Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यव हारसूत्रस्य
३५६ ॥
www.kobatirth.org
भोगिकसुपजायते । श्रनाभोगो नाम एकान्तविस्मरणं तेनाप्यसांभोगिकात्सांभोगिके प्रक्षिप्ते तदप्यसांभोगिकं जायते । विशुद्धं कथंचिदना भोगतोऽविशुद्धस्योद्धमाद्यन्यतमदोषदुष्टस्य ग्रहणे तत् भाजनमशुद्धं स्यात् । न चैतदिष्यते तस्मानसंस्पर्शमात्रेणोपहननमन्यच्च यथाऽशुद्धेन संस्पर्शतोऽशुद्धं भवति । तथा इतरदशुद्धं शुद्धेन संस्पर्शतः शुद्धयेत् शुद्धीभूयात् । न्यायस्योभयत्रापि समानत्वात् । न चैतदस्ति तस्मात् यत्किञ्चिदेतत् ॥ २९६ ॥
सूत्रम् - अकुक्कुडिथंडगप्पमाणमेत्ते कवले आहारं श्राहारेमाणे निग्गन्थे अप्पाहारे; दुवाल - सकुक्कुडिचंड गप्पमाणमेत्ते कवले थाहारं श्राहारेमाणे निग्गन्थे श्रवडो मोयरिया, सोलस० दुभागपत्ते, चवीसं० तिभागपत्तंसिया श्रोमोयरिया एगतीसं किंचूणोमोयरिया, बत्तीसं पमाणपत्ते, एतो एगेविकवलेणं ऊणगं श्राहारं श्राहारेमाणे समणे निग्गन्थे नोपकामभोइ ति वत्तव्वं सिया ॥ १६ ॥ अस्य सम्बन्धप्रतिपादनार्थमाहलक्खणमतिप्पत्तं श्रइरेगे वि खलु कप्पते उबही । इइ श्राहारेमाणं अतिप्यमाणे बहू दोसा ॥ २९७॥ अतिरेकोऽपि खलु कम्पते उपधिरित्युच्यमाने लचणमतिप्रसक्तं ततो मा अनेनैव प्रसङ्गेनाहारमप्यतिप्रमाणं कुर्यादिति तोराहारे मानमधिकृतसूत्रेणोच्यते यतोऽतिप्रमाणे गृक्षमाणे आहारे बहवो दोषाः । ' हाएज व वामेअ व ' इत्यादिरूपाः प्रकारान्तरेण सम्बन्धमाह -
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
********
********
अष्टम
विभागः ।
अ० उ०
॥ ५६ ॥
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124