Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाटिः शय्यासंस्तारकस्य ग्रहणं कर्तव्यमिति ॥ पुमंमि अंतो मासे वासावासेविमं भवइ सुत्तं । तत्थेवगवावेसे असतीतं चेय गुणवए ॥ १३० ॥ अन्तमस्य नगरस्य वा मध्ये पूर्णे मासे वा बहिरवस्थातुकामानामिदमधिकृतं सूत्रं भवति यथा न कल्पन्तेऽभ्यन्तराणि तृणफलकादीनि यैर्दत्तानि तानि अनापृच्छय बहिर्नेतुमिति तत्र प्रथमतस्तत्रैव बहिः प्रदेशेऽन्यं तृणफलकादिमयं शय्या संस्तारकं गवेषयेत् । असति बहिः संस्तारकस्या लभ्यमाना त्वनाभावे तमेव सागारिकं सत्कमन्यसक्तं वा शय्यासंस्तारकनुज्ञापयेत् । यथा बहिर्याचितः शय्या संस्तारकः परं न लब्धस्ततो ययमनुजानीतात्मीयं संस्तारकं येन बहिर्नयाम इति । यदि नानुन्नापयति तदा तृणमयं संस्तारकविषये प्रायश्चित्तं मासलघु फलकमयसंस्तारकविषये चतुर्लघु । अत्रैवापवादमधिकृत्य विकल्पमाहअहवा अवस्स घेत्तव्वयंमि दव्वंमि किं भवे पढमा नयणं समणुन्ना वावि वजउ वा जुहत्तातो॥१३१॥ ____ अथवेत्यपवादमधिकृत्य प्रकारान्तरोपदर्शने यदि नियमात् संस्तारकद्रव्यं बहिर्नेतव्यं न शक्यते तद्विना मोक्षसाधनं कर्तुमिति तर्हि प्रथमतः किं कर्तव्यं नयनं समनुज्ञा वा ? आचार्य आह-अवश्यं नयनलक्षणेऽपवादे प्राप्ते पूर्व नयनं कर्तव्य पश्चादनुज्ञापना । यदि वा पूर्वमनुज्ञा कर्तव्या पश्चान्नयनं विपर्ययो वा यथोक्ता किमुक्तं भवति नापि पूर्वमनुज्ञापयेत् नापि नीत्वा पश्चादनुज्ञापयेत् । ततः पूर्वमनुज्ञापनं पश्चान्नयनमित्येकान्त शुद्धो भङ्गः एष च भङ्गस्तदा द्रष्टव्यो यदा | For Private and Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124