Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका:नंतरः। अष्टम विभागः। प्र० उ० अन्नोन्नि सम्बइ तहिं पाणदयठाए तत्थ हत्थो वा । निक्कारणमगिलाणे दोसा च ते चे चेव य विकप्पो॥२०॥ अन्यस्तत्र संस्तारके प्राणदयार्थ निषीदति हस्तो वा तत्र क्रियते । अत्र भावना प्रागेव कृता । एतैः कारणैर्यथोक्तरूपसंस्तारक ऋतुबद्धे काले निष्कारणं देशादि कारणमन्तरेणाग्लानेज्लानस्य तृणमयसंस्तारकग्रहणे त एव पूर्वोक्ता दोषा विकल्पो विकल्पदोषश्च । अत्र विकल्पग्रहणेन कम्पप्रकल्पावपि सूचितौ । तेषां व्याख्यानमाहअत्थरणवजितो उ कप्पो उहोति पहृदुगं। तिप्पभिई तु विकप्पो अकारणेणं च तणाभोगो ॥२१॥ भास्तरणवर्जितः कल्पः किमुक्तं भवति यजिनकम्पिका भनवस्तृता रात्रावुक्कुडकास्तिष्ठन्ति एष कन्प इत्यभिधीयते तत्पुनः पट्टद्विकं भवति । संस्तारोत्तरपट्टयोरुपरियत्सुप्यते इत्यर्थः एष भवति प्रकल्पः । यानि पुन त्रिप्रभृतीनि संस्तारके प्रस्तारयति एष विकल्पः । यच्च अकारणेन कारणमन्तरेण तृणानां भोगं क्रियते एषोऽपि विकल्पः । अथवान्यथा कम्प प्रकल्प व्याख्यानमाहअहवा अज्झसिरगहणे कप्पोकपकप्पो उ कजे। झुसिरे अझसिरे वा, होइ विकप्पो अकजंमि ॥ २२ ॥ अथवेति प्रकारान्तरोपदर्शने यत्कारणेसमापतिते अझुषिराणि तृणानि गृहन्ति । एष कन्पो यत्पुनः कार्य समापतिते झुषिराण्यपि तृणानि गृह्णाति एष प्रकल्पः। यत्पुनरकार्येज्झुषिराणि अझुषिराणि वा गृहाति एष भवति विकल्पः । एवं तावत्तृणानामृतुबद्धे काले कारणेन गृहीतानां यत्तनोक्ता । सम्प्रति कारणैरेव ऋतुबद्धे काले फलकरूपस्य संस्ताकस्य ग्रहणे यतनां चाह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124