Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 9
________________ तयाणन्तरं च णं घयविहिपरिमाणं करेइ, नन्नत्थ सारइएणं गोघयमण्डेणं, अवसेसं घयविहिं पञ्चक्खामि ३. तयाणन्तरं च णं सागविहिपरिमाणं करेइ, नन्नत्थ वत्थुसाएण वा सुत्थिग्साएण वा मण्डुक्कियसाएण वा, अवसेसं सागविहिं पच्चक्खामि ३, तयाणन्तरं च णं माहुरयविहिपरिमाणं करेइ, नन्नत्थ एगेणं पालङ्गामाहुरएणं, अवसेसं माहुरयविहिं पञ्चक्खामि ३, तयाणन्तरं च णं जेमणविहिपरिमाणं करेइ, नन्नत्थ सेहंबदालियंबहि, अवसेसं . जेमणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ, नन्नत्थ एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पञ्चक्खामि ३, तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ, नन्नत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अवसेसं मुहवासविहिं पञ्चक्खामि ३, ६। तयाणन्तरं च णं चउन्विहं अणट्ठादण्डं पञ्चक्खाइ, तंजहा-अवज्झाणायरियं । पमायायरियं हिंसप्पयाणं पावकम्मोवएसे ३, ७ । ( सू० ६) 'तप्पढमयाए'त्ति तेषाम्-अणुव्रतादीनां प्रथमं तत्प्रथमं तद्भावस्तत्प्रथमता तया 'थूलगंति त्रसविषयं 'जावजीवाए'त्ति पावती चासौ जीवा च-आणधारणं यावज्जीवा यावान वा जीवः-प्राणधारणं यस्यां प्रतिज्ञायां सा यावज्जीवा तया. 'दविहंति करणकार-15 णभेदेन द्विविधं प्राणातिपातं 'तिविहेणं'ति मनःमभूतिना करणेन 'कायस'त्ति सकारस्यागमिकत्वात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्यक्तीकृतं। स्थूलमृषावादः-तीव्रसंक्लेशात्तीव्रस्यैव संक्लेशस्योत्पादकः। स्थूलकमदत्तादानं-चौर इति व्यपदेशनिबन्धनं । स्वदारैः सन्तोषः स्वदारसन्तोषः स एव स्वदारसन्तोषिकः स्वदारसन्तोषिर्वा स्वदारसन्तुष्टिः, तत्र परिमाणं-बहुभिर्दारैरुपजायमानस्य सङ्केपकरणं, Jain Education anal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 110