमयमाह, 'मतस्से'त्यनेन तु विग्रहसमयं, 'तइयमित्यनेन तु प्राक्तनात् तृतीयसमयभाविनंटू ॥९२९॥ | सुरलोके सर्वसंघातमाह, अथवा तृतीये मृतस्य तृतीये संघातं कुर्वतः संघातान्तरसमयोत्ति वर्त्तते॥ अथोभयस्य जघन्यमन्तरमाह| 'उ'इत्यादि । उभयस्य वैक्रियविषयस्य, अन्तरमेकः समय इति वाक्यशेषः, कस्य ?, प्राक चिरं विकुर्वितमृतस्य, प्रभूतं कालमुभय| कारिणो मृतस्येत्यर्थः, देवेषु चाविग्रहोत्पत्तिमतः, तथा शाटस्य चान्तर्मुहूर्त-मणुओरालसरीरी साडं काउं विउन्धिदेहस्स । ठाऊणंतमु हुत्तं, सव्वलहुं कजसिद्धीए ॥१॥ जं पुणरवि वेउव्वी, अंतमुहुत्तेण परिसमाणेउं। साडं करेति तम्हा अंतमुहुत्तरं दिढें ॥२॥ समय | इत्येके। पढमे साडं बितिए बंधं साडं च सव्वसाडं च । ततिए साडस्सेवं अन्तरमेगं समयमाहू ॥३।। द्वावाद्यावौदारिकविषयौ । अथ | वैक्रियविषयाणां प्रयाणामपि करणानामन्तरमाह-त्रयाणामपि वैक्रियविषयाणां संघातादीनामुत्कृष्टं व्यवधानकालो वनस्पतिकालः ॥ अथाहारकशरीरस्य संघातोभयशाटानां तदन्तराणां च कालोऽभिधेय इति गाथा-'आहारोभयकाल'इत्यादि । तत्राहारकस्य सङ्घा-1 तकालः शाटकालश्च समय एक एवेति सिद्धं, उभयस्य तु सङ्घातशाटस्य द्विविधो जघन्य उत्कृष्टश्च वक्तव्यः, अन्तराणि च त्रीणि त्रयाणामपि जघन्यानि संक्षेपेणांतर्मुहूर्त्तकालः, तस्य स्थानान्तराणि बहूनि, त्रयाणामप्युत्कृष्टमन्तरमर्द्धपुद्गलपरिवत्तों देशोनः । तेया' SRIGANGACAC% RECRUAR OLOGICALX

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496