Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव
नवरं पर्यन्ते तदत्थं 'त'ति बाह्य, इष्यत इति वाक्यशेषः । तथा च-'परी'त्यादि स्पष्टा ॥ पर्यन्ते कर्तव्य इति शेषः। आहकोव्याचार्य || 'जत्तो'इत्यादि चोचं कण्ठयं, किं पञ्चविधेनालम्बनेनेत्यर्थः । उच्यते-यथाऽसौ न अनालम्बनः, एवं विपरीतालम्बनोऽपि न, 'कि-दू
नमस्कार
पूजाभ्यां वृत्ती न्त्वि'त्यादि । किन्तु सो सुहालंबनतो पाएण सुभोज होइ, प्रायोग्रहणमभव्यस्थाहतोऽप्यशुभपरिणामभावसंभवात् विपर्ययाद् , इतरः
फलसिद्धिः अशुभः, ततः प्रयत्नः कर्तव्यः शुभाशुभादानव्युत्सर्गे। तथाहि-'अन्ना इत्यादि पुन्बद्धं, शुभो य णिस्सीले, अण्णागिणो दिहोत्ति ॥९१७॥ अनुवृत्तिः । 'जती'त्यादि चोचं स्पष्टम् । उच्यते-'सुहे'त्यादि । इह मिथ्यादृष्टेः शुभपरिणामनिमित्तं शुभपरिणामकार्य भवेत
॥९१७॥ शुभफलं यदि तओ-असौ निःशीलविषयः प्रत्ययः शुभो भवेत् , यावता नासौ शुभो, विपरीतप्रत्ययाद्, अशीलेऽपि सुशीलप्रत्ययात् , उम्मत्तस्स व, उक्तश्च-'सदसदि'त्येवमादिविपर्यासभावात् , विपर्यासभावश्च निःशीलेऽपिशीलसमारोपात् । पुनरप्याह-'नणु' इत्यादि । नणु मुणिवेसच्छण्णे निःशीलेऽपि पात्रे मुणिबुद्धीए दाता ददत् पावति मुणिदाणफलं, अध्यवसायात , तथा किन कुलिङ्गे दातावि पावति मुणिदाणफलं तब्बुद्धीए देंतो ? । उच्यते-'ज'इत्यादि पादत्रयं स्पष्टं, न कुलिङ्गं सर्वथा युक्तं पूजयितुम् । 'नणु'इत्यादि ।। ननु केवलं कुलिङ्गेऽपि सरजस्कादौ भवति किं तत्प्रतिक्षिप्यते ?, उच्यते-तद्भावलिङ्गात् , न तु द्रव्यलिङ्गात् , इह च मुणिलिङ्गमुभ| यात्मकसङ्गभावं जाति ततो तेण तद्दव्वलिङ्गं पूज्यम् । नमोकारनिज्जुत्तिभाष्यम् ।। 'तेणे'त्यादि भावितार्था ।। एवम्-'क'.
इत्यादि । कृतपञ्चनमस्कारः करोति सामायिकमित्येवमागममनुसरता स नमस्कार उत्पत्यादिविधानतोऽभिहितः सामायिकाङ्गत्वात् । | अथोत्तरगाथाऽभिसम्बन्धनार्थमाह-शेष यनोदितं तद्वक्ष्ये, तत्रापि तावत् शास्त्रस्थितिमाह भाष्यकार:
एत्थ य सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो। सुत्तप्फासियनिजुत्ति नया य पइसुत्तमाउज्जा ।।४०३९॥
MARA
DHAARAANERALASEX
Loading... Page Navigation 1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496