Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| अष्टम विभाग।
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
॥ ३०॥
प्रवृत्तेस्तैः पुनः पार्श्वस्थादिभिः संचिग्नानां विहारिणामेतदुपकरणमिति ज्ञात्वा यत्पतितं गृहीतं तदानीं तं पुनर्गृह्यते । अत्रैव द्वितीयपदमाहबिइय पदेन गेरहेजा विविचिय दुग्गुच्छिए असंविग्गे, तुच्छमपयोयणं वा अगेण्हता होय पच्छित्ती।१६१||
द्वितीयपदे अपवादपदे न गृह्णीयात् पतितं विविचितं परिष्ठापितमिति कृत्वा जुगुप्सितमशुचिस्थानपतितमिति कृत्वा वा असंविग्नानां वा एतदुपकरणमिति ज्ञात्वा तथा तुच्छं मुखपोतिकादि तदपि कुथितत्वादिना कारणेना कारणेनाप्रयोजनमगृहातो भवत्यप्रायश्चित्ती । साम्प्रतमेनामेव गाथां विवृणोति । अंतोविसगलजुमं विविंचियं तं च दट्टनोगिरहे। असुअठाणिविचुत्तं बहुधावालादि छिन्नं वा ॥१६२॥ ___ अन्तामादीनां मध्येविसकलं खण्डास्पष्टीकृतं जीर्ण विवेचितं परिष्ठापितमिति ज्ञातव्यं तच्च दृष्ट्वा न गृहीयात् तथा भशुचिस्थानेऽपि च्युतं बहुधा वा व्यालादिभिः श्वप्रभृतिमिश्छिन्नं न गृहीयात् । हीणाहियप्पमाणं सिव्वणिचित्तलाविरंगभंगी वा। एएहिं असंविग्गो विहित्ति दटुं विवजंती ॥१६३॥
हीनाधिक प्रभाणं नागमोक्तप्रमाणोपपत्र तथा सीवनिकया चित्रलं चित्रं च तत्सीवनिका चित्रलं तथा विविधरंगेण रागद्रव्येण भविविच्छित्ति यत्र तत् विरङ्गभङ्गितद्वा दृष्ट्वा एतैः कारणैरयमसंविग्नानामुपधिरिति ज्ञात्वा विवर्जयन्ति । एमेवयबितिय पदे अंतो उवरि ठविजइ इमेहिं। तुच्छो अतिजुण्णो वा सुण्णे वीविचेज्जा ॥ १६४ ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124