Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव. कोट्याचार्य
वृत्ती
संस्थान
१८९१॥
हत्था 'पंच यत्ति पंचधणुसत्ता, जहासंखं जहणं उक्कोसं ओगाहणा, इधरा हीणं वा अन्भहियं वा ताओ होजा, कियतेत्याह-यथा-15
सिद्धानां संख्यं अंगुलपुहुत्तेणं तथा धणुपुहुत्तेणं ॥ 'अच्छे' इत्यादि स्पष्टा ॥ अथ किमिति अनित्थंस्थसंस्थानभाज इति, अत्रोच्यते
सुसिरपरिपूरणाओ पुव्वागारऽनहाववत्थाओ। संठाणमणित्थंथं जं भणियं अणिययागारं ॥३८४५॥ एत्तो च्चिय पडिसेहो सिद्धाइगुणेसु दीहयाईणं । जमणित्थंथं पुव्वागारावेक्खाए नाभावो ॥३८४६।। नामुत्तस्सागारो विन्नाणस्सव न कुंभनभसो व्व । दिट्ठो परिणामवओ नेयागारंच विनाणं ॥३८४७॥
॥८९१॥ जीवाणन्नं च जओ देहागारोय सो नहा तंपि । परिमियवत्थुत्तणओ जुत्तं कुंभो व्व सागारं ॥३८४८।।
'सुसी' त्यादि ॥ यस्मात् शुषिरपरिपूरणात् पूर्वाकारमन्यथा व्यवस्थापयति तस्मात् 'संठाण' मित्यादि स्पष्टम् । 'एत्तों' इत्यादि । अत एवोक्तं-'से ण दीहे' इत्येवमादि, यस्माचानित्थंस्थं पूर्वाकारवशादुच्यते नाभाव इतिकृत्वा तस्मान्न तदमुतः शब्दादभाव इत्यतोऽनियताकारसिद्धिः॥ एवं स्थापिते सत्याह-'ना'इत्यादि ।। सिद्धस्याकारो नास्ति, अमृतत्वाद्विज्ञानस्येव, 'न' नैतदेवं, अमूर्त्तस्याप्याकारसद्भावाद् घटाकाशस्येव, तथा च दृष्टः परिमाणवत आकारः, तथा विज्ञानमपि ज्ञेयाकारत्वेन साकारं, अनाकारत्वे च बहुदोषप्रसङ्गात् , अतो न तनिराकारम् । 'जीवा'इत्यादि । यतश्च जीवाणण्णं विण्णाणं, सो य जीवो देहागारो तस्मात्तदपि विज्ञानं | | देहाकार, अतो तं सागारमुत्तं-प्रतिपादितं, परिमितवस्तुत्वात्कुम्भवत् ।
जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोऽन्नसमोगाढा पुट्ठा सव्वेऽवि लोगते ॥३८४९॥ फुसइ अणते सिद्धे सब्बपएसेहिं नियमओ सिद्धो । तेऽवि असंखेजगुणा देसपएसेहिं जे पुट्ठा ॥३८५०॥
Loading... Page Navigation 1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496