Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 114
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तावान्कालो न प्राप्यते दुर्लभं तत्र द्रवं ततो न यतस्ततो गृहस्थेभ्यो द्रवं लभ्यते । यदि वा तत्क्षेत्रमभावितं संयतैरतो गृहस्था न ददति भाजनं यत्र पानीयं गृह्यते तदामात्रकगृहीतेनैव पानीयेन पतगृहो धाव्यते प्रक्षाल्यते । तथापि स नोपहन्यते । एवमेव अनेनैव प्रकारेण मात्रकस्यापि सांभोगिकस्य लाभे असांभोगिकस्य परिष्ठापनेन पतगृहे वा सांभोगिके विभाषा कर्त्तव्या, तद्यथा पतगृहे भक्तं ग्रामं मात्रके पानीयमथ मात्रके संसक्तं भक्तं पानं वा गृहीतमाचार्यादिप्रायोग्य वा पतद्हे च पानीयं तदा गृहस्थभाजनेन पानीयमात्रकस्य प्रचालनं कर्तव्यं । अथ कालो न प्राप्यते दुर्लभ वा द्रवमभावित वा तत्क्षेत्रं तदा पतगृहपानीयेनैव मात्रकं प्रक्षान्यते, नोपहन्यते इति । अत्र परः प्रश्नमाहचोएइ सुद्ध असुद्धे संफासेणं तु तंतु उवहम्मे । भन्नइ संफासेणं जेसु वहम्मे न सिं सोही ॥२९५॥ | परश्वोदयति तत् शुद्ध भक्तं पानीयं वा अशुद्ध मात्रके वा पतगृहे वा प्रक्षिप्त संस्पर्शिनोपहन्यते । ततः कथं शुद्धिरिति आचार्य आह भण्यते उत्तरं दीयते येषां संस्पर्शिनोपहन्यते तेषां न कदाचनापि शोधिरेतदेव भावयतिलेवाऽहत्थच्छिक्के सहस अणाभोगतो व पक्खित्ते। अविसुद्धग्गहणंमि वि असुज्झसुज्झेज इयरं वा ॥ ____ यदि तव मतेनैवमुपघातस्तर्हि असांभोगिके भाजने यत् गृहीतं भक्तं पानं वा तेन लिप्ताभ्यां हस्ताभ्यां यत् सांभोगिक | भाजनं स्पृश्यते तदप्यसांभोगिकं जातं तत्संस्पर्शितोऽन्यान्यपि न च तत्कालं सर्वाण्यपि परिष्ठापयितुं शक्यन्ते । न चान्यानि तावन्ति लम्यन्ते ततो न कदाचनापि शुद्धिस्तथा सहसा नाम यचरमाणो असामोगिकान् सांभोगिके प्रतिपति तदप्पसा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124