Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९१५॥
तदर्थमस्माकमयं नमस्कारारम्भः, नापि परप्रसादार्थ, अन्यत्रात्मप्रसादाराधनात् । अपिच- 'धम्मे' त्यादि । न च धर्माधर्मौ परप्रसाद कोपभावभाविनौ यस्मात् तम्हा ण परो पसण्णोत्तिकट्टु धम्मो, कुविओत्ति वाऽधम्मो । अत्रानिष्टमाह-'तस्से'त्यादि । यदिवा धम्मो परप्पसायाओ तो तस्साधणरहितस्सवि जो जस्स पसण्णो स तस्मै जगद्धमै दद्यात् । 'कुवी' त्यादि ॥ कुपितस्तु सर्व धर्म हरेत् अधर्म वा दद्यात्, तथा चैकस्याकृतागमः सर्वजगद्धर्मलाभात्, शेषस्य तु धर्मनाशात्कृतनाशो, मोक्षगतस्यापि सिद्धस्य पतनं भवेत्, तद्धर्मस्यान्येनान्यत्र तुष्टेन संचारितत्वात् धर्मस्वभावेऽपि । अथ प्रकृतप्रसिद्धयर्थं दृष्टान्तः - 'जती' त्यादि पुग्वद्धं कंठ, स च मुणित्तिकृत्वा किं तस्य आक्रोशयितुः १, अधर्म एव, दुष्टपरिणामाद् अतस्तं मुणिं । 'सवतो' इत्यादि पुग्वद्धं कंठं । दार्शन्तिकः- तथा जिनसिद्धौ स्तूयमानौ फलदौ कोपप्रसाद रहितत्वाद्वीतरागमुनिवदिति को दोषो येन न ते हेतुरनैकान्तिकः । उदाहरणम् -'हिंसामी'त्यादि ॥ नास्मिन् भूतानां चिन्ताविषयाणां 'कोपादिसंभूतिः' संप्राप्तिः कोपादेः । तथाऽप्यधर्मो दुष्टपरिणामाद्, एवं धर्मो दया|दिभ्यः । ' तम्हा' इत्यादि । तस्माद्धर्मो निजमनः प्रसादाद् विपर्ययेण अधर्मः, यदा चैवं ततो धर्मार्थिना स्वप्रसादे प्रयत्न कार्यः । ' सो ये'| त्यादि । स च निजात्मप्रसादस्तत्पूजनाद्, यः किंविशिष्टः ? अप्रमेयफल:, तेन निजात्मपरिणामार्थोऽयमारम्भो - 'नमो अरहंताणं' इत्यादि || प्रमाणं लोष्टादिव्युदासेन, आह- 'नाणादि' स्पष्टम् ॥ एवमुक्ते त्रीनङ्गीकृत्याह - 'पुज्जा' इत्यादि ॥ णायरियादओ पुजा मोक्खत्थिणा सरागदोषत्वात् अकृतार्थत्वात्, उपकारक्षमद्रव्यार्थ द्रमकवत् । उच्यते- 'ने' त्यादि, न परोपकारं करिष्यन्तीति धर्मों, नापि चाचार्यादीनामुपकारो भविष्यतीति, किं तहिं ?, 'ननु' स्पष्टम् । 'पूया' इत्यादि, पञ्चानामपि । दारं । 'परे' त्यादि ॥ साधुहृदयगता मैत्री साधुन मस्कर्तृसंस्थानीया भूतानाम् । 'धम्मा' इत्यादि ॥ धर्माधर्मनिमित्तं तथाऽपि तौ यथासंख्यम् एवम्- 'दाणे' इत्यादि ॥
नमस्कारपूजाभ्यां फलसिद्धिः
॥९१५ ॥
Loading... Page Navigation 1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496