Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव० कोट्याचार्य वृत्तौ
॥९९६ ॥
उवगारो सुखं, अवगारो विसूयिगाई || 'इहरे' त्यादि ॥ इहरा यथाऽवस्थितग्राहे । दारं ॥ 'न परे' त्यादि । तैः पूजाया अपरिग्रहेऽपि सा परिणामविशुद्धिर्ध्रुवेति तदारम्भः । अपिच - 'इहे' त्यादि । इह जगति 'संपयाणं' ति सत्कृत्य प्रदानं तच्च संभवतस्त्रेधा, तद्यथा - 'चोदगं' ति स्वयं प्रार्थना चोदना - दीयतां मे इति, अप्रार्थितप्रदाने तु स्वयमनुमते तत्परिभोगादनुमोदकं, 'अनिषेधकं' अप्रतिषेधमात्रं यथासंख्यमुदाहरणानि - बदुः- बंभणो मुणी-साधू पडिमा पुप्फादि ण निसेहेइ, यत एवमतो न दानमपरिग्रहः, अतोऽपरिग्रहत्वादित्यसिद्धो हेतुः । तथाहि - 'दाण' इत्यादि काक्वा । इह पात्रेण दाने परिगृहीतेऽपि धर्मो दातुर्निजपरिणामशुद्धेः, तथाहि - नासौ मन्दपरिणामः, ततश्च तेन अपरिगृहीतेऽपि यदि सा, को नाम परिग्रहो १ येनोच्यते अपरिग्रहादिति । 'किं चे' त्यादि गतार्था । 'एव' मित्यादि । तैरपि गृहीताऽपि सा धर्माय शीलवद्देशेन । दारं । 'जं चिये' त्यादि स्पष्टा । अपि च- 'मुक्ती' त्यादि स्पष्टा ॥ 'अहवे' त्यादि पुव्वद्धं कंठं, सप्रतिमपूजनात्, मूर्तिपूजा च तद्गुणसम्बन्धात्, सिद्धगुणानां तु पूज्यमानानां सा मूर्त्तिर्नास्ति, आकाशगुणानामिव । अत्रोच्यते- 'पूया' इत्यादि । इह मुत्तिगुणाणं - मूर्तिप्रतिबद्धानां गुणानां पूजासम्बन्धे फलमित्यत्र भवतः कोऽन्यो हेतुः परिणामं मुक्त्वा ? तस्य च परिणामस्य फलं ददत इदं चोद्यं किं केन संबध्यते । अपि च- 'नी' त्यादि कण्ठथम् । हेत्वन्तरमधिकृत्याह - ' जहे' त्यादि पुत्रद्धं कण्ठयं, जहा यतः - 'तणु' इत्यादि पच्छद्धं । तथा किमत आह- 'तह' इत्यादि ॥ तथाऽपि दूरसंस्थेऽपि जिनादौ परिणामो धर्मफलः, अविशुद्धस्तु शोकादिप्रख्यः पापफलः अतो दुरमासण्णमिति का वाचोयुक्ति ? रिति । 'अहवा' इत्यादि । अथवा 'यत्' यस्मात् 'आत्मस्वभावः' आत्मधर्मः परिणामस्तेन सर्वमेवास्य वस्तु दूरं, अथ मन्यसे "आलम्बनतः' आलम्बन विवक्षया दूरासन्नादिभेद इति चेदुच्यते तथाऽपि सर्वमेवास्यासन्नमेवालम्बनम् । चोदकः - 'जती' त्यादि चोद्य परिहारः क्षुण्णो,
नमस्कारपूजाभ्यां फलसिद्धिः
।।९१६ ॥
Loading... Page Navigation 1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496