Book Title: Upmiti Bhav Prapancha Katha Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 382
________________ 340 ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ વિચારણા થઈ તેથી, આનું દાન જ=રત્નત્રયીનું દાન જ, આવા લાભનું કારણ=રત્નત્રયીના લાભનું કારણ આ=કમક, નિશ્ચિત કરે છે. તેથી આ પ્રમાણે અવધારણ કરે છે=આ પ્રમાણે નિશ્ચય કરે છે. હવે, આનેત્રરત્નત્રયીને, યથાશક્તિ સપાત્રોને હું આવું જેથી મને સમીહિત સિદ્ધિની પ્રાપ્તિ થાય= અવિચ્છેદથી જન્મ-જન્માંતરમાં રત્નત્રયીની પ્રાપ્તિ રૂ૫ સમીહિત સિદ્ધિ થાય. Guनय : महत्कृतगौरवस्य गतिरेकः यथा च असौ द्रमकस्तथा चिन्तयन्नपि महाराजाद्यभिमतोऽहमित्यवलेपेनेदं मन्यते, यदुत-यदि मां कश्चिदागत्य प्रार्थयिष्यति ततोऽहं दास्यामि, नेतरथा, इत्यभिप्रायेण दित्सुरपि याचकं प्रतीक्षमाणश्चिरकालमवतिष्ठते स्म तत्र च मन्दिरे ये लोकास्तेषां तद्भेषजत्रयं चारुतरमस्त्येव, येऽपि तत्र तत्कालप्रविष्टतया तेन विकलास्तेऽन्येभ्य एव तद् भूरि लभन्ते, ततोऽसौ वनीपको दिशो निभालयन्नास्ते, न कश्चित्तज्जिघृक्षया तत्समीपमुपतिष्ठत इति, तथाऽयमपि जीवश्चिन्तयति, यदुत-विद्यते मे भगवदवलोकना, बहुमतोऽहं धर्मसूरिपादानां, नूनमनवरतमनुवर्त्तते ममोपरि सदनुग्रहप्रवणा तद्दया, समुन्मीलिता मे मनसि लेशतः सद्बुद्धिः, श्लाघितोऽहं समस्तलोकैस्तद्द्वारेण, ततः सपुण्यतया किल लोकोत्तमो वर्तेऽहमिति, अतो मिथ्याभिमानं वितनुते, भवति चात्यन्तनिर्गुणस्यापि जन्तोर्महद्भिः कृतगौरवस्य चेतसि गतिरेकः, अत्र चेदमेवोदाहरणं, अन्यथा कथमयं जीवः समस्तजघन्यतामात्मनो विस्मृत्येत्थं प्रगल्भते? ततोऽयं भावयति यदि मां विनयपुरस्सरं कश्चिदर्थितया ज्ञानादिस्वरूपं प्रश्नयिष्यति ततोऽहं तत्तस्मै प्रतिपादयिष्यामि, नापरथा, ततस्तादृशाकूतविडम्बितोऽयं भूयांसमपि कालमवतिष्ठमानोऽत्र मौनीन्द्रप्रवचने न कथञ्चित्तथाविधं प्रतीच्छकमासादयति, यतोऽत्र भवने वर्त्तन्ते ये जीवास्ते स्वत एव ज्ञानदर्शनचारित्रत्रयं सुन्दरतरमाबिभ्रते, नैवंविध(स्य)सम्बन्धिनमुपदेशमपेक्षन्ते, येऽप्यधुनैव लब्धकर्मविवराः सन्मार्गाभिमुखचित्तवृत्तयोऽद्यापि विशिष्टज्ञानादिरहिता विद्यन्तेऽत्र केचिज्जीवाः, तेऽप्यमुष्य प्रस्तुतजीवस्य संमुखमपि न निरीक्षन्ते, यतोऽत्र भगवन्मते विद्यन्ते भूरितमा महामतयः सद्बोधादिविधानपटवोऽन्य एव महात्मानो, येभ्यस्ते प्राणिनस्तज्ज्ञानदर्शनचारित्रत्रयमपरिक्लेशेन यथेच्छया प्राप्नुवन्ति, ततोऽयं जीवोऽनासादिततदर्थी व्यर्थकमात्मगुणोत्सेकमनुवर्त्तमानश्चिरमप्यासीत, न कथञ्चन स्वार्थं पुष्णीयादिति। उपनयार्थ: મોટા વડે કરાયેલ ગૌરવથી ગર્વનો અતિરેક અને જે પ્રમાણે આ દ્રમક તેવું ચિંતવન કરતો પણ=ભૂતકાળમાં મેં આપ્યું છે તેથી મને આ ભવમાં

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396