Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ ५७ ॥ ++++******+K www.kobatirth.org मुखमुच्यते तत आह-यतो यस्मात् चित्रकर्मणि गर्भे उत्पाते वा पूर्व देहस्य वदनं सुखं निष्पद्यते । पश्चात् शेषं ततः प्रथमभावितया मुखमण्डकमित्युच्यते थलकुक्कुडिप्पमाणं जं वा नायासिए मुहे खिवति । श्रयमन्नो सुविगप्पो कुक्कुडिअंडो वा न कवले ॥ इह कवलप्रक्षेपणाय मुखे विडम्बिते यदाकाशं भवति, तत् स्थलं भएयते, स्थलमेव कुक्कुड्यण्डके स्थलकुक्कुड्यण्डकं तस्य प्रमाणं यदनायासिते मुखे कवलं प्रचिपति । किमुक्तं भवति । यावत्प्रमाणमात्रेण कवलेन मुखे प्रक्षिप्यमाणेन मुखं न विकृतं भवति तत् स्थलकुक्कुड्यण्डकं प्रमाणं गाथायामण्डकशब्दलोपः प्राकृतत्वात् अयमन्यः कुक्कुड्यण्डकोपमे कवले विकल्पः श्रयमन्योऽर्थः कुक्कुब्यण्डकप्रमाणमात्रशब्दस्यैत्यर्थः । एतेन कवलमात्रेणाष्टादिना संख्याद्रष्टव्या तदेवं कृता विषमपदव्याख्या भाष्यकृता ३०१ । सम्प्रति निर्युक्तिविस्तरः । अठत्ति भणिऊणं छम्मासा हावत्तेउ बत्तीसा । नायं चोदगवयणं पासाए होति दिठतो ॥ ३०२ ॥ अष्टाविति भणित्वा यावदवमौदर्यं तावदेतत्संस्तरतो मध्यं भणितं असंस्तरतः पुनर्द्धात्रिंशत्कं प्रमाणं भणितमुत्सर्गः पुनरयमुपदेशः षण्मासादारभ्य तावत् हापयेत् यावत् द्वात्रिंशत्कवलाः । इयमत्र भावना यदि योगानां न हानिरुपजायते तदा षण्मासान् उपवासं कृत्वा पारण के एक सिक्थमाहारयेत् । अथ तेन न संस्तरति ततः पारणके द्वे सिक्थे आहारयेत् । एवमेकैकसिक्थपरिवृद्ध्या तावत्रेयं यावदेकं लम्बनं कवलमित्यर्थः । तेनाप्यसंस्तरणे कवल परिवृद्धिर्वक्तव्या । सा च तावत् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 186300+CK+ अष्टम विभागः । 딩 ॥ ५७ ॥

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124