Book Title: Upmiti Bhav Prapancha Katha Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૯૪
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ
Gधनय :
कदन्नदोषपरमानगुणोपनयः (धर्मधनादीनां गुणदोषाः) ततो यथा तेन सूपकारेण तस्मै भिक्षाचराय निवेदिताः पुनर्विशेषतः कदन्नदोषाः, उपपादिता तस्य युक्तितस्त्याज्यरूपता, दूषितं कालान्तरे तदभिप्रेतं तस्य निर्वाहकत्वं, प्रशंसितमात्मीयं परमानं, प्रकटितं तस्य सर्वदा दानं, समुत्पादितो महाप्रभावाञ्जनसलिलदायकत्वनिदर्शनेनात्मविश्रम्भातिरेकः, अभिहितश्चासौ द्रमकः- 'किं बहुनानेन? मुञ्चेदं स्वभोजनं, गृहाणेदममृतकल्पं मदीयमनमिति तथा सद्धर्मसूरयोऽपि सर्वं कुर्वन्ति, तथाहि-तेऽपि जीवाय निवेदयन्ति धनविषयकलत्रादे रागादिहेतुतां, दीपयन्ति कर्मसञ्चयकारणतां, प्रकाशयन्ति दुरन्तानन्तसंसारनिमित्तता, वदन्ति च यथा-भद्र ! यत एव क्लेशेनोपाय॑न्ते खल्वेते धनविषयादयः, क्लेशेन चानुभूयन्ते, पुनश्चागामिनः क्लेशस्य कारणभावं भजन्ते अत एवैते परित्यागमर्हन्ति। अन्यच्च-भद्र ! तवाप्येते मोहविपर्यासितचेतसि सुन्दरबुद्धिं जनयन्ति, यदि पुनस्त्वं चारित्ररसमास्वादयसि ततोऽस्माभिरनुक्त एव नैतेभ्यो मनागपि स्पृहसे, को हि सकर्णकोऽमृतं विहाय विषमभिलषति?, यत्पुनरस्मदीयोपदेशसंपाद्यस्य चारित्रपरिणामस्य कादाचित्कत्वेनानिर्वाहकत्वं धनविषयकलत्रादेस्तु प्रकृतिभावगमनेन सदाभावितया च निर्वाहकत्वं मन्यसे तदपि मा मंस्थाः, यतो धनादयोऽपि धर्मरहितानां न सकलकालभाविनो भवन्ति, भवन्तोऽपि न प्रेक्षापूर्वकारिणा निर्वाहकतयाऽङ्गीकर्त्तव्याः, न हि समस्तरोगप्रकोपनहेतुरपथ्यान्नं सकलकालभावुकमपि निर्वाहकमित्युच्यते, सर्वानर्थसार्थप्रवर्तकाश्चैते धनादयः, तस्मान्नैतेषु सुन्दरा निर्वाहकत्वबुद्धिः, न यं प्रकृति वस्य, यतोऽनन्तज्ञानदर्शनवीर्यानन्दरूपोऽयं जीवः, अयं तु धनविषयादिषु प्रतिबन्धोऽस्य जीवस्य कर्ममलजनितो विभ्रम इति तत्त्ववेदिनो मन्यन्ते, अत एव चारित्रपरिणामोऽपि तावत्कादाचित्को यावज्जीववीर्यं नोल्लसति, तदुल्लासे पुनः स एव निर्वाहको भवितुमर्हतीत्यतो विदुषा तत्रैव यत्नो विधेयः, तबलेनैव महापुरुषा अपहस्तयन्ति परिषहोपसर्गान्, अवधीरयन्ति धनादिकं, निर्दलयन्ति रागादिगणं, उन्मूलयन्ति कर्मजालं, तरन्ति संसारसागरं, तिष्ठन्ति सततानन्देऽनन्तकालं शिवधाम्नीति। किञ्च मत्संपादितेन ज्ञानेन किं न जनितस्तवाज्ञानतमोविलयः? किं वा दर्शनेन नापास्तो विपर्यासवेतालः? येन मद्वचनेऽप्यविश्रब्धबुद्धिरिव विकल्पं कुरुषे, तस्माद् भद्र ! विमुच्येदं भववर्द्धनं धनादिकमङ्गीकुरु मम दययोपनीतमेतत् चारित्रं, येन संपद्यते ते निःशेषक्लेशराशिविच्छेदः, प्राप्नोषि च शाश्वतं स्थानमिति ।

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396