Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
Catalog link: https://jainqq.org/explore/020612/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra V ****** www.kobatirth.org For Private and Personal Use Only LNY MR Acharya Shri Kailassagarsuri Gyanmandir Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir વ્યવહાર સૂત્રમાં આઠમા ઉદ્દેશાનો સાર. " સાધુએ ગુરૂ સાથે વિચરતાં શિયાળા ઉનાળાના આઠ માસમાં કારણ વિશેષે ઉતરવાના સ્થાનમાં ગુરૂને પ્રાર્થના કરે કે ઓ કારણેH મને અહીં શયા સંથારે કરવા દે, ગુરૂને વ્યાજબી લાગે તે તેને આજ્ઞા આપે, જે ન આજ્ઞા આપે તે દીક્ષા પર્યાયને અનુક્રમે | જગ્યા મળે ત્યાં સંથારે કરે, સુ. ૧. ચોમાસામાં જમીન ઉપર શરદીને લીધે ન સુવાય માટે સંથારે પાટ ઉપર પાથરવા IE એક હાથે ઉંચકાય તે શોધે, ગામમાં ન મળે તે પરગામ એક એક દિવસ વિશ્રાંતિ કરીને દૂરથી લાવે. સ. ૨. શિયાળે ઉનાળે વાપરવા જરૂર પડે તે પાટ હલકે શોધીને દૂરથી ત્રણ દિવસના અંતરેથી પણ શોધી લાવે, જે ૩ ! વૃદ્ધાવાસ માટે લાવવો પડે તે હલ શોધીને પાંચ દિવસને આંતરેથી પણ લાવે, એ જ છે અત્યંત વૃદ્ધ થયેલા સાધુને દાંડે પાતરાં છત્ર | માત્રક લાકડી વઢ ચમ ચમપરિછેદક વિગેરે જે વસ્તુ પિતાની પાસે હોય, અને બીજે સોબતી ન હોય તે ઘરધણીને [સેપી જાય, ફરી આવે ત્યારે તે બધાં તેની પાસે યાચના કરી લેઈ ને વાપરે, જે પ સાધુએ બીજાની વસ્તુ પાછી આપ વાની શરતે સંથારો પાટ લીધાં હોય તે બીજા મકાનમાં લઈ જવાં હોય તે બીજીવાર આજ્ઞા માગ્યા વિના ન વપરાય, દા] | પશુ બીજીવાર આજ્ઞા લે તે બહાર લઈ જવાં કરે છે ૭ ગૃહસ્થીનાં પાટ પાટલા તેને પાછાં સાંપ્યાં હોય તો તેની આજ્ઞા વિના ન વપરાય, પણ જરૂર પડે આજ્ઞાથી વપરાય, જે ૮ છે કે મકાનમાં સાધુને ઉતરવું હોય તે તેના ધણીને પૂછયા વિના For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ન ઉતરાય, ૯ પશુ ધણીને પૂછી આજ્ઞા લેઈ ઉતરાય છે ૧૦ છે પણ કોઈ જગ્યાએ સાધુ સાધ્વીને જગ્યા મળવી દુર્લભ છે भष्टम हारपत्रस्य કાહાય, બીજા લેઈ દેતા હોય તે પ્રથમ તેવા કારણે જગ્યા શોધીને બેસવું પછી આજ્ઞા લેવી, તેમ કરતાં ઘરધણી કેપે, અને સરનામા નાના સાધુએ ઝઘડો કરે તે વડીલે શિષ્યોને તથા ઘરધણીને શાંત પાડવા, વડીલ કહે કે હે સાધુઓ? તેની જગ્યા લે છે , re a ૨ || અને પાછા લડો છો ! ૧૧ . કેઈ સાધુને ગોચરી જતાં કઈ નાનું મોટું સાધુનું ઉપકરણ મળે તે માંહોમાંહે પૂછી થી જે તેને આપવું, પાણી ન મળે તે કાસુક જગ્યામાં પરઠવી દેવું, છે ૧૨ છે કેઈ સાધુ સ્થડિલ જાય કે ભણવા જાય ત્યાં સાધુનું નાનું મોટું ઉપકરણ મળે છે તે તે આપવાની શરતે લેવું ધણી મળે તે શોધી આપવું નહિ તે પરઠવી દેવું, su ૧૩ . તે પ્રમાણે એક ગામથી બીજે ગામ જતાં ગમે તે ઉપકરણ મળે તે સાધુ શોધીને આપવાની શરતે દૂર લઈ જવું છે 1 કપ, ધણી શેધીને આપવું; ન મળે તો પરડવું, છે ૧૪ છે કારણ પડે સાધુએ બીજા સાધુને માટે પાતરાં વધારે લેવાં કહપે જ તે ધણીને પૂછયા વિના વધારાનું પાડ્યું કેઈને ન અપાય, પણ તેને પૂછીને તે ન લે તે બીજાને અપાય, ૧૫ છે કુક્ષી T(કુખ) માં સુખેથી માય તેટલા આહારના ૩૨ મા ભાગને મોઢામાં પેસે તેટલે કોળી તે કુશીમંડ કહેવાય, તેવા ફકત આઠ કેળીયા તે સાધુ ખાય તે અલ્પાહારી, ૧૨ કળીયા ખાય તે અડધાથી ઓછા આહારી, ૧૬ કળીયા ખાય તે અડધા | આહારી, ૨૪ કળીયા ખાય તો પોણા ભાગના આહારી ઉદરી, ૩૧ કેળીયા ખાય તે પણ થોડા ઉણાદરી, ૩ર ખાય તે ની પ્રમાણુ આહારી, એક પણ કેળી એક ખાય તે પ્રકામ (રસમૃદ્ધ) ન કહેવાય, એ ૧૬ . For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HI ॥ सभाष्ये व्यवहारसूत्रे अष्टमोद्देशकः ॥ व्याख्यातः सप्तमोद्देशकोऽधुनाष्टम प्रारभ्यते । तत्र चेदमादिसूत्रं गाहाउपजोसविए कहे गाहाए ताहे पएसाए ताहे उवासान्तराए जमिणं सेजा संथारगं लभेजा तमिणं तमिणं ममेवसिया थेरायसे अणुजाणेजा तस्सेवसिवा, थेरायसेनो अणुजाणेज्जा, एवंसेकप्पइ आहाराहणियाए सेजासंथारंगपडिग्गाहेत्तए ।सूत्र ॥१-अस्य सम्बन्धप्रतिपादनार्थमाहतह चेव उग्गहम्मी अणुयत्तं तमि रायमादीणं । साहम्मि उग्गहम्मी सुत्तमिणं अठमे पढमं ॥१॥ तथैव पूर्वोक्तेनैव प्रकारेण राजादीनामवग्रहे द वर्तमाने अवग्रहप्रस्तावादष्टमे उद्देशके प्रथममिदं सूत्रं । साधर्मिकावग्रहेपठति एष सूत्र सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-गाहा गेहं तत्र ऋतौ ऋतुबद्धे काले वर्षाकाले वा पर्युषितस्तस्मिन् गाहे सूत्रे स्त्रीत्वं प्राकृतत्वात्तदेवमुत्तरत्रापि तस्मिन् प्रदेशेऽन्तर्बहिरादिलक्षणे तस्मिन्नवकाशान्तरे द्वयोर्मध्यभागलक्षणे | यत् यत् शय्यासंस्तारकं शय्यासंस्तारकभूमि लाभस्वत् ममैव स्यादिति ब्रूते । तत्र यदि स्थविरास्तस्या शठभावमवगम्यानुजानन्ति, तदातस्यैवस्यादथ से तस्य शठमावं मेवबुध्य स्थविरा नानुजानते । एवं तर्हि से तस्य कल्पते यथा रात्निकतया यथा रत्नाधिकतया शय्यासंस्तारकं शय्यासंस्तारकभूमि परिग्रहीतुमिति सूत्रसंक्षेपार्थः । सम्प्रति भाष्यकृद्विषमपदव्याख्यां करोति For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम भी व्यवहारसूत्रस्य पीठिका नंतरः। विभागः। प्र० गाहाघरे गिहेया एगठा होंति उग्गहे तिविहो। उउबद्धे वासासु य वुडावासे य नाणत्तं ॥२॥ गाहा इति घरमिति गिहमिति वा एते त्रयोऽप्येकार्थास्तच्च गृहं त्रिविधे अवग्रहे भवति । तद्यथा-ऋतुबद्धसाधर्मिकावग्रहे वर्षावाससाधर्मिकावग्रहे तत्रऋतुरिति ऋतुबद्धवावग्रहो गृहीतः। पञ्जोसविते इत्यनेन वर्षावग्रहः। एतयोईयोरप्यवग्रहयोरंतः प्रविष्ट इति कृत्वा सामर्थ्यतस्तृतीयोऽपि वृद्धापासावग्रहो गृहीतस्तथा चाह-वृद्धावासे च तत्र त्रिवप्यवग्रहेषु यन्नानात्वं तत्प्रत्येकसूत्रेषु वक्ष्यामीति वाक्यशेषः । चाउस्सालादि गिहं तत्थ पदेसों उ अंतो बाहिं वा। उवासंतरमो पुण अमुगाणं दोण्ह मज्झमि ॥३॥ ___ चतुःशालादिगृहमादि शद्वादेकशालद्विशालत्रिशाल परिग्रहः । तस्य प्रदेशा अन्तर बहिरासन्नदूरादि लक्षणा अवकाशान्तरं नाम अमुकयोर्द्वयोर्मध्यमिति । तदेवं कृता भाष्यकारण विषमपदव्याख्या । सम्प्रति नियुक्तिविस्तरः।। __ खेत्तस्सउ संकमणे कारण अन्नस्थ पट्टविनंतो। पुव्वुद्दिठे तं मि उउवासे सुत्तनिदेसो ॥ ४॥ आचार्य ऋतुबद्धकालनिमित्तं वर्षाकालनिमित्तं वा अन्यत् क्षेत्रं संक्रमितुमना अजायत । तत क्षेत्रस्य संक्रमणे कर्तव्येऽन्यस्मिन् वा आत्मनः कारणे समुपये कंचित्साधुमन्यत्र प्रस्थापयेत् । स च प्रस्थाप्यमानः पूर्वोद्दिष्टे तस्मिवकाशे प्राचार्यान् विज्ञपयति । अस्मिन् प्रस्तावेऽधिकृतसूत्रस्य निर्देशो भणनं । इयमत्र भावना योऽसौ प्रस्थाप्यते तेन तत् गृहं दृष्टं यदि वा योऽन्यः पूर्व क्षेत्रप्रत्युपेषणाय गतस्तेम तस्य सम्यक्कथितं यथाऽमुकः प्रदेशो निवातोऽमुकः प्रवातोऽमुकः साधारणोऽमुका ॥ १ ॥ Fer Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सुखावहोऽमुको दुःखावहोऽमुकः सालोकोऽमुको निरालोकस्ततः स प्रस्थाप्यमान आचार्य विज्ञपयति । यथा मम श्लेष्मा प्रस्पन्दतेऽथवा प्रवाते स्वपतोजीर्णमुपजायते यदि वा धर्ममध्यासितुं न शक्नोमि । अथवा अमुक अमुकं च साधुमहं सदैव प्रतिपृच्छामि तत एतयोर्मध्ये मम शय्यासंस्तारकभूमिमनुजानीत यदि वा प्रस्थापित स्तत्र गत्वा तत् गृहमालोक्यात्मनः संसाधकं प्रदेशमाचार्यस्य श्लेष्मप्रस्पन्दनादिकारण प्रकाशनपुरस्सरं सन्देशयति यथामुकाममुका मे संस्तारकभूमिमनुजानीतेति तथा चाहदीवेउं तं कजं गुरुं व अन्नं व सोउ अप्पाहे । ते विय तं भूयत्थं नाउं असढस्स वियरंति ॥५॥ तत् श्लेष्मप्रस्पन्दनादिकार्य दीपयित्वा प्रकाश्य गुरुमाचार्यमन्यं वा स्पर्धकपतिमुपाध्यायादिकं अप्पाहेति सन्देशयति । तेऽपि च गुरवोऽन्ये वा यत्सन्दिष्टं साक्षात्कथितं वा तत् भूतार्थ यथावस्थितं ज्ञात्वा तस्या शठस्य तो शय्यासंस्तारकभूमि वितरन्ति । अह पुण कन्दप्पातीहिमग्गते तो उ तस्स न दलंति । एवं तु पिंडसुत्ते पत्तेय इहं तु वुच्छामि ॥६॥ ___अथ कन्दादिभिर्मार्गयति । कन्दर्पनिमित्तमन्यद्वा किञ्चित् शठत्वमवलम्ब्य विज्ञपयति तदा तस्य न ददति नानुजानन्ति । अथवा जमिणं सेजासंथारयं लभिजा इत्यादि सूत्रस्यायमर्थ:-शय्या एव संस्तारका शय्या संस्तारकः । स च द्विधाफलक संस्तारकः कचि(थि)संस्तारको वा। तस्य योग्रेतनः संस्तारकः खरकस्तत्र स्वपतः पार्थाणि दुःखायन्ते । ततस्तेन पूर्व मृदुकुले गत्वा मृदुः संस्तारकोऽनुज्ञापितः तत्र आचार्यसमीपमागत्य विज्ञपयति यं यं शय्या संस्तारकं लभेत स ममैव स्यात् । तत्र यदि स्थविरस्तिस्याशठत्वमालोक्यानुजानन्ति तदा स तव (तस्य) स्यात् अथ शठ इति कृत्वा तस्य नानुजानन्ति तर्हि For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारसूत्रस्य पीठिकानंतर। अष्टम | विभाग। प्र० उ० ॥ २ ॥ से तस्य कल्पते यथा रात्निकतया शय्यासंस्तारकं परिगृहीतुं नान्यथेति एतत् पिण्डसूत्रं व्यारव्यातमधुना पुनः प्रत्येकसूत्राणि व्यारव्यास्यामि। सेय अहा लहुस्सगं सेजा संथारगं गवेसेजा। जं चक्किया एगेण हत्थेणं ओगिज जाव एगाहं, श्रद्धाणं परिवहित्तए एस मे वासावासु भविस्सइ सू० ॥२॥ इत्यादि सोधिकृतो भिक्षुर्यथा लघुस्वकमनकान्त लघुकं वीणाग्रहणग्राह्यं । शय्या सर्वाङ्किका संस्तारकोर्धनीयहस्तदीर्घहस्तचत्वार्यङ्गुलानि विस्तीर्णः । अथवा तत्पुरुषः समासः शय्या एवं संस्तारकः शय्यासंस्तारका तृणमयं पट्टमयं वा गवेषयेत् । तत्र यत् शक्नुयात् एकेन हस्तेनावग्रह यावदेकाहं वा व्यहं वा व्यहं वा अध्वानं गच्छन् परिवोढुं तत् गृह्णीयात् । एप मे वर्षावासे भविष्यति एष वर्षा सूत्रस्याथें।। से अहा लहुसगं सेज्जा संथारगं गवेसेजा जं चकिया एगेणं हत्थेणं ओगिज जावएगाहं वादुयाहं वा तिया वा परिवहित्तए एसमे हेमन्तगिम्हासु भविस्सइ ॥३॥ से अहा लहुसगं सेज्जा संथारगं जाएजा जं चकिया एगेणं हत्थेणं भोगिज जावएगाहं वा दुयाहं वा तियाहं वा चउयाहं वा पंचगाहं वा श्रद्धाणं परिवहित्तए एस मे वुड्डावासासु भविस्सइ ॥४॥ For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ..एवं हेमन्तग्रीष्मसूत्रार्थों वृद्धावाससूत्रार्थश्च भावनीयः नवरं वृद्धावाससूत्रे चतुरहं वा पञ्चाहं वेत्यधिकं वक्तव्यमधुना नियुक्तिविस्तरः। सोपुण उउम्मि घेषइ संथारो वुड्डावासे वा।ठाण फलगादी वा उउम्मि वासासुय दुवे वि॥७॥ स पुनः संस्तारकः स्थानं स्थानरूप ऋतुबद्धे वर्षाकाले वृद्धावासे च यथानुरूपे गृह्यते । तद्यथा-ऋतुबद्धे कालेऽवकाशे गृह्यते, वर्षावासे च वृद्धावासे च निवातस्थानेऽपि, तथा ऋतुबद्धे काले ऊर्णादिमयः संस्तारकः परिगृह्यः पुरुषविशेष ग्लानादिकमपेक्ष्य फलकादिर्वा वर्षावासे द्विकावपि द्वावपि संस्तारको वक्ष्यमाणलक्षणो गृह्णीयात् । उउबद्धे दुविहगहणा, लहगो लगाय दोस आणादी। झामियहियवक्खेवे संघट्टणमादिप लिमंथो ॥८॥ द्विविधः संस्तारकः परिशाटिरूपोऽपरिशाटिरूपश्च । तत्र पारिशाटिरूपो द्विविधो झुपिरोऽझुपिरश्च तत्र शान्यादि पलालवणमयो झुषिरः कुशवन्ककादिरूपोऽझुषिरः, । अपरिशाटिरूपो द्विविधा-एकाङ्गिकोऽनेकाङ्गिकश्च । एकाङ्गिकोपि द्विविधः सङ्घातितोऽसंघातितश्च । तत्रासङ्घातित एकफलकात्मकः संघातितोव्यादिफलक संघातात्मकः अनेकाङ्गिकः कंथिका प्रस्तारात्मकस्तत्र यदि ऋतुबद्धेऽझुषिरं परिशार्टि संस्तारकं गृह्णाति तदा तस्य प्रायश्चित्तं लघुको मासः । झुपिरंगृह्णतश्चत्वारो लघुका अपरिशाटिमपिगृङ्खतश्चत्वारो लघुका न केवलं प्रायश्चित्तं किन्त्वाज्ञादयश्च दोपाः । तथा यद्यग्निना सध्याम्यते तदापि प्रायश्चित्तं चत्वारो लघुकाः व्याक्षेपणे वा स्तेनैरपहृते चतुर्लघुकं अपरिशाटौ ध्यामिते हृते वा मासलघुस्ततोऽन्यं संस्तारकं मृगयमाणानां सूत्रार्थपलिमन्थः तथा तस्मिन् संस्तारके ये प्राणजातय आगन्तुकास्तदुद्भूता वा तान् संघट्टयति अपद्रावयति For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभागः। श्र०3० भी व्यव- याच ततस्तभिष्पमं तस्य प्रायश्चित्तमित्येष गाथार्थः । साम्प्रतमेनामेव भाष्यकृत विवृणोतिहारसूत्रस्य परिसाडिय अपरिसाडी दुविहो संथारतो समासेण ।परिसाडि झुसिरेयर एत्तो वुच्छं अपरिसाडि ॥॥ पीठिका- द्विविधः समासेन संक्षेपेण संस्तारकः तद्यथा परिशाटिरपरिशाटिश्च । तत्र परिशाटिर्द्विधा-झुषिरः इतरश्च । इतरो नाम नन्तरः। अझुषिरः । अत ऊर्ध्वमपरिशार्टि वक्ष्ये प्रतिज्ञातमेव करोति एगंगी अणेगंगी संघातिम एयरोय एगंगी। असिरगहणे लहुतो चउरो लहुकाय सेसेसु ॥१०॥ अपरिशाटिर्द्विधा--एकाङ्गिकोऽनेकाङ्गिकश्च । तत्रैकाङ्गिको द्विधा-संघातिम इतरश्च । अमीषां व्याख्यानं प्रागेव कृतम् । तत्राझुषिरस्य संस्तारस्य ग्रहणे प्रायश्चित्तं लघुको मासः शेषेषु अपिरसंघातिमेतरैकाङ्गिकानेकाङ्गेषु प्रत्येकं चत्वारो लघुकाः। लघुकाय झामियंमि य हरिएवियहोति अपरिसाडिम्मि।अपरिसाडिमिय लहूगो प्राणादि विराहणा चेव ___अग्निना ध्यामितेऽपरिशाटो स्तेनैर्वा तस्मिन्नपहृते प्रत्येकं प्रायश्चित्तं चत्वारो लघुका भवन्ति परिशाटौध्यामिते हृते वा प्रत्येक लघुको मासः आज्ञादयश्च दोषास्तथा विराधना च संयमस्य ॥११॥ तामेवामिधित्सुराह - विक्खेवो सुत्तादिसु आगंतु तदुप्भवाण घट्टादी। पलिमंथो पुव्वुत्तो मंथिजत्ति संजमोजेण ॥ १२ ॥ ___अन्य संस्तारकमार्गणे सूत्रादिष्वर्थेषु च विक्षेपो व्याघातः पलिमन्थ इत्यर्थः । तथा यत्तत्रागन्तुकाः प्राणाः कीटिका. दयो ये च तदुद्भवा मत्कुणादयस्तेषां यत् घटनादि तन्निमित्तमपि प्रायश्चित्तं । इदानी पलिमन्थो व्याख्येयः । स च पूर्वमेव ॥ ३ ॥ For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विक्खेवो सुत्तादिषु इत्यादिना ग्रन्थेनोक्तः । अथ कस्मात् व्याक्षेपो घटनादि वा परिमन्थ इत्युच्यते । तत आह-येन प्रकारेण तेन संयम उपलक्षणमेतत् सूत्रमर्थश्च मथ्यते तेन पारमन्थ इति । तम्हाउ न घेत्तव्यो उउंमि दुविहो वि एस संथारो। एवं सुत्तं अफलं सुत्तनिवाओउकारणितो ॥१३॥ ___यस्मादेते दोषास्तस्मात् ऋतौ ऋतुबद्धे काले द्विविधोऽप्येष परिशाट्य परिशाटिरूपः संस्तारो न गृहीतव्यः । अत्र पर आह-एवं सति सूत्रमफलं सूत्रे तृणमयस्य शय्यासंस्तारकस्यानुज्ञानादाचार्य आह-सूत्रनिपात: कारणिकः । कारणवशात्प्रवृत्तः । तदेव कारणमुपदर्शयतिसुत्तनिवातो तणेसुं देसि गिलाणे य उत्तमठेय। चिक्खल्लपाणहरिए फलगाणि वि कारणजाते ॥१४॥ सूत्रस्य निपातो निपतनमवकाश इति भावः । देशे देशविशेषे तथाग्लाने उत्तमार्थे च तथा चिक्खन्ने कर्दमे प्राथे प्राणजाते भूमौ संसक्ते तथा हरिते हरितकाये एवं रूपे कारणजाते सति फलकान्यपि गृह्यन्ते । फलकरूपोऽप्यपरिशाटिः संस्तारको गृह्यते इति गाथा संक्षेपार्थः । साम्प्रतमेनामेव विवरीषुः प्रथमतस्तुणेषु देशे इत्यस्य व्याख्यानमाहअसिवादिकारणगता उवही कुत्थण अजीरगभया वा। अझुसिरमसंधिबीए एकमुहे भंगसोलसगं॥१५॥ __अशिवादिभिः कारणैस्तत्र प्रदेशेगता यो वर्षारात्रे पानीयेन प्लाव्यते, यथा सिन्धुविषयो अथवा तत्र देशे स्वभावतः * प्रखराभूमिस्ततो रात्रौ शीतलवातसम्पर्कतोवश्याय-पतनतो वा जलप्लावितेव सा भूमिरुपजायते । अथवा आसन्नीभूतेन मानमाह For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवदारमत्रस्य पीठिकान नंतरः। अष्टम विभागः। अ० उ. ॥४ ॥ पानीयेन तमवकाशमप्राप्नुवतापि भूमिः स्विद्यति । तत्रोपधे कोथनमाभूत् । मावाजीर्णेन ग्लान्यमित्युपधिकोथनभयादजीर्णभयाद्वा तृणानि गृहन्ति । साधवस्तानि च अझुषिराणि असन्धीनि l In IIT तत्र असंतमपितदपि अ. अबीजानि च एतान्येकमुखानि क्रियन्ते यत्र च अझुपिर IIIS ISS Sils Sils झुषिरादिपद व्याख्या IS 1551 5151 SSS असन्धे वा अबीज एकमुखरूपेषु चतुर्यु पदेषु भङ्ग षोडशं षोडश भङ्गाः- issss ssss नार्थमाहकुसमादि अझुसिराई असंधबीयाई एकतोमुहाइं। देसी पोरपमाणा, पडिलेहातिन्निवेहासं ॥ १६ ॥ ___कुशादीनि कुशवच्चक्रप्रभृतीनि तृणानि अझूषिराणि असन्धीनि अबीजानि च भवन्ति तानि एकमुखानि कर्तव्यानि । तत्र भङ्गपोडशमध्ये यत्र भङ्गेषु झुषिराणि तत्र प्रायश्चित्तं चत्वारो लघुकाः । बीजेषु प्रत्येकेषु पञ्चरात्रिं दिवानि लघुकानि अनन्तकायिकेषु गुरुकाणि । शेषेषु भङ्गेषु मासलघु, प्रथमे भङ्गेगृह्णत: शुद्धा पौरेत्यादि देशीत्यङ्गुष्टोऽभिधीयते । तस्य यत्पर्व तत्प्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति, । इयमत्र भावना-अङ्गुष्टस्य यत्पर्व तत्रागुलाग्राणि स्थापयित्वा यावद्भिस्तृणैर्मुष्टिरापूर्यते तावन्ति मुष्टिप्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति । तेषां च तृणानां प्रत्युपेक्षास्तिस्रस्तद्यथाप्रभाते मध्याह्ने अपराह्वे च । यदा च भिक्षादौ गच्छन्ति तदा विहायसि कुर्वन्ति । साम्प्रतमेतदेव किश्चिद्व्याचिख्यासुराहअंगुठपुव्वमेत्ता जिणाण थेराण होंति संडासो। भूमिए विरल्लेउं अवणेत्तु पमजए भूमि ॥ १७ ॥ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra +++******+******+6 www.kobatirth.org श्रङ्गुष्टपर्वमात्राणि श्रङ्गुष्टपर्वपरिमितमुष्टिप्रमाणानि जिनानां जिनकन्पिकानां स्थविराणां स्थविर कन्पिकानां भवन्ति । तैश्व तृणैः संस्तारक आस्तीर्यमाणस्तावद्भवन्ति यावत्सण्डासः तानि च भूमौ विरन्य शयनार्थ विरलीकृत्य भूमि प्रमार्जन समये अपनी भूमि प्रमार्जयति । सम्प्रति गिलाणे उत्तमठे य इति व्याख्यानार्थमाह गेलन्न उत्तमठ्ठे उम्मग्गेणं तु वत्थसंथारो । असतीए प्रभुसिराई खराऽसतीए वज्भुसिरावि ॥ १८ ॥ यो नाम ग्लानो यो वा प्रतिपत्रोत्तमार्थः कृतानशनप्रत्याख्यानः तस्मिन् द्वयेऽपि संस्तारक उत्सर्गतो वस्त्ररूपः क्रियते तस्य कोमलतया समाधिभावात् असति अविद्यमाने वस्त्ररूपे संस्तारके अषिराणि कुशवञ्चकप्रभृतीनि मृग्यन्ते । अथ तानि खराणि यदि वा न सन्ति तदा झुषिराण्यपि शान्यादि पलालमयान्यानेतव्यानि - तद्दिवसं मलियाई अपरिमिय सयं तुयहजयणाए । उभयहि ऊठिएऊ चंक्रमण विज्जकज्जे वा ॥१६॥ तद्दिवसं प्रति दिवस मलितानि तृणान्युत्सार्यन्ते । अन्यानि च समानयिन्ते तानि का परिमितानि गृह्यन्ते यथा समाधिभवति तथा सकृत् एकवारं तुयट्टानि प्रस्तारितानि तिष्ठति, तत्र यतनया करणं उभयं नाम उच्चारः प्रस्रवणं च तदर्थमुत्थिते ग्लाने उत्तमार्थे वा अन्यो निषीदति किं कारणमिति चेत्प्राणिदयार्थमन्यथा शुषिरभावस्तत्रागन्तुकाः प्राणास्तृणान्युपालीयेरन्स तावन्निषीदति यावत्स तत्र प्रत्यागच्छति । एवं च क्रमणार्थमप्युत्थिते प्रवातार्थं वा बहिर्निर्गते वैद्यकार्ये वा बहिन यावत्स प्रत्यानीयते तावदन्यो निषीदति तस्मिन्नागते स उत्तिष्ठति । अथवा स गुरूणामपि पूज्य इति तस्मिन् पूर्वोक्तकार - रुत्थिते तत्रान्यस्य निषदनं न कन्पते । तेषां तृणानामुपरि हस्तः कर्तव्यः । एतदेवाह - For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *-+10+****** *-****O** Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका:नंतरः। अष्टम विभागः। प्र० उ० अन्नोन्नि सम्बइ तहिं पाणदयठाए तत्थ हत्थो वा । निक्कारणमगिलाणे दोसा च ते चे चेव य विकप्पो॥२०॥ अन्यस्तत्र संस्तारके प्राणदयार्थ निषीदति हस्तो वा तत्र क्रियते । अत्र भावना प्रागेव कृता । एतैः कारणैर्यथोक्तरूपसंस्तारक ऋतुबद्धे काले निष्कारणं देशादि कारणमन्तरेणाग्लानेज्लानस्य तृणमयसंस्तारकग्रहणे त एव पूर्वोक्ता दोषा विकल्पो विकल्पदोषश्च । अत्र विकल्पग्रहणेन कम्पप्रकल्पावपि सूचितौ । तेषां व्याख्यानमाहअत्थरणवजितो उ कप्पो उहोति पहृदुगं। तिप्पभिई तु विकप्पो अकारणेणं च तणाभोगो ॥२१॥ भास्तरणवर्जितः कल्पः किमुक्तं भवति यजिनकम्पिका भनवस्तृता रात्रावुक्कुडकास्तिष्ठन्ति एष कन्प इत्यभिधीयते तत्पुनः पट्टद्विकं भवति । संस्तारोत्तरपट्टयोरुपरियत्सुप्यते इत्यर्थः एष भवति प्रकल्पः । यानि पुन त्रिप्रभृतीनि संस्तारके प्रस्तारयति एष विकल्पः । यच्च अकारणेन कारणमन्तरेण तृणानां भोगं क्रियते एषोऽपि विकल्पः । अथवान्यथा कम्प प्रकल्प व्याख्यानमाहअहवा अज्झसिरगहणे कप्पोकपकप्पो उ कजे। झुसिरे अझसिरे वा, होइ विकप्पो अकजंमि ॥ २२ ॥ अथवेति प्रकारान्तरोपदर्शने यत्कारणेसमापतिते अझुषिराणि तृणानि गृहन्ति । एष कन्पो यत्पुनः कार्य समापतिते झुषिराण्यपि तृणानि गृह्णाति एष प्रकल्पः। यत्पुनरकार्येज्झुषिराणि अझुषिराणि वा गृहाति एष भवति विकल्पः । एवं तावत्तृणानामृतुबद्धे काले कारणेन गृहीतानां यत्तनोक्ता । सम्प्रति कारणैरेव ऋतुबद्धे काले फलकरूपस्य संस्ताकस्य ग्रहणे यतनां चाह For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir जह कारणे तणाई उउबद्धंमि उहवंति यहियाई। तह फलगाणि विगेरहइ चिक्खल्लादीहिं कजेहिं॥२३॥ यथा कारणे देशादिलक्षणे ऋतुबद्धे काले तृणानि गृहीतानि तथा ऋतुबद्ध एव काले चिक्खन्नादिभिः कारादि शब्दात्प्राणसंसक्तिहरितकाय परिग्रहफलकान्यपि गृह्णाति । तत्र यतनामाहअज्भूसिरमविद्धफुडियअगुरुय अणिसठवीणगहणेण । प्राया संजमे गुरुगा सेसाणं संजमे दोसा ॥२४॥ अचपिरो झुषिररहितोऽविद्धो वेधरहितोऽस्फुटितोऽराजितोऽगुरुको गुरुभाररहितोऽनिसृष्टः प्रातिहारिकः । एतेषां च पञ्चानां पदानां द्वात्रिंशद्भङ्गाः । ते च प्रागिव प्रस्तारतः स्वयं ज्ञातव्याः । अत्र य: प्रथमो भङ्गः सोऽनुज्ञातस्तत्र दोषा| भावात् अयं लघुकः शेषदोपविनिर्मुक्तश्च ततो यथा वीणा लघुकत्वात् दक्षिणहस्तेन मुखं विवक्षितं स्थानं नीयते इति वाक्यशेषः शेषा एक त्रिंशत् भङ्गा नानुज्ञाताः । तत्र गुरुके आत्मविराधनाप्रत्ययं च प्रायश्चित्तं चतुर्गुरुकं संयमविराधना पुनरेव भवति । गुरुके हस्तात्पतिते एकेन्द्रियादीनामुपघातोत्र स्वस्थान प्रायश्चित्रं शेपेषु संयमे दोषाः संयम विराधना । ततस्तत्र प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः। अज्झुसिरमादीएहिं अणिसिहं तु पंचिगा भयणा। अह संथडपासुद्धे विवजए होंति चउलहुगा ॥२५॥ _ अषिरादिभिः पादैरारभ्य यावदनिसृष्टमिति पञ्चमं पदं तेषु पञ्चसु पदेषु प्रथमभङ्गरूपेषु इयं वक्ष्यमाणा भजना विकल्पना । तामेवाह-अह संथडेत्यादि शय्यातरेण य उपाश्रयो दत्तस्तस्मिन् यो यथावस्तृतः प्रथमभङ्गरूपः संस्तारक: For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिकाs नंतरः । ॥ ६ ॥ www.kobatirth.org स गृहीतव्यस्तदभावे पार्श्वेनकृतस्तस्याप्यभावे ऊर्ध्वकृत एवं क्रमेण यतनया ग्रहणं कर्तव्यम् । यदि पुनर्विपर्यासेन गृष्ट्वाति तदा विपर्यस्ते गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः । तो वयबाहिं निवेसवाडसाहिएग्गामे । खेत्तंतो अन्नगाम खेत्तवहिं वा श्रवोवच्छं ॥ २६ ॥ एवमन्तर उपाश्रयस्य यदि संस्तारकं फलकरूपं न लभते तदा बहिरुपाश्रयस्य तथैव गृहीतव्यः । तत्राप्यलाभेऽनेनैव क्रमेण निवेशनादानेतव्यस्तत्राप्यसति वाटकात् तत्राप्यलाभे साहीतः तत्राप्यसति दूरादपि ग्राममध्यादानेतव्यो ग्राममध्येऽप्यसति क्षेत्रान्तस्तत् क्षेत्रमध्या भावादन्यग्रामादानेतव्यस्तत्राप्यमति क्षेत्राद्वहिष्टोऽप्यानेयः । एवमविपर्यस्तमानयनं कर्तव्यं यदि पुनः सति लाभे विपर्यस्तमानयति तदा प्रायश्चित्तं चत्वारो लघुकाः । सम्प्रत्यानयने यतनामाह सुत्तं च अत्थं च दुवे वि काउं भिक्खं अडंतो उ दुए विएले । लाभे सहूति दुवेवि घेत्तुं लाभासती एगदुवेव हावे ॥ २७ ॥ सूत्रं च अर्थ च द्वावपि कृत्वा मिचामटन् द्वावप्येषयेत् गवेषयेत् तद्यथा भिक्षां संस्तारकं च, तत्र लाभे सति समर्थो द्वावपि गृहीत्वा प्रत्यागच्छति लाभा सति भिचांगतस्य संस्तारकाभावे एकं सूत्रमर्थं वा यदि वा द्वावपि हापयति संस्तारकगवेषणेन । दुभे सेज्जसंथारे उउबद्धमि कारणे । मग्गमि विहीएसो भणतो खेत्तकालतो ॥ २८ ॥ ऋतुबद्धे काले कारणे समापतिते दुर्लमे शय्यासंस्तारके यन्मार्गणं तत्र क्षेत्रतःकालतश्च विधिरेष भणितो अन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ****+******+3+2016+**** अष्टम विभागः । अ० उ० ॥ ६॥ Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra <<< +@***-**<~************+~>**«~+ विधिना (ना) न्यथेति । www.kobatirth.org उबद्धे कारणमि श्रण्हणे लहुगगुरुगवासासु । उउबद्धे जं भणियं तं चेव य सेसयं वोच्छ्रं ॥ २९ ॥ ऋतुबद्धे काले कारणे सति यदि संस्तारकं न गृह्णाति तदा प्रायश्चित्तं चत्वारो लघुकाः, वर्षासु पुनरवश्यं गृहीतव्यः संस्तारकस्ततः तत्र तस्याग्रहणे चत्वारो गुरुकाः । तथा या ऋतुबद्धे काले यतना भणिता गवेषणादौ सर्वे सा वर्षास्वपि द्रष्टव्या । शेषं वच्यामि । प्रतिज्ञातमेव करोति । सासु परिसाडी संथारो सो अवस्स घेत्तव्वो । मणिकुट्टिमभूमीए वि तमगेण्हाणे चउगुरुश्राणा ॥३०॥ वर्षासु यदि मणिकुट्टिमायां भूमौ वसन्ति तथापि संस्तारको परिशाटिः फलकरूपोऽवश्यं गृहीतव्यस्तमगृहाति प्रायश्वितं चत्वारो गुरुकास्तथा आज्ञा उपलक्षणमेतत् अनवस्थादयश्च दोषाः । किं कारणमत आहपाणासीयलकुंथू उपायगदीह गोहि सिसुनांगे । पणए य उवहि कुत्थणमल उदकत्र हो जीरादी ॥ ३१ ॥ • कालस्य शीतलतया भूमौ प्राणाः संमूर्च्छन्ति के ते इत्याह- कुन्थवः प्रतीताः उत्पादका नाम ये भूमिभित्वा समुत्तिष्ठन्ति दीर्घाः सर्पास्तेभ्य आत्मविराधना, गोम्मी नाम कर्णशृगाली शिशुनागोऽलसः तथा शीतलायां भूमौ पनकः संजायते, उपधावपि पनकाः संमूर्च्छन्ति तथा उपधेः शीतल भूमिस्पर्शतः कोथनसंभवः । तथा सत्रे (ने) (सती) हधूलि लगने मलसंभवः ततो हिण्डमानस्य वर्षा पतति उदकवधोऽप्काय विराधना तथा उपधेर्मलिनत्वेनारतिसंभवे निद्राया अलाभतो २ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +++******++193+0.93+2014+07+ Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारस्त्रस्य अष्टम विभाग भ० उ० पीठिका नंतरः। अजीर्णसंभव आदिग्रहणात् ततो ग्लानत्वं तदनन्तरं चिकित्सा करणेत्यादि परिग्रहः । तम्हा खलु घेत्तव्यो तत्थ इमे पंच वलिया । गहणे य अणुमवणा एगंगिय अकुयपाउग्गे ॥ ३२॥ यस्मादेते दोषात्स्तस्मादवश्यं फलकरूपः संस्तारको गृहीतव्यः । तत्र च ग्रहणे इमे वक्ष्यमाणाः पञ्च वर्णिता भेदास्तानेबाह-ग्रहणेऽनुज्ञापनायामेकानिके अकुचे प्रायोग्ये च । तत्र प्रथमतो ग्रहणद्वारमाहगहणं च जाणएणं सेज्जाकप्पोउ जेण समहीतो। उस्सग्गववाएहिं सो गहणे कप्पिओ होइ ॥ ३३॥ येन समधीतः सम्यगधीत: शय्याकम्प: शय्याग्रहणविधिस्तेन जानता ग्रहणं संस्तारकस्य कर्त्तव्यं । यतः स उत्सर्गापवादाभ्यां ग्रहणे कम्पिको योग्यो भवति । गतं ग्रहणद्वारमिदानीमनुज्ञापने या यतना तामाहअणुमवणाए जयणा गहिए जयणाहोति कायव्वा । अणुण्णाए लद्धे बेंति पडिहारियं एयं ॥ ३४ ॥ अनुज्ञापनायां यतना गृहीते च यतना कर्तव्या । तत्रानुज्ञायामियं लब्धे संस्तारके बुवते । एतं संस्तारकं प्रातिहारिक गृहीण्यामो यावत्प्रयोजनं तावद्धरिष्यामः पश्चात्समर्पयिष्याम इति । कालं च ठवेइ तहिं बेइयपरिसाडिवज्जमप्पेहं । अणुमवणजयणा एसा गहिए जयणा इमा होति ॥३५॥ यदा संस्तारको लन्धो भवति तदा तत्र कालं स्थापयति । एतावन्तं कालं धरिष्यामः तथा ब्रूते एष संस्तारको जराजीर्णतया परिशाटिरूपस्तंएनं वयं गृहीष्यामस्तत्र नियाघातेनैतावता कालेन यत्परिशटति तन्मुक्त्वा शेषमपयिष्यामः । ग्रहणे कम्पिको योण्याकम्पः शय्याग्रहणविधिस्तेन जानता सा गहणे कप्पिओ होइ ॥ ३३ ॥ - - ॥ ७ For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ****************+++** www.kobatirth.org एवं यदि प्रतिपद्यते तदा गृह्यते अथ न प्रतिपद्यते तदा न गृहीतव्यः । किन्त्वन्यो याच्यते । अथान्यो याच्यमानो न लभ्यते, तदा स एव परिगृह्य केवलं परिशादौ यतना विधेया । एषा अनुज्ञापने यतना गृहीते यतना इयं वच्यमाणा भवति तामेवाहकास पुष्पव्व चेतिमिमं जाहितं भवे सुन्नो । श्रमुगस्सवि सोवि सुन्नो ताहे घरम्मी ठवेजाहि ॥ ३६॥ कहि एत्थ चैत्र ठाणे पासे उवरिं च तस्स पुंजस्त । श्रहवा तत्थेवत्थ उ ते विहु नियलगा म्हं ॥३७॥ गृहीते संस्तारके पुनः पृच्छति कार्यसमाप्तौ कस्य पुनरर्पयितव्य एप संस्तारकः । एवमुक्ते स यदि ब्रूते ममैव समर्पयितव्यः इति तदा वक्तव्यम् त्वं भवसि शून्यः किमुक्तं भवति, यदायूयं न दृश्यध्वे तदाकस्य समर्पणीयः, अथ ब्रूयाद् अमुकस्य, ततो भूयपि वक्तव्यं सोऽपि यदा शून्यो भवति न दृश्यते इत्यर्थः । तदा कस्मै समर्पणीयः । अथ ब्रूयादत्रैव गृहे स्थापयेत् ततः पुनरपि पृच्छेत् कतरस्मिन्नवकाशे स्थापनीयः । एवमुक्ते यदि स ब्रूयाद् यतोऽवकाशात् गृहीतोऽत्रैव स्थाने स्थापयेत् यदि वा वदेत् अत्रैव स्थाने च्छिने प्रदेशेऽथवा यतोऽवकाशात् गृहीतस्तस्य पार्श्वे अथवा यस्य पुञ्जस्योपरिस्थितो गृहीतस्तस्य पुञ्जस्योपरिस्थापयेत् यदि वा यत्र यूयं नयथ तत्रैव तिष्ठतु । यतो यस्योपाश्रये यूयं वसथ तेऽपि हु निश्चितमस्माकं निजकाः । किं बहुना यत्र वदति तत्र नीत्वा स्थापयितव्यः । एसा गहिए जया एतो गेण्हंत ए उ वुच्छामि । एगोश्चिय गच्छे पुण संघाडो गेरहभिग्गहितो ॥३८॥ एषा अनन्तरोदिता गृहीते यतना । अत ऊर्ध्व गृह्णाति यतनां वच्यामि प्रतिज्ञातमेव करोति । गच्छे पुनरेक एवं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *@*****‹-•*********O*•*←→•*••*• Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारसूत्रस्य पीठिकानंतर। भ्रष्टम विभाग प्र. उ. ॥ ८ ॥ सङ्घाटः भाभिग्रहिकः संस्तारकं गृह्णाति न शेषोऽन्यथाऽव्यवस्थापत्तेः । आभिग्गहियस्स असती वीसुंगहणे पडिच्छिउं सव्वे । दाऊण तिन्नि गुरुणो गिराहतपणे तहा वुटुं॥३९॥ ___ अभिग्रहिकस्याभावे विष्वक् प्रत्येक सङ्घाटकानां ग्रहणं प्रवर्तते । इयमत्र भावना-एकैकः सङ्घाटः प्रत्येकमेकैकं संस्तारक मार्गयति अभ्यधिकास्त्रयः संस्तारका आचार्यस्य योग्या मृग्यन्ते । अत्रापि सैव मार्गणेऽनुज्ञापने गृहीते च यतना यावत्कार्यसमाप्तौ क स्थापयितव्यः इति । एवं विष्वक ग्रहणे सर्वान् संस्तारकान् प्रतीच्छय प्रतिगृह्य त्रीन् संस्तारकान् गुरोर्दत्वा शेषानन्यान् यथा वृद्धं गृहन्ति । इयमत्र सामाचारी | आभिग्रहिकसंघाटेन प्रत्येकं प्रत्येक संघाटैरानीतानां वा मध्यादाचार्यस्योत्कृष्टान् त्रीन् संस्तारकान् प्रवत्तेको दत्वा शेषाणां रत्नाधिकतया संस्तारकान् भाजयति । तेऽपि तथैव गृहन्ति ॥ णेगाणउ णाणतं सगणेयर भिग्गहीण वन्नगणे । दिठो भासणलद्धे सन्नाउद्देपभू चेव ॥ ४०॥ अनेकानां स्वगणेतराभिग्रहिकानां यनानात्वं प्रतिविशेषो यच्चान्यगणेन सह स्वगणसाधूनां समुदायेन संस्तारकान् मार्गयतामाभवद्व्यवहारनानात्वं तद्वक्ष्ये तत्र पश्च द्वाराणि । तद्यथा-दृष्टद्वारमवभाषणं नाम याचनं तद्वार, मानयाचनतद्वार-प्रभुबारक। दिठादिएम एत्थं एककेक्के होति छ भवे भेया। दठूण अहाभावेण वाविसोउं च तस्सेव ॥४१॥ विप्परिणामकहणा वोच्छिन्ने चेव तिपडिसिछिया। एएसिं तु विसेसं वुच्छामि अहाणुपुव्वीए ॥४२॥ अत्र एषु दृष्टादिकेषु द्वारेषुमध्ये एकैकस्मिन् द्वारे इमे वक्ष्यमाणाः पभेदा भवन्ति । तद्यथा-दृष्टेति द्वारं यथा भावे For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ****************+++193+2384 www.kobatirth.org नेति द्वारं तस्य वा वचनतः श्रुत्वेति द्वारं विपरिणमेन कथनद्वारं व्यवच्छिनद्वारं विप्रतिषिद्धद्वारं च । एतेषां तु द्वारायां यथानुपूर्व्या क्रमेण विशेषं वच्यामि । यदपि च दृष्टादिषु द्वारनानात्वं तदपि यथावसरं वच्यते । मानः संस्तारकं फलकरूपं परूपं वा देहान्तं देहप्रमाणं अस्वाधीन प्रभुं न विद्यते स्वाधीनः । ततः कालप्रत्यासन्नप्रभुर्यस्य स तथा तमस्वाधीन प्रभुं दृष्ट्वा कमपि पृच्छति कस्यैष संस्तारकः । स प्राह- अमुकस्य परमिदानीमत्र स न तिष्ठति ततः संघाटकश्चिन्तयति यदा संस्तारकस्वामी समागमिष्यति तदा याचिष्ये इति विचिन्त्य प्रतिसरति प्रतिनिवर्तने वसतावागच्छतीत्यर्थः । ततः प्रतिनिवृत्य तदा अन्यदा च भाषिते याचिते संस्तारकं बध्वा वसतिमानयति । अत्रैवापान्तराले वक्तव्यशेषमाह- संथारोदिट्ठो नय तस्स जो प्रभू लहुगो श्रकहणे गुरूणं । कहिए व अकहिए वा अण्णोवि आणितो तस्स यदा संस्तारकं प्रेच्य तस्य स्वामिनमदृष्ट्वा वसतौ प्रत्यागतस्तदा तेन गुरूणामाचार्याणां कथनीयं यथा दृष्टः संस्तारको न च तस्य संस्तारकस्य यः प्रभु, स उपलब्ध इति एवं चेन्नालोचयति । तस्य प्रायश्चित्तं लघुको मासः । तथा कथिते अकथिते वा गुरूणां यद्यन्येन संघाटकेनानुकस्य गृहे संस्तारकोऽमुकेन सङ्घाटकेन दृष्टः परं खामी नोपलब्ध इति न याचितस्तस्माद्वयं याचित्वा नयाम इति विचिन्त्य तत्र गत्वा स्वामिनमनुज्ञाप्यानीतस्तथापि येन पूर्व दृष्टस्तस्या भवति न पाश्चात्यसंघाटकस्य तदेवं दहूणेति व्याख्यातमधुना यथा भावेनेति व्याख्यानयति- विति श्रन्नदिट्टं श्रभवेणं तु लद्धमाणेइ । पुरिमस्सेव स खलु केई साहारणं बेति ॥ ४४ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir K++***03+20*8+193+++ Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारसूत्रस्य पीठिका नंतरा। अष्टम विभागः। प्र० प्रथमसचाटके संस्तारकं दृष्ट्वा स्वामिनमनुपलभ्या याचित्वैव वसती प्रत्यागते द्वितीयः संघाटोऽशठभावोऽन्येन पूर्व दृष्ट इत्यजानानो यथाभावेन तमन्यदृष्टं संस्तारकं स्वामिनमनुज्ञाप्य लब्ध्वा समानयति कस्य भवतीति चेदत आह-स खलु नियमात्पूर्वस्य संघाटकस्य येन पूर्व दृष्टो न पाश्चात्यस्य येन लब्धः समानीतः केचित् उभयोरपि संघाटयोराभवनमधिकृत्य साधारणं ब्रूबते । गतं यथा भावेनेति द्वारमिदानीं तस्यैव वचनतः श्रुत्वेति द्वारव्याख्यानार्थमाह-- तइतोउ गुरुसगासे विगडिजं तं सुणेत्तुं संथारं । अमुगत्थ मए दिट्टो हिंडंतो वासीसं तं ॥ ४५ ॥ तृतीयः सङ्घाटः प्रथमेन सङ्घाटकेन कापि संस्तारकं दृष्ट्वा स्वामिनमनुपलभ्य वसती प्रत्यागतेन गुरुसकाशे आचार्यस्य समीपे दष्टो मया संस्तारकः परं स्वामी न दृष्ट आगतं सन्तं याचिष्ये इति संस्तारकं विद्यमानमालोच्यमानं श्रुत्वा यदि वा भिक्षां हिण्डमानोऽन्यस्य सङ्घाटकस्य शास्ति कथयति यथा अमुकत्र मया दृष्टः परं स्वामी नास्तीति न याचित: स्वामिन्यागते याचिष्यामि इति शिष्यमाणं श्रुत्वागंतूण तहिं जायइ लद्धंमी वेति अम्ह एस विही। अन्नदिठो न कप्पइ दिठो एसो उ अमुगेणं॥ ४६॥ मा देजसि तत्थेयं पडिसिद्धं तंमि एसुमज्झं तु । श्रमा धम्मकहाए आउद्देऊण तं पुव्वं ॥४७॥ संथारगदाण फलादि लोभियं बेंति देहि संथारं । अंगति तिन्निवारा पडिसेहेऊण तं मज्झं ॥४८॥ गत्वा तत्र संस्तारक स्वामिनं संस्तारकं याचते याचित्वा लब्धे तं परिणामयति यथा एषोऽस्माकं विधिराचारोऽन्येन For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie दृष्टो दृष्ट्रा च संस्तारक स्वामिनं संस्तारक याचिष्ये इत्यध्यवसितः सोऽन्यस्य न कल्पते । एवं च संस्तारको न दृष्टस्ततस्त्वं मम प्रियतया तस्य याच्यमानस्य मा न संस्तारकममुं दद्यात्ततस्तस्मिन् प्रतिषिद्धे एष मम भविष्यति । अत्रेयमाभवनचिन्ता यदि विपरिणामकरणे लब्धस्ततस्तस्य नाभवति । किन्तु पूर्वस्यैव संघाटस्य अथवा द्वितीयोविपरिणामनप्रकारस्तमाह-गुरु सकाशे विकट्यमानमन्यस्य वा संघाटस्य शिष्यमाणं संस्तारकं श्रुत्वा अन्यः संघाटकस्तत्र गत्वा संस्तारक स्वामिनं पूर्व कथया धर्मकथाकथनेनावृत्यात्मानुकूलं कृत्वा पश्चाद्वि परिणामयति । कथमित्याह-संथारगदानेत्यादि । संस्तारक स्वामिनं पूर्व संस्तारकदानफलादिलाभिन । ब्रूतेऽमुकं संघाटं याचमानं त्रीन्वारान् प्रतिषिध्य तदनन्तरं मम संस्तारकं देहि । एवं विपरिणामकरणतो लब्धे स पूर्वस्यैव संघाटकस्या भवति न पाश्चात्यस्य । अत्र प्रायश्चित्तविधिमाहएवं विपरिणामिएण लभति बहुगोय हुँति सगणिच्चे। अन्नगणिज्जे गुरुगामायनिमित्तं भवे गुरुगो ।।४।। एवमुक्तेन प्रकारेण विपरिणामितेन स्वामिना यदि लभते स्वगणसक्तसाधुस्तदातस्य प्रायश्चित्तं चत्वारो लघुकाः अन्यगण सक्ते चत्वारो गुरुकास्तथा स्वगणसत्को वा अन्यगणसत्को वा विपरिणम्यलब्ध्वा यदि पृष्टः सन् विपरिणामनमपलपति । तदा मायानिमित्तो मायाप्रत्ययो भवत्यधिको गुरुको मासः । सम्प्रति व्यवच्छिन्नद्वारमाहअहपुणजेणं दिट्ठो अन्नलद्धोउ तेणसंथारो। छिन्नो उवरिभावो ताहेजो लभतितस्सेव ॥ ५० ॥ अथ पुनर्येन दृष्टः संस्तारक स्तेनान्यो लब्धः संस्तारकस्तस्य पूर्वदृष्टस्योपरिभावो व्यवसायश्छिनः व्यवच्छिन्न स्ततोयः For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भष्टम विभागा भ. उ. भी व्यवहारपत्रस्य पीठिकानंतरः। ॥१०॥ पश्चालभते तस्यैव स आभवति तेन तस्य गतं व्यवच्छिन्न द्वारमधुना प्रतिसिद्धद्वारमाहअहवावि तिन्निवारा उमग्गितो नवि य तेण लद्घोउ। भावेच्छिन्नमच्छिन्ने अन्नो जो हवइ तस्सेव ॥५१॥ ___अथवा येन दृष्टस्तेन याचितः परं न लब्धो द्वितीयमपि वारं याचितो न लब्धस्तृतीयमपि वारं न लन्धस्ततः एवं जीन्वारान् याचितो न च तेन लन्धस्ततस्तस्योपरि यदि तस्य संघाटकस्य भावो व्यवच्छिन्नो यदि वा न व्यवच्छिन्नस्तथापि योऽन्यो लभते तस्या भवति न पूर्वसंघाटकस्य तदेवं षड्भिद्वारैः समाप्तं प्रथम दृष्टद्वारमधुनावभाषित द्वारमाहएवं ता दिलुमीओ भासितेवि होंति छच्चेव । सोउं अह भावेण व विप्परिणामेय धम्मकहा ॥५२॥ वोच्छिन्नंमिवभावे अन्नो वन्नस्य जस्स देजाहि। एए खलु छप्भेया उ हासणे होंति नायव्वा ॥५३॥ एवमुक्तेन प्रकारेण दृष्टे दृष्टद्वारे षभेदाः प्रकाशिताः । एवमवभाषितेऽपि षट् भेदा भवन्ति ज्ञातव्याः । तद्यथा-प्रथम श्रुत्वेति द्वार, द्वितीयं यथाभावेनेति द्वारं तृतीयं विपरिणामद्वारं चतुर्थ धर्मकथाद्वारं पश्चमं व्यवच्छिन्नद्वारं षष्टमन्यो वा तस्येतिद्वारं । तत्र एते खलु षद् भेदा अवभाषणे भवन्ति बोद्धव्याः। प्रथमद्वार व्याख्यानार्थमाहउभासिते अलद्धे श्रवोच्छिन्नेय तस्स भावेउ । सोउं अप्लोभासइ लद्धाणीतो पुरिल्लस्स ॥ ५४॥ संघाटकेन भिक्षामटता संस्तारकं स्वामी च संस्तारकं याचितः परं न लब्धोऽथ च तस्य संघाटकस्य संस्तारको परिभावोऽद्यापि न व्यवच्छिद्यते तेन य संघाटकेन गुरुसमीपमागत्यालोचितो यथामुकस्य गृहे संस्तारको दृष्टो याचितश्च परं न ॥ १० For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | लब्धो द्वितीयवारं याचिष्यते । एवमवभाषितेऽलब्धेऽव्यवच्छिन्ने च तस्य संस्तारकस्योपरि भावे विकटनं श्रुत्वा अन्यः संघाटकस्तत्र गत्वा याचते लभते च स लब्ध्वानीतः सन् कस्या भवतीत्यत आह-पूर्वस्य येन पूर्वमवभाषितोऽपि न लब्धस्तस्या भवति तद्विषयभावाव्यवच्छेदान्नेतरस्य ॥ सेसाणि जहा दिट्रे अह भावादीणि जाव वोच्छिन्ने। दाराइं जोएज्जा छटे विसेसं तु वुच्छामि ॥५५॥ शेषाणि यथा भावादीनि चत्वारि द्वाराणि यावत् व्यवच्छिन्नद्वारं यथादृष्टे द्वारे पूर्व भावितानि तथा योजयेत् । तद्यथा-एकेन सङ्घाटेन भिचामटता कापि संस्तारको दृष्टो याचितश्च परं न लब्धो द्वितीया संघाटको यथा भावेन तत्र गत्वा तं संस्तारकमानयति स पूर्वसङ्घाटकस्या भवति न येनानीतस्तस्य अन्ये तु ब्रुवते द्वयोरपि संघाटकयोराभवनमधिकृत्य साधारण इति । गतं यथा भावद्वारमधुना विपरिणामद्वारमुच्यते । गुरुसमीपे विकव्यमानमन्यस्य वा संघाटकस्य कथ्यमानं याचितमलब्धं संस्तारकं मह्यं सम्प्रति देहि । अत्रापि पूर्वस्यैव संघाटकस्य स पाभवति न येनानीतस्तस्य । गतं विपरिणामद्वारं । सम्प्रति धर्मकथाद्वारमुच्यते-अग्रेतनेन संघाटकेन याचितेऽलब्धे चान्यः संघाटकस्तत्र गत्वा तं संस्तारकस्वामिनं धर्मकथा कथनेन समावर्य याचते । संस्तारकं स तथा लब्ध्वा नीतः सन पूर्वपूर्वसङ्घाटकस्या भवति न येन पश्चादानीतस्तस्येति गतं धर्मकथाद्वारमधुना व्यवच्छिन्नभावद्वारमुच्यते-प्रथम संघाटकेन संस्तारको याचितो न लब्धस्ततस्तद्विषये भावो व्यवच्छिन्नो गुरुसमीपे च गत्वा तथैवा लोचितं यथा अमुकस्य गृहे संस्तारको दृष्टो याचितश्च परं न लब्धः स तिष्ठतु द्वितीयं वारं न कोऽपि याचिध्यते, एवं व्यवच्छिन्नं भावं ज्ञात्वा योऽन्य संघाटको याचते लभते च स तस्याभवति न पूर्वस्य । तदेवं योजितानि यथा भावा For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवबारसूत्रस्य वीठिकाsनंतर। ॥११॥ अष्टम विभाग भ० उ० दीनि चत्वार्यपि द्वाराणि । अत ऊर्ध्वमाह-षष्टे द्वारेऽन्यो चान्यस्येति लक्षणे विशेषोऽस्ति तं वक्ष्यामि । प्रतिज्ञातमेव करोतिअच्छिन्ने अन्नोन्नं सो वा अन्नं तु जइ स देजाहि । कप्पइ जो उ पणइतो तेण व अन्नण व न कप्पो ॥५६॥ येन प्रथमसंघाटकेन संस्तारको दृष्टो याचितश्च न लब्धस्तस्य तद्विषये भावे मच्छिन्नेअव्यवच्छिन्ने अन्येन संघाटकेन तत्र गत्वा याचितेऽन्यो मनुष्योऽन्यसंस्तारकं यदि दद्यात् यदि वा स एव संस्तारकस्वामी अन्य संस्तारकं दद्यात् । तदा स तस्य कल्पते यस्तु प्रणयितो याचित: संस्तारका स तेन स्वामिनाऽन्येन वा मनुष्येण दीयमानो न कन्पते । गतमयभाषितद्वारमधुना लब्धद्वारमाहलद्धद्वारे चेवं जोए जह संभवं तु दाराई। जत्तिय मेत्तो विसेसो तं वुच्छामि समासेणं ॥ ५७॥ लब्धद्वारेऽप्येवमुक्तप्रकारेण श्रुत्वादीनि द्वाराणि यथासंभवं योजयेत् । यावन्मात्रश्च विशेषस्तावन्मात्रं तं विशेष समासेन वक्ष्ये । तत्र प्रथम श्रुत्वेति द्वारमधिकृत्य विशेषमाहउभासियंमि लद्धे भणंति न तरामि एगिह नेउं जे। अत्थउन हामो पुण कल्ले वा घच्छेहामोत्ति ॥५८॥ प्रथमसंघाटकेन भिक्षामटता क्वापि संस्तारको दृष्टो याचितो लब्धश्च । तस्मिन् अवभाषिते लब्धे च साधवो भणन्ति न शक्नुमः । सम्प्रति भिक्षामटन्तः संस्तारकं नेतुं ततस्तिष्ठतु पश्चान्नेष्यामः । एतच गुरुसमीपे समागत्य तेन संघाटकेनालोचितं तच श्रुत्वाऽन्यो याचते लभते च पानीतः सन् पूर्व संघाटकस्या भवति न तस्स-अपरे द्वयोरपि तं साधारणमाचक्षते, विपरिणामद्वारं साक्षादाह For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवरिय श्रमो आगतो तेण विसो चेव परणतितो। तत्थ दिन्नो अन्नस्स सउ विपरिणामेइ तह चेव ॥५९॥ प्रथम संघाटकेन संस्तारको याचित्ते लब्धेनेतुमशक्यतया तत्रैव मुक्तेन नवरिकेवलमन्यः सङ्घाटक आगतस्तेनापि तत्र स एव संस्तारकः प्रणयितो याचितः संस्तारकस्वामिनोक्तं दत्तोऽन्यस्य ततस्तथैव तं विपरिणामयति । यथा सर्वदैवाहं तव प्रियस्ततो मयि सति किमन्यस्मै तव दातुमुचितं तस्माद्यदि स आगच्छति तर्हि तस्य प्रतिषिद्ध्य पश्चान्मम दातव्य इति । एवं यदि विपरिणम्यानीतो भवति ततः पूर्वतमस्था भवति नेतरस्य तदेवमुक्तं विपरिणामद्वारमधुना धर्मकथाद्वारं तथैव प्रथमसंघाटकेन संस्तारके याचिते लब्धे नेतुमशक्यतया तत्रैव मुक्तेऽन्यसङ्घाटकस्तत्र समागत्य तं संस्तारकं याचितवान् । ततः संस्तारकस्वामिनोक्तं दत्तोऽन्यस्मै ततो धर्मकथाकथनतस्तमावयं ब्रूते । यथा तस्य प्रतिषिध्यायं संस्तारको मह्यं देयः एवमानीतः पूर्व संघाटकस्य स आभवति नेतरस्य । तथा येन प्रथमसंघाटकेन संस्तारको याचितो लब्धश्रुतस्य तद्विषये भावः कुतश्चित्कारणात् व्यवच्छिन्नोऽन्येन वाऽशठभावेन याचितो लब्धश्च तस्या भवति न प्रथमसंघाटकस्य तस्य तद्विपयभावव्यवच्छेदात तथा प्रथमसंघाटकेन संस्तारके याचिते लब्धे नेतुमशक्यतया तत्रैवमुक्तेऽन्यः संघाटकस्तत्र समागत्य संस्तारकं याचते । तत्र यदि अन्यो मनुष्यो अन्यं संस्तारकं दद्यात् स वा प्रथमसंघाटकयाचितोऽन्यं तदा स तस्य कल्पते यः पुनः प्रणयितः स तेनान्येन वा दीयमानो न कन्पते । तथा च विपरिणामद्वारं मुक्त्वा शेषद्वाराणामतिदेशमाहअहभावो लोयण धम्मकहणवोच्छिन्नमन्नदाराणि । नेयाणि तहाचेव उ जहेवउ छट्ट दारम्मि ॥६॥ - For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भी व्यव **+1+ हारसूत्रस्य पीठिका5नंवरः । ॥ १२ ॥ * www.kobatirth.org यथा भावद्वारमालोययत्ति पदैकदेशे पदसमुदायोपचारादालोचनं श्रुत्वेति द्वारं धर्मकथनद्वारं व्यवच्छिनदारमन्यद्वारं चेति पञ्चद्वाराणि यथैवावभाषितद्वारेऽभिहितानि तथैव ज्ञेयानि षष्टं तु विपरिणामद्वारं साक्षादुक्तं । गतं लब्धद्वारमिदानीं संज्ञातिद्वारमाह सहायएव एच्चिय दारा नवरं इमं तु नाणत्तं । श्रयरिएणाभिहितो गेरहइ संथारयं अजो ॥ ६१ ॥ सुद्धदसमी ठियाणं तेभी घेच्छामि तदिणं चेव । नायगिहे पडिणत्तो माएउ संधारतो भंते ॥ ६२ ॥ यान्येव श्रुतादीनि षट् द्वाराणि लग्घद्वाराभिहितान्येतान्येव सज्ञातिकद्वारेऽपि द्रष्टव्यानि नवरं भावनायां यनानात्वं तदिदं वच्यमाणं तदेवाह --- आयरिएणेत्यादि आचार्येणाभिहित आर्यसंस्तारकं गृहाण, एवमुक्तः सन् सज्ञातिकानां गृहमांगमत् दृष्टः संस्तारको याचितो लब्धश्व अथवा सज्ञातिकैरयाचितैरेव स उक्तो ग्रहाण संस्तारकं ततस्तेनोक्तं यस्मिन् दिवसे संस्तारके स्वप्तुमारप्स्यते तस्मिन् दिवसे नेष्यामः । आचार्याश्च शुद्धदशम्यास्तत्र स्थितास्तव आगत्य शुद्धदशमी स्थितानां गुरूणामन्तिके ब्रूते आलोचयति-भदन्त मया ज्ञातिगृहे संज्ञातिकगृहे संस्तारकः प्रतिज्ञप्तो निभालितस्तिष्ठति ततो यत्र दिने संस्तार के स्वप्स्यते तदिवसमेव तस्मिन्नेव दिने गृहीष्यामः । एवमालोचितं श्रुत्वाऽन्यो याचते लभते च श्रानीतः पूर्व संघा टकस्या भवति न येनानीतस्तस्य गतं श्रुत्वाद्वारमपरः संघाटकोऽप्रेतनसंघाटकवृत्तान्तमनवज्ञाय यथाभावेन गत्वा याचते लभते तेनाप्यानीतः पूर्वसंघाटकस्या भवति न तस्य, अपरे तु द्वयोरपि संघाटकयोस्तं साधारणमाचचते यथा भावद्वारमपि गतमिदानीं साक्षाद्विपरिणामद्वारमाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir (~>**←~~+~ (·) **+-+ **03++**<*** अष्टम विभागः । अ० उ० ॥ १२ ॥ Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विपरिणामे तहच्चिय अन्नोगंतूण तत्थ नायगिहं । श्रासन्नयरो गिण्हइ मित्तो अन्नोवि मं मोत्तुं ॥३॥ अन्नेवि तस्स नियगा देहिहि अन्नं य तस्स मम दाउं । दुल्लभ लाभ मणाउं ठियंमि दाणं हवति सुद्धं ॥४॥ सन्नायगिहे अन्नो न गेगहए तेण असमणुमातो। सत्तिविहवेसत्तीएय सोविहु नवि तेण निव्विसति ६५ तेन साधुना मया भदन्त ज्ञातिगृहे संस्तारकः प्रतिज्ञप्तोस्तित, तस्तस्मिन्नवेदिने समानेष्यते इत्यालोचितं श्रुत्वा अन्य आसन्नतरो मित्ररूपो वा ज्ञातिगृहं गत्वा तत्र तथैव संस्तारकस्वामिनं विपरिणामयति । स चान्यो विपरिणम्य गृहाति इदं वक्ष्यमाणमुक्त्वा तदेवाह-अन्ने वीत्यादि अन्येऽपि च तस्य निजकाः संस्तारकं दास्यन्ति यदि वा ममामु संस्तारकं दत्वा तस्यान्यं संस्तारकं दद्याः। अथवा अस्मादृशेज्ञातोंच्छवृत्तिजीविनि यत् दुर्लभदानं दीयते तद्भवति शुद्धमिह परलोकाशंसा विप्रमुक्तत्वात् तथा स्वज्ञातिगृहेऽन्योऽसंज्ञातिकस्तेन संस्तारकस्वामिना असमनुज्ञातो न गृह्णाति । अहं पुनः संज्ञातिकस्ततो व शय्यामेकवारमनुज्ञातस्यापि संस्तारकस्य ग्रहणे तथा सति विभवे यदि वा विभवाभावेऽपि स्वशक्त्या सोऽपि सज्ञातिकस्तेनात्मीयेन सज्ञातिकेन विना न निर्विशति उपभुङ्कते भक्तपान संस्तरकादि तस्मान्मम दातव्य एष संस्तारक इति एवं विपरिणम्यानीतः पूर्व संघाटकस्या भवति न येनानीतस्तस्यगतं विपरिणामद्वार मधुना धर्मकथाद्वारमुच्यते तथैवालोचनामाकान्यः संघाटक स्तत्रागत्य धर्मकथामारभते । ततो धर्मकथया तमत्यन्तमावर्त्य तं संस्तारकं याचते । स धर्मकथाश्रवणोपरोधतो न निषेधुं शक्त इति तसै दत्तवान् सोऽपि पूर्वसंघाटकस्या भवति, न येनानीतस्तस्य । गतं धर्मद्वारं । सम्प्रति व्यवच्छिनद्वारमाह For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भी व्यव हारसूत्रस्य पीठिका5नन्तरः । ॥ १३ ॥ <-->**<*1***+++++*** www.kobatirth.org भावना तस्य सज्ञातिकस्य याचितसंस्तारकविषये भावः । कुतश्चित्कारणात् व्यवच्छिन्नोऽन्येन च संघाटकेनाभावेन याचित्वा समानीतः स येनानीतस्तस्या भवति न पूर्वसंज्ञातिकस्य । अन्यद्वारभावना स्वियम् – पूर्वप्रकारेण तेन संज्ञातिकेन गुरुणामन्तिके विकटेन कृते तत् श्रुत्वाऽन्यः संघाटकस्तत्र गत्वा संस्तारकं याचते । तत्रान्यो मनुष्योऽन्यं संस्तारकं यदि ददाति यदि वा स एव पूर्वसंघाटकयाचितः संस्तारकस्वामीपरमन्यं संस्तारकं तदा कन्पते पूर्वयाचितस्त्वनेनान्येन वा दीयमानो न कल्पते तथा चाह साणि य दाराणि तहवि य बुद्धी भासणिया । उद्धद्दारे वि तहा नवरं उर्द्धमि नात्तं ॥ ६६ ॥ शेषाण्यपि विपरिणामजानि श्रुत्वादीनि द्वाराणि तथैव प्रागुक्त प्रकारेणैव बुद्धया परिभाव्य भाषणीयानि तानि च तथैव भाषितानि । गतं संज्ञातिक द्वारमिदानीमूर्ध्वद्वारमाह - ऊर्ध्वद्वारेऽपि तथा पूर्वोक्तप्रकारेण द्वाराणि पडपि श्रुत्वादीनि योजनी यानि नवरमूर्द्ध ऊर्द्धकारणे नानाच्वं तदेव भावयति । आऊण न तिले वासस्य आगमंतु नाऊणं । माउलेज्ज हुच्छो ठवेइ मावलो मग्गेजा ॥ ६७ ॥ संघाटन कापि गृहे संस्तारको दृष्टो याचितो लब्धश्व आने तुमपि व्यवसितः । परं वर्षस्यागमनागमनं ज्ञात्वा मापान्तराले वर्ष पतेदिति कृत्वानानेतुं तीर्णः शक्तस्तथा मा वर्षेणात्र प्रस्तारित आद्रीक्रियते मा वा अन्य संघाटकः समागत्य मार्गयेत् याचेत इति । छमे प्रदेशे कुड्येऽवष्टभ्य ऊर्ध्वकृतस्ततो गुरुसमीपे समागत्य विकटयति । तच For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 4-419++** *** अष्टम विभागः । अ० उ० ॥ १३ ॥ Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुत्वा अन्य उपेत्यागत्य याचते स च तेनानीतः पूर्व संघाटकस्या भवति, न येनानीतस्तस्य । गतं श्रुत्वा द्वारमिदानीं यथा मावद्वारं विवक्षुराहपुच्छाए नाणत्तं केणुद्धकयं तु पुच्छियमसिद्धे । अन्नासढ माणीयंपि पुरिल्ले केइ साहारं ॥६॥ यथा भावद्वारे पृच्छायां नानात्वं किं तदिति चेदुच्यते-अन्यः संघाटकस्तत्र यथा भावेन गतस्तेन ऊर्ध्वकृतं संस्तारक दृष्ट्वा चिन्तितं किं नामैष संयतेन ऊवीकृत उत गृहस्थेन यथा भावत एवं तेन संशयानेन पृष्टः-केनायीकृत ' इति गृहस्यैश्च न किमपि शिष्टं कथितं ततोऽन्येन संघाटकेनाशठेन संस्तारको याचितो लब्ध आनीतश्च । तथान्येनाशठेनानीतमपि संस्तारकं पूर्वस्य संघाटकस्याभवन्तमाचक्षते । केचित्पुनर्द्वयोरपि संघाटकयोः साधारणं । अथ पृष्टे गृहस्थैराख्यातं गृहस्थेनो/कृतस्तथा यथाभावेन याचितो लब्धश्च । सोऽप्यानीतः पूर्वसंघाटकस्याभवति । अपरेतु द्वयोरपि साधारणमाहुःछन्ने उद्घोवक्कतो संथारो जइ वि सो अहा भावो।तत्थवि सामायारी पुच्छिज्जइ इतरहा लहुतो॥६९॥ ____ यद्यपि संस्तारको यथा भावात् यथा भावेन गृहस्थैः छ प्रदेशे उर्बोपकृतो ज्ञायते चैतत्तथापि तत्रयं सामाचारी गृहस्थोऽवश्यमुक्तप्रकारेण पृच्छयते । इतरथा पृच्छाकरणाभाचे प्रायश्चित्तं लघुको मासः । गतं यथा भावद्वारं । विपरिणामनधर्मकथाव्यवच्छिन्नभावान्यद्वाराणि पूर्ववत् भावनीयानि । तथा चाह सेसाइं तह चेव य विपरिणामाइयाइं दाराई । बुद्धीए विभासेज्जा एत्तो वुच्छं पभुद्दारं ॥ ७॥ For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भी व्यव हारसूत्र स्प पीठिकाsनंतरः । ॥ १४ ॥ **O*-**-************ www.kobatirth.org शेषाणि विपरिणामादीनि द्वाराणि बुद्ध्या यथा प्रागभिहितानि तथैव परिभाव्य विभाषेत प्रतिपादयेत । गतमुर्डीकृतद्वारमत ऊर्ध्व प्रभुद्वारं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति पदारे वि एवं नवरं पुण तत्थ होइ श्रभावे । एगेण पुत्तो जाइतो बिइएण पिया उ तस्सेव ॥७१॥ प्रभुद्वारेऽपि एवं पूर्वोक्तप्रकारेण श्रुत्वादीनि पद्वाराणि ज्ञेयानि, नवरं पुनस्तत्र प्रभुद्वारे यथा भावे यथा भावलक्षणे अवान्तरभेदे नानात्वं भवति । एकेन संघाटकेन यथाभावेन पुत्रो याचितः । द्वितीयेन तस्यैव पिता द्वाभ्यामपि दत्तः स कस्या भवति तत आह जो पभुतर तेसिंहवा दोहिंपि जस्स दिन्नंतु । अपभुम्मि लहू आणा एगतरपदोसतो जं च ॥७२॥ तयोः पितापुत्रयोः मध्ये यः प्रभुतरस्तेन यस्य दत्तस्तस्या भवति । अथ दावपि प्रभूताभ्यामपि संभूय यस्य दत्तस्तस्या भवति यस्य तु प्रतिषिद्धस्तस्य नाभवति । अथाप्रभुणा दत्तं गृह्णाति गाथायां सप्तनी वृतीयार्थे तदा तस्य प्रायश्चितं चत्वारो लघवः । तथा श्राज्ञादयो दोषा यच्च एकतरप्रद्वेषत आपद्यते प्रायश्चित्तं तदपि तस्य द्रष्टव्यमेकतरप्रद्वेषो नाम यः प्रभुः स संयतस्य चोपरि प्रद्वेषं यायात् । येन वा अप्रभुणा सता दत्तस्तस्य । हवा दोणि वि पहुणो ताहे साधारणं तु दोन्हं पि । विष्परिणामादीणि उसे साणि तहेव भासेज्जा ॥ ७३ ॥ अथवा द्वावपि पितापुत्रौ प्रभू, द्वाभ्यामपि च पृथक् पृथक् द्वयोः संघाटकयोरनुज्ञातस्तदा तयोर्द्वयोरपि संघाटकयोः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभागः । अ० उ० ॥ १४ ॥ Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie साधारणमाचक्षते संस्तारक, तदेवं यथाभावे विशेषो दर्शितः । शेषाणि तु विपरिणामादीनि पश्चापि द्वाराणि तथैव भाव- | नीयानि यथा प्रागभिहितानि ।। साम्प्रतमुपसंहारमाहएसविहीऊ भणितो जहि यं संघाटएहिं मग्गंति । संघाडेह अलभंता ताहे वंदेण मग्गंति ॥ ७४ ॥ यत्र संघाटकैः प्रत्येकं प्रत्येक संस्तारका मृग्यन्ते तत्र एष प्रत्येक प्रत्येकमानीतानां संस्तारकानामाभवन् व्यवहारविषये विधिरुक्तः। यत्र पुनरेकैकः संघाटको न लभते तदा वृन्दसाध्यानि कार्याणि वृन्देन कर्तव्यानीति न्यायात संघाटकैरलभमाने वृन्देन समुदायेन मार्गयन्ति तत्र विधिमतिदेशत पाह* वंदेणं तह चेवय गहणगुणवणाइ तो विही एसो। नवरं पुण नाणत्तं अप्पणणे होइ णायव्वं ॥ ७५ ॥ वृन्देनापि मार्गणे तथैव तेन प्रकारेण ग्रहणेऽनुज्ञापनायामादि शब्दादर्पणे च विधिरेष प्रागभिहितो द्रष्टव्यो नवरं पुनरपणे भवति नानात्वं ज्ञातव्यं । तदेवाहसव्वेवि दिठरूवे करेहिं पुन्नंमि अम्ह एगयरो। अण्णो वा वाघाए अप्पहिति भणसि तस्स ॥७६॥ संस्तारकस्वामिनं प्रत्युच्यते सर्वानप्पस्मान् दृष्टरूपान् दृष्टमूर्तान् कुरु अस्माकमेकतर: पूर्णे वर्षाकाले संस्तारक युष्माकमर्पयिष्यति । अथास्माकमेतेषां कश्चनापि व्याधातो भवेत् तदा अन्योऽपि यत्वं भणसि तस्य समर्पयिष्यतिएवं ता सग्गामे असती आणेज अणगामातो। सुत्तत्थे काऊणं मग्गइ भिक्खं तु अडमाणो ॥ ७७॥ For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारसूत्रस्य पीठिकानंतरः। अष्टम विभाग। अ.उ. ॥१५॥ एवमुक्तप्रकारेण तावत्स्वग्रामे संस्तारकानयने विधिरुक्तोऽसति स्वग्रामे संस्तारकस्याभावे अन्यग्रामादपि आनयेत् । कथमित्याह-सूत्राथों कृत्वा सूत्रपौरुषीमर्थपौरुषी च कृत्वा भिक्षामटनसंस्तारकं मार्गयति यदि पुनरन्यग्रामपि प्रत्येकं संघाटकस्यालाभस्तदा अथपौरुषी हापयित्वा तत्र वृन्देन गत्वा याचन्ते । अदिट्रे सामिम्मि उ वसिउं आणेइ बिइय दिवसंमि। खेत्तंमि उ असंते आणयणं खेत्तबहियातो॥७८॥ ___यदि स्वग्रामे न दृश्यते संस्तारको दृश्यमानो वा न लभ्यते तदा स्वक्षेत्राद्विगन्यूतप्रमाणे अन्यग्रामे गत्वा याचनीयः । अथ न दृश्यते तत्र संस्तारकस्वामी तदा गृहे उषित्वा द्वितीय दिवसे संस्तारकमनुज्ञाप्य गृहीत्वा समागच्छन्ति । अथ स्वक्षेत्रे न लभ्यते तदा स्वक्षेत्रे संस्तारकस्याभावे स्वक्षेत्रावहिष्टादप्यानयनं संस्तारकस्य द्विविदिनमध्ये कर्तव्यम् । सव्वेहिं श्रागएहिं दाउं गुरुणो उ सेस जह वुहूं । संथारे घेत्तूण उवासेहो अणुन्नवणा ॥ ७९ ॥ ___ सर्वैरपि संघाटकैः पर परतरग्रामेभ्यः समागतः संस्तारकपरिपूर्णतायां सत्या त्रय उत्कृष्टाः संस्तारकाः गुरोर्दातव्यास्ततः शेषैर्यथावृद्धं यथा रत्नाधिकतया गृहीतव्याः । तान् संस्तारकान् गृहीत्वा तदनन्तरमवकाशेन भवत्यनुज्ञापना | एतावता प्रहणमिति द्वार समाप्तमनुज्ञापनाद्वारं समापतितमित्यावेदितम् । जो पुवपुणामवितो पेसिजंतेण होति उगासे । हेट्रिल्ले सुत्तमि तस्सावसरं इह पत्तो ॥ ८०॥ यः पूर्वमधस्तने प्रथमे पिण्डसत्रे प्रेष्यमाणे-नावकाशोऽनुज्ञापितस्तस्यावसर इह प्राप्तस्ततः स भण्यते For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाउण सुद्धभावं थेरा वियरंति तं तु उगासं। सेसाण वि जो जस्स उ पाउग्गो तस्स तं देति ॥१॥ तत्र प्रेष्यमाणस्यावकाशमनुज्ञापयतः स्थविरा आचार्या शुद्धं भावं ज्ञात्वा तमेवावकाशं वितरन्ति । अनुजानते शेषाणामपि योऽवकाशो यस्य साधोः प्रायोग्यस्तस्य तं ददाति । अत्र विधिमाहखेलनिवातपवाते कालगिलाणे य सेहपडियरए । समविसमे पडिपुच्छा आसंखडिए अणुणवणा॥२॥ यस्य खेलः श्लेष्मा प्रस्पन्दते स गुरून् अनुज्ञापयति भगवन् ! श्लेष्मापतति ततोऽन्यदवकाशान्तरमनुजानीत । ततस्तस्यान्योऽवकाशोदातव्यः । तथा निवाते धर्मे निपीड्यमानो यदि प्रवातमनुज्ञापयति तर्हि तस्य प्रवातो दातव्यः । प्रवाते वाते पीड्यमानस्य निवातः कालग्राही द्वारमूलमनुज्ञापयति, I स तत्र स्थाप्यते, ग्लानस्य समीपे शैक्षस्य प्रतिचारकः शिक्षाद्वयं ग्राहयित्वा शैक्षकस्य समीपे समविषमायां भूमौ यस्य पार्धाणि दुःस्वयतो सोऽध्यास्यायां भूमौ स्थाप्यते । यो यं पुनः पुनः प्रतिपृच्छति स तस्य पार्श्वे आसंखडिका व स्व तरकस्य पार्श्वे एवमनुज्ञापना साधूनां भवति । आचार्येण च शुद्धभावमवगम्य तथैवानुज्ञायते उपसंहारमाहएवमणुणवणाए एवं दारं इहं परिसमत्तं । एगदियादि दारा एत्तो उड्डे पवक्खामि ॥३॥ एवमुक्तप्रकारेण साधूनामनुज्ञापनायां भणितायामेतत् अनुज्ञापना लक्षणं द्वारमिह परिसमाप्तमत ऊर्ध्व तु एकाङ्गिका. दीनि द्वाराणि प्रवक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका - नंतरः । ॥ १६ ॥ ←• • *•-**-**-**-**********• →→←→← www.kobatirth.org संघातिमेव फलगं घेत्तव्वं तस्स श्रसति संघाई । दोमाइतस्त असती गेण्हेज श्रहाकडा कंबी ॥ ८४॥ पूर्वमसंधातिममेव फलकं गृहीतव्यं तस्यासत्यभावे संघातिमं किं विशिष्ट मित्याह-द्वयादि फलकात्मकं द्विफलकात्मकमादि शब्दात्रिफलात्मकं चतुः फलकात्मकं वा गृह्णीयादिति योगः । तस्य फलकसंघातात्मकस्य संस्तारकस्याभावे यथाकृताः कम्बी गृह्णीयात् । गृहीत्वातन्मयः संस्तारको विधीयते । तत्र या नमन्तिकं व्यस्ताः सान्तराः क्रियन्ते निरन्तराभिः प्राणजातेर्विराधनां एतच्च फलकेष्वपि द्रष्टव्यं । तथा चाह दो मादि संतराणि उ करेइ मा तत्थ ऊनमंतेहिं । संथरसेोगणे पाणादिविराहणा कुज्जा ॥ ८५ ॥ द्वयादीनि फलकानि नमन शीलानि सान्तराणि करोति । किमर्थमित्याह तत्र द्वयादि फलकात्म के संस्तारके नमद्भिः फलकैरन्योन्यं संस्तारके प्राणादीनां विराधना भवेत् । प्राणा द्वित्रिचतुरिन्द्रिया आदिशब्दाजीवादि परिग्रहः । गतमेकाङ्क्षिकद्वारामिदानीमकुचद्वारम् कुचस्पन्दनेन कुचतीत्य कुच इगुपान्त्यलक्षणः । कः प्रत्ययः यस्तथा बद्धः सन् न स्पन्दते सो कुचो ग्राह्यो यस्तु कुचबन्धनः स परिहार्यस्तथा चाहकुयबंधणंभि लहुगा विराहणा होई संजमायाए । सिढिलिजंतंमि जहा विराहणा होइ पाणां ।। ८६ ।। पवडेज्ज ववन्दे विराहणा तत्थ होइ श्रयाए । जम्हा एए दोसा तम्हा उ कुयं न बंधेजा ॥ ८७ ॥ कुचं शिथिलं बन्धनं यस्य तस्मिन् कुचबन्धने संस्तार के गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः । तथा विराधना भवति For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ************** अष्टम विभागः । अ० उ० ॥ १६ ॥ Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ************* www.kobatirth.org संयमे आत्मनि च यतस्तस्मिन शिथिन्यमाने शिथिलबन्धनतया प्रस्पन्दमाने प्राणानां विराधना भवति । एषा संयमविराधना दुर्बद्धे स प्रपतेत् । तत्र भवत्यात्मविराधना यस्मादेते दोषास्तस्मात् यथा कुचं शिथिलं भवेत् तथा न बनीयात् किन्तु गाढ बन्धनबद्धं कुर्यात् । तद्दिवसं पडिहाई सी उक्खेतु हेटुंउवरिं च । रयहरणेणं भंडं अंके भूमीए वा काउं ॥ ८८ ॥ तद्दिवसं प्रतिदिवस दिने दिने इत्यर्थः । भाण्डं संस्तारकादि लक्षणमीषत् उत्क्षिप्य अङ्के उत्सङ्गे भूमौ वा कृत्वा अध उपरि च रजोहरणेन तस्य प्रत्युपेक्षा कर्तव्या ।। एवं तु दोणि वारा पडिलेहा तस्स होइ कायव्वा । सव्वे बंधे मोतुं पडिलेहा होइ पक्खस्स ॥८६॥ एवमुक्तेन प्रकारेण द्वौ वारौ प्रातरपराह्णे च तस्य संस्तारकस्य प्रत्युपेक्षा भवति कर्तव्या । पक्षस्य पक्षस्यान्ते पुनः सर्वान् बन्धान्मुक्त्वा छोटयित्वा प्रत्युपेक्षा भवति कर्तव्या । गतमकुचद्वारमधुना प्रायोग्यद्वारमाहउगममादी सुद्धो गहणादी जो व वरिणतो एस। एसो खलु पाउग्गो हेठिमसुत्ते च जो भणितो ॥९०॥ य उद्गमादि दोषशुद्धउद्गमोत्पादनादि दोषविशुद्धो यो वा एषोऽनन्तरमुपवर्णितोऽग्रहणादौ ग्रहणेऽनुज्ञापनायां बद्ध एकाङ्गिकोऽकुचश्चयदिवा यो भणितोऽधस्तनसूत्रे ऋतुबद्ध प्रत्येक सूत्रे द्वात्रिंशद्भङ्गेषु मध्ये प्रथमभङ्गवर्ती एष खलु प्रायोग्यो वेदितव्यः ॥ कमि समत्तंमी अप्पेव्वो णपिणणे लहुगा । श्राणादी श्रा दोसा विइयं उट्ठाण हिडो ॥ ६१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***03->***++++++*693+++** Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम | विभाग। भी व्यवहारसूत्रस्य पीठिकानंतरः। ॥१७॥ कार्ये समाप्ते सति नियमात्संस्तारकोऽर्पयितव्यो अनर्पणे प्रायश्चित्तं चत्वारो लघुकाः आज्ञादयश्च दोषाः । अत्रापि द्वितीयपदमपवादपदं यदि रोगस्योत्थानं प्रवर्तते । स्तेनैर्वापहृतोऽग्निना वा कथमपि दग्धस्तदानार्पण मिति । तदेवं भावितं वर्षावाससूत्र, (सं) प्रति वृद्धावाससूत्रभावनार्थमाहवडावासे चेवं गहणादि पदाउ होंति नायव्वा । नाणत्तखेत्तकाले अप्पडिहारी य सो नियमा ॥२॥ वृद्धावासेऽप्येवं पूर्वोक्तेन प्रकारेण ग्रहणादीनि पदानि भवन्ति ज्ञातव्यानि भवन्ति । किमुक्तं भवति । यथा प्राक् वर्षावासे ग्रहणानुज्ञापनकाङ्गिका कुचप्रायोग्य लक्षणानि पश्च द्वाराण्यभिहितानि । तथा वृद्धावासेऽप्यनुगन्तव्यानि तु शब्दो विशेषणे स चैतद्विशिनष्टि । वृद्धवावासे ऋतुबद्धेऽप्येष एव विधिरिति नवरमत्र नानात्वं क्षेत्रे काले च तथा नियमादप्रतिहारी स वृद्धावासयोग्यः संस्तारको गृहीतव्यः । सम्प्रत्येतदेव स्पष्टं विभावयिपुराहकाले जा पंचाहं परेण वा खेत जाव बत्तीसा । अप्पडिहारी असती मंगलमादीसु पुव्वुत्ता ॥९३॥ इह वर्षावासे संस्तारकस्यानयने कालत उत्कर्षेण त्रीणि दिनान्युक्तानि । अत्र तु वृद्धावासे काले कालमधिकृत्य यावत्पश्चाहं पञ्चदिनानि ततः परेण वा आनयनं द्रष्टव्यम् । क्षेत्रतो यावत् द्वात्रिंशत् योजनानि तथा अप्रतिहारिणोऽसत्यभावे संस्तारकस्य यानि मङ्गलादीनि पूर्वमुक्तानि तानि प्रयोक्तव्यानि सूत्रम्-थेराणं थेरभूमिपत्ताणं कप्पइ दंडए वा भंडए वा छत्तए वा मत्तए वा लट्रिया वा चेले For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा चम्मेवा चम्मपलिच्छेयणएवा अविरहिए ओवासे ठवेत्ता गाहावइकुलं पिंडवायपडियाए पविसित्तएवा निक्खमित्तए वा, कप्पइण्हं संनियहचारीणं दोच्चंपि ओग्गहं अणुन्नवेत्ता परिहरित्तए सू।५। अस्य सूत्रस्य संबंध प्रतिपादनार्थमाहवुडो खलु समधिगतो अजंगमो य जंगमविसेसे। अविरहितो वावुत्तोसहायरहिए इमा जयणा ॥९॥ अनंतर सूत्रे वृद्धः खलु समधिकृतोऽनेनापि सूत्रेण वृद्ध एव उच्यते स्थविर वृद्ध शब्दयोरेकार्थत्वात् ततः पूर्वसूत्रादनतरमस्यसूत्रस्योपन्यासो नवरं स पूर्व सूत्रे वृद्धोऽजंगमो जंघाबलपरिहान उक्तोऽत्र तु जङ्गमविशेषो न सर्वथा जवाबल परिहीनो वक्तव्योऽथवायं विशेषः पूर्वसूत्रे योधिकृतो वृद्ध उक्तः ससहायैरविरहित उक्तोऽवतु यः सहाय रहितस्तस्य सामाचारी प्रतिपाद्या तथा चाह-सहायरहिते इयमधिकृतसूत्रप्रतिपाद्या यतना अनेन सम्बधेनायातस्यास्य व्याख्या-स्थविराणां जरसा जीर्णानां स्थविरभूमि प्राप्तानां सूत्रार्थतदुभयोपेतानामित्यर्थः । कल्पने दण्डविदण्डादिभेदमिन्नं भण्डकं अनेक विधानि उपकरणानि च्छत्रकं प्रतीतं मात्रकमुच्चारादिसकं लष्टिका दण्ड विशेषः । चेलंकन्पादि चर्मतलिकादिरूपं चर्मपरिच्छेदन बधा । एतान् अविरहिते अवकाशे स्थापयित्वा गृहपतिकुलं पिण्डपातप्रतिपाताय प्रवेष्टुं वा निःक्रमितुं वा कन्पते सभिवृत्तवाराणां भिक्षाचर्यातः प्रत्यागतानां स्थाविराणां द्वितीयमपि वारमवग्रहमनुज्ञाप्य परिहर्तुं धारणया परिभोगेन चेत्येष सूत्राक्षरमात्रार्थः। विशेष व्याख्या तु भाष्यकृता क्रियते तत्र यानि पदानि व्याख्येयानि तानि दर्शयति । For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। ॥१८॥ अष्टम विभागः। ५० उ० दण्ड विदण्डे लट्ठी विलट्री चम्मोय चम्मकोसे या चम्मस्सय जेच्छेया थेरा वि य जे जराजुम्ला ॥२५॥ दण्डो विदण्डः यष्टिवियष्टिः चर्म चम्मकोशः चर्मणश्च ये च्छेदास्ते चर्मपरिच्छेदनकास्ते च व्याख्ययास्तत्र प्रथमतः स्थविरपदमाचक्षते स्थविरा अपि च ये जराजीर्णास्ते द्रष्टव्याः। श्रायवताण निमित्तं छत्तं दंडस्स कारणं वुत्तं । कीस ठवेई पुच्छा स दिग्घथूरो उ दुग्गट्टा ॥१६॥ तप उष्णन परितापना तस्य त्राणार्थ च्छत्रकं गृह्णाति, दण्डस्य उपलक्षणमेतत् । विदण्डादीनां ग्रहणे कारणं पूर्व निशीथे कल्पे च भाणितं । अथ कस्माद्दण्डं स्थापयति । एषा पृच्छा । अत्रोत्तरं दण्डको दीर्घः स्थिरश्च । ततस्तं दुर्गे व्याघ्रादि परिवारणनिमित्तं परिवहति । सम्प्रति भाण्डादिपद व्याख्यानार्थमाहभंडं परिग्गहो खलु उच्चारादी य मत्तगा तिमि।अहवा भंडग गहणे णेगविहं भंडगं जोग्गं॥९६॥ (ख) भाण्डकं खलु पतद्गह उच्यते उच्चारादौ च आदि शब्दात् प्रश्रवणे श्लेष्मणि चेति परिग्रहस्त्रीणि मात्रकाणि भवन्ति । तद्यथा-उच्चारमात्रकं प्रश्रवणमात्रकं श्लेष्ममात्रकं चेति । अथवा भाण्डकग्रहणेनानेकविध भाण्डकं गृहीतं द्रष्टव्यं । चेलग्गहणे कप्पा तसंथावर जीवदेहनिप्फन्ना। दोरेयराव चिलिमिलि चम्म तलिगावकत्ति व्व ॥९७॥ चेलग्रहणेन त्रसस्थावरजीवशरीरनिष्पना ऊर्णिकत्रिकरूपा इत्यर्थः कल्पाः परिगृह्यन्ते । चिलिमिलिनमिति जवनिका सादवरकमयी इतरा वा द्रष्टव्या चर्ममयतलिका उपानत् कृत्तिवा औपग्रहिकोपग्रहण विशेषरूपा ।। For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ****@************+++*+ www.kobatirth.org अवरका तहको सगच्छेयणं तु जे वद्धा । तेच्छिन्न संघट्टा दुखंड संधारण हेउं वा ॥ ९८ ॥ चर्ममयः कोशः चर्मकोशः सोङ्गुष्टस्य यदि वा अवरपाणु पाष्णिका तस्याः परिरक्षणाय धियते । अथवा नखरदनादे रौपग्रहिकोपकरण विशेषस्य चर्ममयः कोशश्चर्मकोशः ये तु बधास्ते चर्मपरिच्छेदन कमित्युच्यते । ते च च्छिन्नसन्धानार्थमथवा द्विखण्डसन्धानहेतोर्धियन्ते । तदेवं विषमपदानि व्याख्यातानि । सम्प्रति दण्डादि उपकरणस्थानचिन्तां चिकीर्षुराहजय ठवेइ असु नयबेई देजहेत्थ उहाणं । लहुगो सुत्ते लहुगा हियंमि जं जत्थ पावति उ ॥ ९९॥ यदित्वशून्ये अविरहिते प्रदेशे दण्डायुपकरणं स्थापयति न च कस्यापि संमुखमेवं ब्रूते अत्र दद्यादवधानमुपयोगमिति, तदा तस्य प्रायश्चितं लघु मासः । श्रथ शून्ये स्थापयति तदा चत्वारो लघुकास्तथा शून्ये मुक्ते स्तेनैश्चापहृते यत् यत्र जघन्ये मध्यमे उत्कृष्टे वा उपकरणे प्रायश्चित्तमुक्तं तत् प्राप्नोति । अत्र परस्यावकाशमाह - एयं सुतं फलं जं भणियं कप्पत्ति थेरस्स । भाति सुत्त निवातो अति महलस्स थेरस्स ॥ १०० ॥ चोदकः प्राहः - यद्येवमशून्ये शून्ये च प्रदेशे उपकरणे दोषस्तर्हि तत्सूत्रमफलविषयं यदुक्तं कन्पते अविरहिते अवकाशे स्थापयित्वेत्यादि सूरिराह-भण्यते अत्रोत्तरं दीयते । अस्य सूत्रस्य निपातो अतिमहतोऽतिशयेन गरीयसः । कंपण जे ठवेउण कारणेणं तु । हिंडइ जुण्णमहलो तं सुख वोच्छं समासेणं ॥ १०१ ॥ सोऽति वृद्धो महान् गच्छस्यानुकम्पनीयः परं येन कारणेन सजीर्ण महान् एकाकीभूतोऽविरहिते प्रदेशे उपकरणं स्थाप For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *********** Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie अष्टम विभाग। अ. उ. भी व्यव- यित्वा भिक्ष्यां हिण्डते तत्कारणं समासेन वक्ष्ये तच्च वक्ष्यमाणं शणु । प्रतिज्ञातमेव निर्वाहयतिहारपत्रस्य । सो पुण गच्छेण समं गंतूण मजंगमो न कएइ । गच्छाणु कंपणिज्जो हिंडइ थेरो पयत्तेणं ॥१०॥ पीठिका- स पुनरजङ्गमो गच्छेन समं गंतुं न शक्नोति, ततः स गच्छस्याऽनुकम्पनीय इति कृत्वा स्थविरो वक्ष्यमाणेन प्रयत्ने नंतरः। नयतनया हिण्डते । तमेव प्रयत्नमाह अतक्किय उवहिणा उ थेरा भणियाय लोयणिजेण। संकमणे पट्रवणं पुरतोसमगं च जयणाए ॥१०॥ यमुपधिं न कोऽपि तर्कयति विशेषतः परिभावयति तेनातत्कारणीयेनोपधिना अत एवालोचनीयेन लोभगोचरतामति क्रान्तेन परिस्थाप्य मासकल्पप्रायोगस्य वर्षावास प्रायोगस्य वा क्षेत्रस्य संक्रमणे कर्तव्ये आचार्येण ते स्थविरा अति महान्तो भणिताः पुरतः समकं वा यतनयावन्यतां तत्र यदि प्रतिभासते तर्हि पुरतोऽग्रे साधुभिः सह तस्य प्रस्थापनं क्रियते । अथ न शक्नोति पुरतो गन्तुं तदा समकं नीयते । कथमित्याह-यतनया तामेव यतनामाहसंघाडगएगेण वा समगंगेगहति सभए ते उवहिं। किति कम्मदवं पढमा करेंति तेलिं असति एगो १०४ ___यदि गच्छेन समं व्रजति ततः सुन्दरमेव सकलस्यापि गच्छस्य तत्साराकरणात् । अथ समकं गन्तुं न शक्नोति तदा साधुसंघाटकेन समं साधुसंघाटकस्याभावे एकेन वा साधुना समं व्रजति । तत्र यो तौ सहायौ दत्तौ तौ तस्योपकरणं गृहीतः । परिवहतः । यदा तु चौरभयेन सभयं स्थानं तदा समस्तमपि उपधिकल्पादि लक्षणं गृहीतो गृहीत्वा स स्थविरो यथाजात: ॥१४॥ For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्वा अग्रे क्रियते । ततः समयस्थानलझने कृतिकर्मविश्रामणां तस्य कुरुतः कृत्वा द्रवं पानीयं समर्पयतः तदनन्तरं प्रथमालिका कारयतः । तयोर्द्वयोः साध्वोरभाव एकः समस्त प्रागुक्तं करोति । जइ गच्छेजाहिगरणो पुरतो पंथे य सोफिडिजाहि। तत्थ उ ठवेज एग रिकं पडिपंथगप्पाहे ॥१०५॥ ___अथैकोऽपि सहायो न विद्यते तदा स्थविर एकाक्यपि पुरतः प्रवर्त्यते । तत्र यदि सार्थादिवशतस्त्वरितं गच्छन् यदि वा पथि परिरयादिना स स्फिटितो भवेत्तत्र एकं साधुं रिक्तमुपकरणरहितं स्थापयेत् । अथ तत्र शरीरापहारिस्तेन भयं दुष्ट व्याघ्रादि स्वापदभयं वा ततः स मोक्तुं न शक्यते तर्हि अग्रेतनस्थानात् प्रतिनिवर्तमानं पथि कमप्पाहे इति सन्देशापयेत् । तथा अग्रे साधुसमुदायो व्रजन्नास्ते तस्माचरित मागम्यतामिति । सम्प्रति यथा स स्फिटितो भवति तथा प्रदर्शयति ।। सारिक्खकडणीए अहवा वातेण हुजपुठो उ। एवं फिडितो हुजा अहवावी परिरएणं तु ॥ १०६॥ कालगए वसहाएफिडितो अहवावि संभमो हुज्जा। पढमवियतोवएणवगामपविठ्ठो व जो हुज्जा ॥१०७॥ ___ पथि गच्छतो मार्गद्वयं तत्र येन पथा गच्छो गतस्तस्मादन्यस्मिन् पथि केचित्साधु सदृशाः पुरतो गच्छन्तो दृष्टास्ततः साधव एते गच्छन्तीति सादृशन्तीति सादृश्य कर्षिन्याविप्रलब्धः सन् तेन पथा गच्छेदथवा अपान्तराले स वातेन स्पृष्टः स्यात् ततो गन्तुं न शक्नोति । एवममुना प्रकारेण स स्फिटितोभवेत् । अथवा तथाविध महागर्तया पर्वतस्य नद्या वा परिरएण स स्थविरो व्रजन् गच्छन् स्फिटितः स्यात् यदि वा यस्तस्य सहायो दत्तः स कालगत इति स्फिटित एकाकी संजातः। For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit भीव्यवहारसूत्रस्य पीठिकानंतरः। भ्रष्टम विमामः। अ. ॥२०॥ अथवा संभ्रमे स्वापदसंभ्रमे वा त्वरितं सार्थेन सह पलायमाने गच्छे स्थविरः शनैर्ऋजन् स्फिटितो भूयात् । यदि वा प्रथमेन चुत्परीषहेन पीडितः सन् यः स्थविरो ग्रामं वजिका वा प्रविष्टो भवेत् । गच्छश्च स्तेनादिभयेन सार्थेन समं त्वरितं व्रजति स गच्छा स्फिटति । एएहिं कारणेहिं फिडितो जो अट्टमं तु काऊण । अणहिंडतो मग्गइ इयरे विय तं विमग्गंति ॥१०८।। ___एतैरनन्तरोदितैः कारणैर्यो गच्छात् स्फिटितः सोऽष्टमं षष्टं चतुर्थ वा कृत्वा मिक्षामटन् गच्छं मार्गयति अन्वेषयति इतरेऽपि च गच्छसाधवस्तं स्थविरं विमार्गयन्ति । अथ ते गच्छसाधवः सार्थेन समं वजन्तो यदि सार्थ मुश्चति तदा स्तेनैरपहियन्ते वनदावेन वा दह्यन्ते दुष्टेन वा स्वापदेन केनापि गृह्यन्ते । ततो गवेषयितुं न शक्नुवन्ति तर्हि स्थविरेणावश्यमुक्तप्रकारेण मार्गणा कर्तव्या । अह पुण न संथरेजा तो गहितोणेय हिंडतो भिक्खं । जहतरेजाहि ततो ठवेज ताहे असुन्नम्मि ॥१०९॥ . यदि चतुर्थेन षष्ठेनाष्टमेन वा गवेषणं कर्तुं न संस्तरेत् ततस्तदा तदुपकरणमशून्ये प्रदेशे स्थापयेत् । तत्रापि यानि वर्जनीयानि स्थानानि तानि प्रदर्शयतिअह पुण ठविजा मेहिं तु सुन्नग्गिकम्म कुस्थिएK वा। नाणुणवेज दीहं बह भुंजपरिच्छए पत्तं ॥११०॥ तिसुलहुग दोस लहुगो खद्धाइयणे य चउलहूहोति। चउ गुरुगसंखडीए अप्पत्तपडिच्छमाणस्स।१११॥ ॥ २०॥ For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्राद्यगाथा पदानां द्वितीयगाथोक्त प्रायश्चित्तैः सह यथासंख्येन योजना सा चैवमथ पुनः स्थापयेदेषु वक्ष्यमाणेषु स्थानेषु गाथायां तृतीया सप्तम्यर्थे । ततः प्रायश्चित्त संभवस्तत्र यदि शून्ये स्थापयति चतुर्लघु । अग्निकर्मिकायामपि शालायां स्थापने चतुर्लघुका, अग्निना यदि कथमप्युपकरणस्य दाहस्तदा तनिष्पन्नमपि प्रायश्चित्तं, जुगुप्सिते जुगुप्सितगृहेषु स्थापयतश्चतुर्लघु । तस्मादेतानि स्थानानि वर्जयित्वा वक्ष्यमाणेषु स्थानेषु स्थापयेत् । यत्र स्थापयति ते अनुज्ञापयितव्याः । अननुज्ञापने मासलघु दीर्घा भिक्षाचर्या करोति मासलघु । बहुसु मुंजति प्रायश्चित्तं चत्वारो लघवो भवन्ति । खद्धाइयणे इति खद्धस्य प्रचुरस्य अदने भक्षणे सतीत्यर्थः । तथा अप्राप्त संखडिं प्रतीक्षमाणस्य प्रायश्चित्तं चत्वारो गुरुकाः । सम्प्रति येषु स्थानेषु स्थापयेतानि दर्शयति-- असतीए मणुन्नाणं सव्वोवहिणा व भदएK वा। देसकसिणेव घेत्तुं हिंडइ सइ लंभे पालोए ॥११२॥ यदि समनोज्ञाः सन्ति तर्हि तेषूपकरणं स्थापयितव्यम् । तेषामसत्यभावेऽमनोज्ञानामपि असांभोगिकानामप्युपाश्रये स्थापयेत् । यदि वा सर्वेणाप्युपधिना गृहीतेन हिण्डते यदि शक्तिरस्ति, अशक्ती पार्श्वस्थादिष्वपि स्थापयति । यदि वा यथा भद्रकेषु गृहेषु स्थापयति देसकसिणे वा घेत्तुमिति समस्तस्योपधिर्देशभूतानि यानि कृत्स्नानि परिपूर्णानि कन्पादीनि तानि गृहीत्वा भिक्षामटति । अशक्तौ तान्यपि मुक्त्वा परिभ्रमति । तत्र सति लाभे तेषु गृहेषु भिक्षामटति येष्वटन् उपकरणं पश्यति । असतीए अविरहियम्मिणितिक्कादीण अंतीए ठवए। देजह उहाणंतिय जावउ भिक्खं परिभमामि।११३। For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भी व्यव हारसूत्रस्य पीठिकाsनंतरः । ॥ २१ ॥ ←*@***************•£» ̈*••**« •£»» www.kobatirth.org असति अविद्यमाने भावे अविरहिते प्रदेशे नैत्यकादीनां नैत्यिको ध्रुवकर्मिको लोहकारादिरादिशब्दात् मणिकारशङ्खकारादि परिग्रहस्तेषामन्ति के स्थापयेत् ब्रूते च दद्यादस्योपकरणस्यावधानं यावदहं भिक्षां परिभ्रमामिउवेति गणयतो वा समक्खं तेसि बंधिउं । आगतो रक्खियाभेत्ति तेण तुम्भेव्विया इमे ॥ ११४ ॥ तेषां ध्रुव कार्मिकप्रभृतीनां समक्षं गणयन् बध्वा स्थापयति । वा शब्दः स्थापनाविषयप्रकारान्तर सूचने आगतश्च सन् द्वितीयमपि वारमवग्रहमनुज्ञापयति । कथमित्याह - भो इत्यामन्त्रणे युष्माभी रक्षितान्यमूनि तेन युष्मदीयानीत्यनुजानीतमां गृह्णन्तमिति । दवन्नाहा गतिं केण मुक्कोत्ति पुच्छन्ती । रहियं किं घरं श्रासी को परो व इहागतो ।। ११५ ।। इह यदा तेषां समचमुपकरणं बध्वा स्थापयति तदा साभिज्ञानं ग्रन्थि वभाति ततः आगतः सन् तं प्रलोकयति मा केनाप्युन्मुच्य किंचित् हृतं स्यात्तत्र यदि तथैव ग्रन्थि पश्यति ततः पूर्वोक्त प्रकारेण द्वितीयमवग्रहमनुज्ञापयति अथ ग्रंथि - मन्यथा पश्यति, ततो ब्रूते केनायं ग्रंथिरुन्मुक्तः छोटित इति पृच्छति तदा । किमिति क्षेपे रहितं शून्यं गृहमासीत् को वा पर इह समागत इति । after argगंभीरं तं मे दावेहमाचिरा । न दिट्ठो वा कहं पत्तो तेरा तो उ चउ इहं ॥ ११६ ॥ ममोपकरणमध्ये यद्वस्तु सुगंभीरमतिशोभनं तन्नास्ति तद्दर्शयत तद्वस्तु मा चिरकाली कुरु । अथ न गृहीतं मया नापि कोsप्यागच्छन् दृष्टस्तत आह-न दृष्टो वा कथमत्रागच्छन् स्तेनः क उपयाति उत्परकः अवश्यं स दृष्टः स्वयं वा For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir -*****************@3 अष्टम विभागः । अ० उ० ॥ २१ ॥ Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie गृहीतमिति भावः। | धम्मो कहिज तेसिं धम्मट्रा एव दिन्नमन्नेहि। तुप्भारिसेहिं एयं तुप्भे सु य पच्चतो अम्हं॥११७॥ धर्मस्तेषां ध्रुवकर्मकप्रभृतीनां कथ्यते । कथयित्वा च पर्यन्ते सं(स)टंकमानीयमिदमुच्यते-धर्मार्थमेव युष्माशैरन्यैरेतत् उपकरणं मह्यं दत्तं युष्मासु च विषयेऽस्माकमतीव प्रत्ययो विश्वासस्ततः किमित्याहतो ठवियं णे एत्थं दिज उ तं सावया इयं अम्हं । जइ दंती रमणिज्जं अदेंते ताहे इमं भणति ॥११॥ ___यत एवं तस्मात् श्रावका यमोऽस्माकमत्र स्थापितं तदिदमस्माकं दीयतामेवमुक्ते यदि ददति ततो रमणीय सुन्दरं, मथ न ददाति ततोऽददतस्तानिदं वक्ष्यमाणं भवति तदेवाह--- थेरोत्ति काउं कासु मा अवन्नं संती सहाया बहवो ममन्ने । ज उग्गमेस्संति ममे य मोसं खित्ताइ नाउं इति वे अदेंते ॥ ११९ ॥ स्थविर इति कृत्वा मा ममावज्ञा कार्युर्यतः सन्ति ममान्ये बहवः सहाया ये क्षेत्रादि ज्ञात्वा क्षेत्र कालादि'ज्ञात्वा क्षेत्र कालादिकमवबुध्य मामेतत् मोषमुद्गमयिष्यन्ति इत्येतत् तानददतः प्रति ब्रूते । उवही पडिबंधेणं सो एवं अच्छइ तहिं थेरो। पायरियपायमूला संघाडेगो व अहपत्तो ॥ १० ॥ उपाधि प्रतिबन्धेनः स स्थविरस्तत्र एवमुक्तप्रकारेण तिष्ठति तावत् यावदाचार्यपादमूलात् संघाटक एको वा साधुः For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका नंतर। भष्टम विमागम प्र० ॥२२॥ समागच्छति अथ सोऽपि प्राप्ततर्हि यत्तैः कर्तव्यं तदुपदर्शयति तेविय मग्गंति ततो अदेंते साहिति भोइयाईणं। एवं तु उत्तरुत्तर जा राया अहव जादिन्नं ॥१२१॥ __तेऽपि आचार्यपादमूलादागताः साधवस्तान् ध्रुवकर्मिकादीन्मार्गयन्ति याचन्ते ततो यदि न ददति तर्हि तान् अददतो भोजिकादीनां नगरप्रधान पुरुषादीनां साधयन्ति कथयन्ति । अथ तत्रापि न किमप्यनुशासनं तर्हि ततोऽपिबृहतां बृहत्तराणां कथनीयम् । एवमुत्तरोत्तरस्य कथनं तावत् यावत् राजा अथवा यावद्दत्तं भवति तावत्कथनीयम् । अह पुण अक्खयचिठे ताहे वो चोग्गइं अणुन्नवए।तुभच्चयं इमंतिय जेण भे रक्खियं तुमए ॥१२२।। अथ पुनस्तत् उपकरणमकृतं तिष्ठति तदा द्वितीयमवग्रहमनुज्ञापयति यथा इदं समस्तमप्युपकरणं युष्मदीयं येनेदं युष्माभी रचितं तस्मान्मां गृहन्तमनुजानीतेति एतावता कप्पतिण्हं सन्नियट्टचाराणां दोचंपि उग्ग है अणुण्णवित्ते ति व्याख्यातम् ।। घेत्तं वहिं सुन्नघरं व भुंजेक्खिनोव तस्थेव उ च्छन्नदेसे। छन्नासती भुंजइ कच्चगेऊ सव्वोवि यं भाणे करे तु कप्पं ॥ १२३ ॥ गृहीत्वा उपधि शून्यगृहे गत्वा सुंक्त, । अथ मार्गपरिश्रमणे भिक्षाटनेन खिन्नः परिश्रान्तस्तर्हि तत्रैव छचे आवृत्ते प्रदेशे मुते । अथ च्छन्नप्रदेशो नास्ति तर्हि कच्चगे चडुगे सर्व माजनादपवृत्य भाजनस्य च कन्पं कृत्वा भुङ्क्ते । मज्झे दवं पि वत्तो भुत्ते वा तेहिं चेव दावे ति। नेच्छे वामोयत्तणएमेवय कच्चए डहरे ॥ १२ ॥ For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्ये भोजनमध्यभागे किञ्चिद्धंक्ते इत्यर्थः । द्रवं पिवन् पातुंकामो वा भुङ्क्ते वा परिपूर्णे तैरेव गृहस्थैर्दापयति मात्र कास्पानीयम पवर्तापयति । अपवर्ताप्यद्वाभ्यां हस्ताभ्यामञ्जलिं कृत्वा पिबति । अथ नेच्छति गृहस्थोपवर्तयितुं ततो वामहस्तेन स्वयमपवये एकेन हस्तेनाञ्जलिं कृत्वा पिबति । तथा यदि क्षुल्लके चडगे न सर्व भक्तं माति तदायः पानीय । पानविषयेविधिरुक्तः स एव अत्रापि द्रष्टव्यस्तथा एवमेवा नैनैव प्रकारेण डहरे क्षुल्लके न दृष्टव्यं तथा चाहःअप्पडिबझंतगमो इयरेवि गवेसह पयत्तेणं । एमेव अवुड्डस्स वि नवरंगहिएण अडणं तु ॥ १२५॥ एवं यतनां कुर्वतो वजिकादिष्वपि अप्रतिबध्यमानस्य प्रतिबन्धमकुर्वतो गमो गमनं गच्छे भवति । इतरेऽपि च गच्छसाधवस्तं स्थविरं प्रयत्नेन गवेषयन्ति । गाथायामेक वचनं प्राकृतत्वात् । योऽप्यवृद्धः कारणतः कथमऽप्येकाकी भवेत्तस्याप्येवमेवानेनैव प्रकारेण यतना द्रष्टव्या । नवरंभिक्षार्थमटनं गृहीतेनोपकरणेन तस्य द्रष्टव्यंसूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा पुवामेव ओग्गहं अोगिण्हिता तोपच्छा अणुन्नवेत्तए ॥१०॥ अस्य सूत्रस्य सम्बन्धमाहसंथारएसु पगएसु अंतर छत्तदंडकत्तिल्ले । जंगमधेरे जयणा अणुकंपरिहे समक्खाया ॥ १२६ ॥ दोच्चं व अणुन्नवणा, भणिया इमिगावि दोच्चणुणवणा। नियउग्गहमि पढमं बिइयं तु परोरगहे सुत्तं ।१२७१ For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारपत्रस्य पाठका नंतर। अष्टम विभागः। अ० उ० ॥२३॥ संस्तारकेषु पूर्वसूत्रेष्वधिकृतेषु अन्तरा च्छत्र दण्ड कृत्तिचत्रि जङ्गमस्थविरे समस्तस्यापि गच्छस्यानुकम्पार्हे यतना अनन्तरसूत्रेण समाख्याता । सम्प्रति पुनः संस्तारकोऽनेन सूत्रेण भण्यते । एष सूत्रसम्बन्धः । अथवान्यथा सूत्रसम्बन्धस्तमेवाह दोच्चं वेत्यादि द्वितीयावग्रहानुज्ञापना जङ्गमस्थविरस्यानतन्तरसूत्रेण भणिता । इयमपि सूत्रेणाभिधीयमाना द्वितीयावग्रहानुज्ञापना ततोद्वितीयावग्रहानुज्ञापना प्रस्तावादिदं सूत्रं पूर्वसूत्रादनन्तरमुक्तं नवरं प्रथममनन्तरसूत्रं निजकस्यात्मीयस्योपकरणस्यावग्रहेऽनुज्ञापना विषयं द्वितीयमधिकृतं तु परस्पर परकीयस्य शय्यातरसत्कस्यान्यसस्कस्य वा इत्यर्थः । अवग्रहेऽनुज्ञापनायामेवमनेन सम्बन्धेनायातस्यास्य व्याख्या नो कम्पते निग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं शय्यासंस्तारकं शय्यातरसत्कमन्यसत्कं वा द्वितीयमप्यवग्रहमननुज्ञाप्यवहिनिहर्नु, नवरमनुज्ञाप्यपुनः कल्पते इति सूत्रसंक्षेपार्थः । सम्पति नियुक्तिविस्तरः । परिसाडीमपरिसाडी पुव्वं भणिया इमं तु नाणत्तं । पडिहारियसागारिय तं चेवं तेबहिनेति ॥ १२८ ॥ परिशाटि: यारशः संस्तारको भवति याचा परिशाटिरेतौ द्वावपि पूर्वस्मिन्नेवाष्टमोदेशके भणिताविदं स्वत्र नानात्वं तदेवाह-प्रातिहारिकं सागारिकसत्कं तमे व शय्यातरसंस्तारकमन्तः स्थितं बहिर्नयति । एतदेव सविस्तरं भावयतिपरिसाडी परिसेहो पुणरुद्धारो य वस्मितो पुव्वं । अपरिसाडिग्गहणं वासासु य वलियं नियमा॥१२९।। पूर्व परिशाटेः शय्यासंस्तारकस्य प्रतिषेधः कृतो यथा न कल्पते परिशाटिः शय्यासस्तारक इति ततः पुनरुद्धारोऽपवादः पूर्वमेव वर्णितो यथा ऋतुबद्धे काले निष्कारणं संस्तारका न कम्पन्ते तथा पूर्वमेवैतदपि वर्णितं यथा वर्षासु काले नियमादपरि For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाटिः शय्यासंस्तारकस्य ग्रहणं कर्तव्यमिति ॥ पुमंमि अंतो मासे वासावासेविमं भवइ सुत्तं । तत्थेवगवावेसे असतीतं चेय गुणवए ॥ १३० ॥ अन्तमस्य नगरस्य वा मध्ये पूर्णे मासे वा बहिरवस्थातुकामानामिदमधिकृतं सूत्रं भवति यथा न कल्पन्तेऽभ्यन्तराणि तृणफलकादीनि यैर्दत्तानि तानि अनापृच्छय बहिर्नेतुमिति तत्र प्रथमतस्तत्रैव बहिः प्रदेशेऽन्यं तृणफलकादिमयं शय्या संस्तारकं गवेषयेत् । असति बहिः संस्तारकस्या लभ्यमाना त्वनाभावे तमेव सागारिकं सत्कमन्यसक्तं वा शय्यासंस्तारकनुज्ञापयेत् । यथा बहिर्याचितः शय्या संस्तारकः परं न लब्धस्ततो ययमनुजानीतात्मीयं संस्तारकं येन बहिर्नयाम इति । यदि नानुन्नापयति तदा तृणमयं संस्तारकविषये प्रायश्चित्तं मासलघु फलकमयसंस्तारकविषये चतुर्लघु । अत्रैवापवादमधिकृत्य विकल्पमाहअहवा अवस्स घेत्तव्वयंमि दव्वंमि किं भवे पढमा नयणं समणुन्ना वावि वजउ वा जुहत्तातो॥१३१॥ ____ अथवेत्यपवादमधिकृत्य प्रकारान्तरोपदर्शने यदि नियमात् संस्तारकद्रव्यं बहिर्नेतव्यं न शक्यते तद्विना मोक्षसाधनं कर्तुमिति तर्हि प्रथमतः किं कर्तव्यं नयनं समनुज्ञा वा ? आचार्य आह-अवश्यं नयनलक्षणेऽपवादे प्राप्ते पूर्व नयनं कर्तव्य पश्चादनुज्ञापना । यदि वा पूर्वमनुज्ञा कर्तव्या पश्चान्नयनं विपर्ययो वा यथोक्ता किमुक्तं भवति नापि पूर्वमनुज्ञापयेत् नापि नीत्वा पश्चादनुज्ञापयेत् । ततः पूर्वमनुज्ञापनं पश्चान्नयनमित्येकान्त शुद्धो भङ्गः एष च भङ्गस्तदा द्रष्टव्यो यदा | For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥२४॥ ये दोषा मासकल्पे वर्णितास्ते अन्तः सन्ति बहिर्न विद्यन्ते बहिश्च तृणफलकादीन्यनुज्ञाप्यमानानि न लभ्यन्ते तदा अभ्यन्तराणि येषां सत्कानिताननुज्ञाप्यनीयन्ते । अथान्त शिवादीनि कारणानि निर्गमनमुहूर्तश्चाति प्रत्यासमो न च बहिस्तृणफलकादीनि लभ्यन्ते तदा पूर्वनयनं पश्चादनुज्ञापनं यथा बहियोचितानि तृणफलकादीनि परंनलब्धानि ततो युष्मदीयान्येव तत्र नीतानीत्यस्माकं तान्यनुजानीत । यदा तु कारणवशतो बहिरवश्यं गन्तव्यं बहिश्च तृणफलकादीनि न लभ्यन्ते न च तानि विना साधवः संस्तरीतुं शक्नुवन्ति न तु येषामभ्यन्तराणि तृणफलकादीनि ते अनुजानन्तः संभाव्यन्ते | न वाननुज्ञाप्य तेषुबहिनीतेषु तेषामभिनवा तदा न पूर्वमनुज्ञापनं नापि नीत्वा पश्चादनुज्ञापनमिति । तदेवं पूर्णे मासकन्पे पूर्णे च वर्षाकम्पे चायं विधिरुक्त एवमपूर्णेऽपि द्रष्टव्यं । तथा चाहएमेव अपुर्यमिवि वसही वाघाए अन्नसंकमणे । गंतव्वुवासया सति संथारो सुत्तनिद्देसो ॥ १३२ ॥ एवमेव अनेनैव प्रकारेण पूर्णे मासकम्पे द्रष्टव्यं कथमित्याह-वसतेाधाते सति उपाश्रया भावे गन्तव्यमवश्यं जातं । | तत्रान्यक्षेत्र संक्रमणे तत्र संस्तारकालामे पूर्वप्रकारेण संस्तारको नेतव्यः । एव सूत्रनिर्देशः एष सूत्र विषय इति भावः, तत्र पूर्व नयनं पश्चादनुज्ञापनमिति भङ्ग मधिकृत्य विधिमाहनीहरिउं संथारं पासवणुच्चार भूमी भिक्खादी। गच्छेहगविज्झायं करे इमा तत्थ प्रारुवणा ॥१३३॥ यदि कारणवशतः पूर्वमनुज्ञाप्य तृणफलकादिमयः संस्तारको बहिनीतो यदि वा तं वसतेाघाते पहिरन्या वसति ॥२४॥ For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गत्वा तत्र संस्तारकोऽननुज्ञाप्य नीत्वा स्थापितस्तर्हि शेषव्यापारपरित्यागेन नियमतः पश्चादनुज्ञापना कर्तव्या । अथ नीत्वा प्रश्रवणभूमिमुच्चारभूमि भिक्षादौ वा गच्छेदथवा स्वाध्यायं करोति तत्रेयं वक्ष्यमाणा आरोपण। प्रायश्चित्तम् । तमेवाहएएसु चउसुपि तणो सुलहुगो य लहुगफलगेसु । रायदुठग्गहणे च उगुरुगा टुंति नायव्वा ॥ १३४ ॥ एतेषु प्रश्रवणभूम्यादिषु चतुर्यु स्थानेष्वननुज्ञाप्यप्रवृत्तौ तृणेषु तृणमयसंस्तारकविषये प्रायश्चित्तं लघुको मासः । फलकेषु विषये चत्वारो लघुकाः राजद्विष्टानां राजप्रतिषिडानां तृण फलकादीनामन-नुज्ञाप्य ग्रहणे चत्वारो गुरुका भवन्ति ज्ञातव्याः ___ सूत्रम्-नों कप्पइ निग्गंथाण वा निग्गंधीण वा पुवामेव ओग्गहं ओगिण्हिता तो पच्छा अणुन्नवेत्तए ॥ ११ ॥ कप्पइनिग्गंथाण वा निग्गंधीण वा पुवामेव ओग्गहं अणुन्नवेत्ता तोपच्छा अोगिणिहत्तए, अहपुण एवं जाणेज्जा इह खलु निग्गंथाण वा निग्गंथीण वा नोसुलभेपाडिहारिए सेज्जासंथारएत्तिकट्ठएवण्हं कप्पइ पुवामेव ओग्गाहं ओगिणिहत्ता तो पच्छा अणुन्नवेत्तए मा वहउ अज्जोवइयणुलोमेण अणुलोमेयव्वे सिया ॥ ११॥ अस्य सूत्रस्य सम्बन्धमाहउग्गहसमणुमासु सेज्जासंथारएसु य तहेव। अणुवत्ततेसु भवेपंते अणुलोमवति सुत्तं ॥ १३५॥ अवग्रहसंस्तारकाश्च स्वामिना अनुज्ञाता भवग्रहीतव्या इत्युत्सर्गत उपदेशस्तदेवमवग्रहसमनुज्ञासु शय्यासंस्तारकेषु तथैव For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभागः। अ० भी व्यवहारसूत्रस्य पीठिकानंतरः। ॥२५॥ समनुज्ञातव्येष्वनुवर्तमानोष्विदमपि सूत्रं समनुज्ञातसंस्तारकादिग्रहणविषये भवति, अपवादतो अननुज्ञाप्य संस्तारकग्रहणे यदि संस्तारकस्वामी प्रान्तो रुष्टो भवेत् । तस्मिन् प्रान्तेऽनुलोमवाक् वक्तव्या । अनेन सम्बन्धेनायातस्यास्य व्याख्या-न कल्पते निम्रन्थानां निर्ग्रन्थीनां वा प्रतिहारिकं शय्यासंस्तारकं सर्वात्मनाअपेयित्वा द्वितीयमप्यवग्रहमनुज्ञाप्याधिष्ठातुमनुज्ञाप्य पुनः कल्पते । एवं सागारिकसत्केऽपि शय्यासंस्तारके द्वावालापको वक्तव्यौ । तथा न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वमेवावग्रहमवग्रहीतुं ततः पश्चादनुज्ञापयितुं कल्पते निर्ग्रन्थानां निग्रन्थीनां वा पूर्वमेवावग्रहमनुज्ञापयितुं पश्चादवग्रहीतुमिति । अथ पुनरेतत् जानीयात् इह खलु निर्ग्रन्थानां निग्रेन्थीनां वा न सुलभः शय्यासंस्तारक इति कृत्वा एवमेवामुना प्रकारेण णमिति वाक्यालंकारे कल्पते पूर्वमेवावग्रहमवग्रहीतुं ततः पश्वादनुज्ञापयितुं तत्रैवं कारणे शय्यासंस्तारकस्वामिना सह संयतानां कलहे आचार्याः संयतान् ब्रुबते-मा चार्याद्वि( भो आयोः )विधा (द्विधातः) कुरुत द्वावपि कुरुत । एके वसति प्रतिगृह्णीय अपरे परुषाणि भाषध्वे तस्मात् क्षम, इत्येवं वचसा अनुकूलेन अनुलोमेनानुलोमयितव्यः स्यादिति । सेज्जासंथारदुगं अणुण्णवेऊण ठायमाणस्स । लहुगो लहुगो लहुगा प्राणादीनिच्छुभणपंतो॥१३६॥ शय्यासंस्तारकद्विकं परिशाट्य परिशाटिरूपं शालादिषु चावग्रहमनुनज्ञाप्य तिष्ठतः प्रायश्चितं लघुकादि तद्यथा-शालादिववग्रहमननुज्ञाप्यतिष्ठतो लघुको मासः परिशाटौ मासलघु अपरिशाटौ चत्वारो लघुकाः तथा आज्ञादय आज्ञाभङ्गदयो दोषाः तथा प्रान्तः कोऽपि रुष्टः सनिच्छुभणं निष्काशनं कुयोत् ।। एयमदिण्णवियारे दिएणवियारे वि सभएवादीसु। तणफलगाणुराणाया कप्पडियादीण जत्थ भवे ॥१३७। For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमदत्तं विचारे शालादौ द्रष्टव्यं, दत्तविचारं नाम यत्र कार्पटिकादिर्न कोऽपि वार्यते । तच्च सभा वा प्रपा वा मण्डपको | वा यान्यपि च तत्र तृणफलकादीनि तान्यप्यनुज्ञातानि । तथा चाह-यत्र कापेटिकानां तृण फलकादीन्यनुज्ञातानि भवन्ति । तेष्वपि दत्तविचारेषु सभाप्रपादिषु यानि तृणफलकादीनि तान्यपि किमित्याहताणवि उन कप्पंती अणणुण्णवियं मि लहुक मासो उ।इत्तिरियपि न कप्पइ तम्हाउ अजातितोग्गहणं। तान्यपि अननुज्ञापिते स्वामिनि गृहीतुं न कल्पते, यदि पुनरननुज्ञाप्य गृह्णाति तदा प्रायश्चित्तं लघुको मासः। कस्मादेवमत आह-यस्मादित्वरमपि क्षणमात्रमपीत्यर्थः अवग्रहसमयाचितं न कल्पते उक्तं चइत्तिरियपि न कप्पइ अविदिन्नं खलु परोग्गहादीसु। चिठित्तु निसीयतु व तइयव्वय रक्खणठाए । ' तथा अननुज्ञापने तिष्ठत इमे च दोषाः जावंति य दोसावा अदत्तनिच्छुभणदिवस रातो वा । एव दोसे पावइ दिन्न वियारे विठायते ॥१३॥ ___अननुन्नातो दत्तविचारेपि यदि तिष्ठति तदा यावन्तिकदोषस्तथा अदिति अदत्तदानगृहणदोषश्चोपजायते तथा कदाचित्स सभादिस्वामी प्रान्तो त्रूयात् । केनामीपामत्र स्थानं दत्वं नझमीषां योग्यमिति ततो रुष्टः सन् दिवसे रात्री वा निष्का| शनं कुर्यात् । तस्माद्दत्तविचारेऽप्यननुज्ञाप्य तिष्ठन् एतान् दोषान् प्राप्नोति तस्मात्तत्रापि पूर्वमनुज्ञाप्य पश्चात्कल्पते स्थातुमेवं सति यावन्तिकदोषो न भवति स्वामिसत्कं कृत्वा तदनुज्ञापनाददत्तादानं निष्काशनं च नभवतीति For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KA | भी व्यवहारसूत्रस्य पीठिका | अष्टम विभाग भ०० नंतर। किंतुअदिन्नविचारे कोट्ठारादीसु जत्थतणफलगा; रक्खिजते तहियं, अणणुन्नाए नठायंति ॥१४॥ आस्ता दत्तविचारे अनुज्ञापनमंतरेण न तिष्ठतु, प्रागुक्तदोषसंभवात् किंतु अदत्तविचारेष्वपि, गाथायामेकवचनमपि शब्दलोपश्चार्षत्वात् न दत्तो विचारप्रदेशो यत्रतान्यदत्तविचाराणि तेष्वपि केवित्याह कोष्ठागारादिषुकोष्ठागारं धान्यस्य तृणादीनां वा आदिशब्दात् चतुःशालादीनि तथा देवकुलं गोष्टिकादीनां वा गृहाणि यत्र गोष्टिकादयः समवायं कुर्वन्ति तानि दत्तविचाराणि गृह्यन्ते तेषु कोष्टामारादिषु यत्र येषु तृणफलकानि रक्ष्यन्ते, तथाहि-प्रतीतमेतत्कोष्टागारादिषु मा कोऽपि किमपि हार्षीरिति प्राहरिकमोचनेन तृणानि फलकानि धान्यानि च प्रयत्नेन रक्ष्यन्ते । तत्र तेष्वननुज्ञातेषु साधवो न तिष्ठन्ति किमर्थमिति चेदत पाहदोसाणरक्खणठा चोएइ निरत्थयं ततो सुत्तं। भन्नइ कारणियं खलु, इमे य ते कारणा हुंति ॥१४१॥ दोषाणां प्रायश्चित्तप्रसङ्गतो भङ्गादिरूपाणां रक्षणार्थ रक्षणाय तत्र न तिष्ठन्ति अत्र परचोदयति, यद्येवं ततः सूत्रं इह खलु निग्गंथाण वा निग्गंथीण वा नो खलु भे पाडिहारिए इत्यादि निरर्थकमविषयत्वात् सूत्रे हि अनुज्ञापनमन्तरेणापि पूर्वमनुज्ञातमिति सूरिराह-भण्यते उत्तरं दीयते इदं खलु सूत्रं कारणिकं कारणैर्निवृत्तं तानि च कारणानि इमानि वक्ष्यमाणानि भवन्ति तान्येवाहश्रद्धाणे अठाहिय उमसिवे गामणुगामियविवेले । तेणासावयमसगा सीयं वासं दुरहियासं ॥ १४२॥ For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्वनि मार्गे गताः साधवस्तत्रान्यत्रयाचिता वसतिः परं न लब्धा अथवा अष्टाहिका द्रष्टुमागता, यदि वा अवमौदर्यमशिर्ववाभविष्यतीत्यन्यदेशं प्रस्थिता विकाले प्राप्ता अथवा ग्रामानुग्राम विहरन्ति ! व्यतिकृष्टमन्तरमपान्तराले इति कृत्वा सार्थवशेनवाविवेले विकाले प्राप्ताः । अन्या च वसतिर्न रोचते वसतिमन्तरेण च स्तेनभयं वा स्वापदभयं वा मशका वा दुरध्यासाः सीतं वा दुरध्यासं पतति यथा उत्तरापथे वर्षे वा घनं निपतन् तिष्ठति तत एतैः कारणैरदृष्टेऽप्यधिकृतवसति स्वामिनि मा अन्यपथिकाः कार्पटिका वा तिष्ठति, तथैव कायिक्यादिभूमीः प्रत्युपेक्ष्य पूर्वमवग्रहं गृहीत्वा पश्चाद्वसतिस्वामिनमनुज्ञापयन्ति । एतदेव सविशेषमाह-- एएहिं कारणेहिं पुव्वं पेहेतु दिढणुमाए । ताहे अयंति दिढे इमाउ जयणा तहिं होइ ॥ १४३ ॥ एतैरनन्तरोदितैः कारणैः पूर्वमुच्चारादिभूमीः प्रत्युपेक्ष्य दृष्टः परिजनोऽनुज्ञाप्यते । ततस्तस्यां वसतावायान्ति साधवः । | तत्रदष्टे परिजने इयं वक्ष्यमाणा यतना भवति । तामेवाहपेहेत्तुच्चार भूमादी ठायंति वोत्तु परिजणं । अत्याउ जाव सोएइ जातीहामो तमागयं ॥ १४४ ॥ प्रेक्ष्य प्रत्युपेक्ष्य उच्चारभूम्यादिपरिजनमुक्त्वा साधवस्तत्र तिष्ठन्ति कथमुक्त्वेत्यत आह-आस्महे तावत् यावत् स गृहस्वामी समागच्छति ततः तमागतं याचिष्यामहे सच आगतो येनविधिना समनुनापयितव्यस्तं विधिमाहवयंवण्णं च नाऊण वयंते वग्गुवादिणो । सभंडावेयरसेज अप्पंदंतीति निरंतरं ॥ १४५॥ For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीष्यवहारसूत्रस्य पीठिकाsनन्तरः विभाग। अ०० ॥२७॥ वयोवर्ण च गृहस्वामिनो बन्गु शोभनं वन्गु शोभनं वदन्तीएवंशाली वन्गुवादिनो वसतिस्वामिनं वक्ष्यमाणं वदन्ति, । इतरे च सभाण्डाः सोपकरणाः सन्तो निरन्तरं वसतिमास्पन्दन्ते व्याप्नुवन्ति । कथं वदंतीत्यत आह-- अप्भासत्थं गंतूण पुच्छए दूरएत्ति मा जयणा । तदिवसमंत पडिच्छण पत्तेयकहिंति सम्भावं ॥१४६ ॥ यदि अभ्यासस्थो निकटवर्ती भवति, तदा गत्वा वसतिस्वामिनं पृच्छति । अथ च दूरप्राप्तस्तत्रेयं यतना तां दिशमागच्छतः प्रतीक्षणं कर्तव्यं प्राप्ते च तस्मिन् सद्भावं कथयन्ति । यथा बहिः स्तेनादिभयात् युष्माकमुपाश्रयेवयं स्थिताः तथेदं वदन्ति---- विले वसिउं नागापातो गच्छामो सज्जणा निरत्थाणं। बहिं दोसा जाते मा, होज तुज्झवी अहो सज्जान (व) । विलेनागा इव वयं युष्मदुपाश्रये उषित्वा प्रातर्गच्छाम एवं याचितो यदि ददाति ततः सुन्दरमथ न ददाति तदानुलो. मेन वचसानुलोमयितव्यः धर्मकथा तस्य कथ्यते निमित्तादिकं वा प्रयुज्यते । तथाप्यददति परुषमपि वक्तव्यम् । कथमित्याह-निरस्तानां निष्काशितानामस्माकं ये स्तेनकस्वापदादिभिरुपधिशरीरमरणदोषा जायेरन् मा ते तवाप्युपरि पतेयुरिति । एतदेव सविस्तरमभिधित्सुराह-१४७ जइ देइ सुंदरं तू अह उवएजाहि नीह मज्झ गिहा। अन्नत्थ वसहिमग्गह तहियं अणुसठिमादीणि ॥१४८॥ ___यदि बिले वसिउं नागा इत्यादि भणनानन्तरं वसतिं ददाति ततः सुन्दरमथ वदेत् मम गृहान्निर्गच्छतान्यत्र वसति याचध्वमिति तदा तत्रानुशिष्ट्यादीनि क्रियते । अनुशिष्टिरनुशासनं क्रियते । प्रादिशद्वात् धर्मकथा कथ्यते इति परिग्रहः । ॥२७॥ For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६०. www.kobatirth.org लोमं सजाती सजाइमेवेति तहवि उ श्रटंते । श्रभिश्रोगनिमित्तं वा बंधणगोसेय ववहारो ॥ १४६ ॥ तथानुलोमेन वचसाऽनुलोमनं कर्तव्यं । अथ तथापि न ददाति तर्हि सजातिः सजातिमनुकुलयतीति न्यायमङ्गीकृत्य ये तस्य स्वजना यानि च मित्राणि तैरनुनायितव्यः । तथाप्यतिष्ठति अभियोगो मन्त्रादिना कर्तव्यो निमित्तं वा प्रयोक्तव्यं बन्धनं वा तस्य सर्वैरपि साधुभिस्तस्य कर्तव्यं । ततः प्रभाते व्यवहारः कर्तव्यः । मागे वसुभाणा इमार्भिदस्स सिणे जय । दुहतो माया वार्लेति थेरा वारेंति संजय ॥ १५० ॥ यदि साधूनां भाण्डक बहिनेतुं व्यवसितस्तदा स भण्यते-मा नोऽस्माकं भाजनानि स्पृश हे अयत मा वा नोऽस्माकं भाजनानि भिद्धि यदि पुनस्तं संयतानिर्धर्मादिवचोभिराक्रोशन्ति तदा स्थविरा आचार्याः संयतान् वारयन्ति आचार्या द्विधातो वालं ( चालं) कार्षुरेकं तावत् वसतिं प्रतिगृह्णीयद्वितीयं परुषाणि भाषध्वे, तस्मान्मा एवं भगत । यत्करोति तत्क्षमध्वमिति । हवा ति म्हे ते साहामो य सतेवाली । न सहेजा वराहं ते तेरा होज्ज न ते खमं ॥ १५१ ॥ अथवा इदं ब्रुवते - वयं तवापराधं सहामहे । एष पुनर्बलीयान् तवापराधं न सहेत असहिष्णुना च तेन यत्क्रियते तन्न ते क्षमं भवेत् । एवमुक्तो यदि सोऽतिरोषेण न तिष्ठति निष्काशयति प्रहारैर्वा धावति तदा स बलीयान् यत्करोति तदर्शयति । सोय रुठो उठित्ता खंभं कुडुं व कंपते । पुव्वं सनातिमित्तेहिं तं गमंति पहूण वा ॥ १५२ ॥ सबलीयान् रुष्ट इव न तु परमार्थतो रुष्ट उत्थाय स्तंभं वा कुडयं वा मुष्टिप्रहारेण कम्पयति । कम्पयंश्व ब्रूते एवं शिरः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ←****************** Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भष्टम श्री व्यव- हारपत्रस्य पीठिकानंतरः। ॥२८॥ पातयिष्यामि यदि न स्थास्यसि एतच्च पर्यन्ते उच्यते । अन्यथा पूर्वमेव ज्ञातिभिर्मित्रैर्वा प्रभुणा तं गमयन्ति तथाप्यतिष्ठत्य-* नन्तरोदितं क्रियते; विभागः। सूत्र-निग्गंथस्सणं गाहावति कुलं पिंडवाय पडियाए अणुपविठ्ठस्स अहालहुसए उवगरणजाए भ० उ. परिभट्टे सिया, तं च केइ साहम्मिए पासेज्जा कप्पइ से सागारकडं गहाय जत्थेव अन्नमन्नंपासेजा तत्थेव एवं वएज्जा इमे भे अजोकि परिन्नाए ? सेयवएजा, परिन्नाए तस्सेवपडिणिज्जाएव्वे सिया सेयवएजा नो परिन्नाए तं नो अप्पणा परिभुजेज्जा नो अन्नमन्नस्सदावए एगन्ते बहुफासुए थंडिले परिठवे. यव्वे सिया :. १२ ॥ निग्गंथस्सणं बहिया वियारभूमि वा विहारभूमिंवा निक्खंतस्स प्रहालहुसए (जहा १२) परिवेयव्वे सिया ॥१३॥ निग्गंथस्सणं गामाणुगाम दइजमाणस्स अन्नयरे उवगरणजाए | परिभटे सिया तं च केइसाहम्मिए पासेज्जा कप्पइ से सागारकडं गहाय दूरमेवयद्धाणं परिवहित्तए जस्थेव अन्नमन्नं पासेजा तत्थेव (जहा १२) परिठवेयवे सिया ॥१४॥ इति सूत्रत्रयं ॥ अस्य संबधमाह ।। | गहियन्नरक्खणठा वइ सुत्तमिणं समासतो भणियं। उवहिसुत्ताउ इमे साहम्मिय तेण रक्खणट्ठा ॥१५३॥ अन्यकर्पटकादिरचणार्थ गृहीतेऽवग्रहे वाक्स्त्रमिदमनन्तरं समासतो भणितमिमानि च पुनरुपधिपत्राणि साधर्मिका ॥२८॥ For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेनरक्षणार्थमुपन्यस्तानीत्येष सूत्र सम्बन्धः । अनेन सम्बन्धेनायातस्यास्यव्याख्या । निग्रंथस्य णमिति वाक्यालङ्कारे गृहपतिकुलंपिंडं वा य पडिवाए इति पिण्डभक्तं पानं चा पातयिष्यामीति बुद्ध्या यथा महाराष्ट्र सुत्तं पाडिउं निग्गउं आनेष्यामीति बुद्ध्या निर्गत इत्यर्थः । अनुप्रविष्टस्य यथा लघु स्वकमेकान्तलघुकं जघन्य मध्यम वा इत्यर्थः । उपकरणजातं परिभ्रष्टं पतितं स्यात्तच्च कश्चित्साधर्मिकः पश्येत्कम्पते से तस्य सागारकृतं नाम यस्यैवेदमुपकरणं तस्यैवेदं देयमिति बुद्ध्या गृहीत्वा यत्रै- 11 * वान्यमन्यं साधर्मिकं पश्येत्तत्रैव एवं वदेत् । इदं भो आर्य किं परिज्ञातं स च यदि वदेत् परिझातं, तत स्तस्यैव प्रतिनिर्या तव्यं समर्पणीयं स्यात् । किमुक्तं भवति । यदि तस्य सत्कं तर्हि तस्मै दीयते, । अथ ब्रूयादमुकस्य सत्कं अंदा तस्येति, स च वदेत् न परिज्ञातं न कोऽपि जानातीति भावः तर्हि तन्मात्मना परिभुञ्जीत, न अन्यस्यान्यस्य दर्शयेत् । किन्वेकान्ते बहु-12 प्रासुके स्थण्डिले परिस्थापयितव्यं स्यात् । एवं निग्गंथस्सणं पहिया वियारभूमि वा विहारभूमि वा निक्खंतस्सेत्याद्यपि सूत्र | भावनीयम् । तथा निर्ग्रन्थस्य णमिति प्राग्वत् ग्रामानुग्राम दुइजमाणस्सेति विहरतोऽन्यतरत् उपकरणजातं भ्रष्टं स्यात् तच कश्चित्साधर्मिकः पश्येत्कल्पते से तस्य सागारकृतं गृहीत्वा दूरमप्यध्वानं परिवोढुं जत्थ वेत्यादि प्रागवत् । एष सूत्रत्रयसंचेपाथें। । सम्प्रति भाष्यकृत् यथालघुस्वकग्रहणं तृतीयसूत्रमन्यतरग्रहणं च व्याख्यानयति ॥ दुविहोय अहालहुसोजहमतो मज्झिमो य उवहीउ। अन्नयरग्गहणेण उघेप्पइ तिविहो उ उवहीय ॥१५४ - यथा लघुस्वक उपधिर्द्विविधो भवति जघन्यो मध्यमश्च । अन्यतरग्रहणेन तु त्रिविधोऽप्युपधिः परिगृह्यते । तदेवंकृता विषमपदव्याख्या भाष्यकृता सम्प्रति नियुक्तिविस्तरः। Fer Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भी व्यव हारसूत्रस्य पीठिकाs नंतरः । ॥ २६ ॥ ****************O***@*** →→**• www.kobatirth.org तो परिठावंते बहिया य विहारमादिसु लहुगो । अन्नयरं उवगरणं दिठं संका न घेच्छति ॥ १५५ ॥ किं हुज परिठवियं पम्फुठा वावितो न गेरहंति । किं एयस्सन्नस्स वसं किज्जइ गेरहमाणोवि ।। १५६ ।। अन्तर्ग्रामादीनां मध्ये बहिर्विचारभूमौ वा परिस्थापयति विस्मरति पम्हठंति वा परिठवियं ति वा एगहमिति वचनात् प्रायश्चित्तं लघुको मासः । कस्मादीदृशं प्रमादं करोतीति हेतोः कः पुनर्दोषो यदि विस्मृतमत श्राह अन्यतरत् जघन्यं मध्यममुत्कृष्टं वा उपकरणं दृष्टं ततो जाता शंङ्का शंकातश्च न केचनापि ग्रहीष्यंति, शङ्कामेव स्पष्टतरां भावयति । किं होज्जेत्यादि साघवस्तदन्यतरत् उपकरणमन्तर्बहिर्दृष्ट्वा शङ्कन्ते किमेतत् परिष्ठापितमुतकस्यापि विस्मृतं भवेत् । एवं शङ्कमानास्तदुपकरणं विस्मृतं न गृहन्ति यतो गृह्णन्नपि जनैः स शंक्यते । तथाहि तत्पतितं गृहन्तं संयतं कोऽपि दृष्ट्वा शङ्केत किमेतस्य अन्यस्य वा मुक्तं वा भवति । किमात्मीयं पतितं गृह्णाति किंवापरकीयं कस्यापि दानार्थमेवं शङ्कासंभवे तस्य प्रायश्चित्तं चत्वारो लघुकाः । अथ निःशङ्कितं परेषां स्यात्तदा चतुर्गुरुकं । एवं शङ्कासंभवतो न गृह्णन्ति तस्मिंश्रागृह्यमाणे इमे दोषाः । थिग्गलधुत्तापोत्ते बालगचीराइएहिं अहिगरणं । बहुदोसतमाकप्पा परिहाणी जा विणा तं च ॥ १५७ ॥ तत्पतितं यथा लघु स्वकमुपकरणं गृहस्थैर्दृष्टं ततस्ते तत् गृहीत्वाऽन्यस्य छिद्रवतो वस्त्रस्य थिग्गलकं कुर्वन्ति, तथा प्रचान्य पोतकानि वहिकापट्टादिरूपाणि कुर्युर्यदि वा उत्तानशायिनां बालकानां योग्यानि चीवराणि विदधरिन् । इत्येवमादि For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभाग। अ० उ० ॥ २६ ॥ Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |भिः प्रकारैर्यथा लघुस्वकस्योपकरणाग्रहणे अधिकरणं यदा तु पतिताः कल्पा न गृह्यन्ते । तदा ते बहुदोषतमाः प्रभूततमं तेष्वाधिकमिति भावः। तच्च उपकरणंविना अन्य उपकरणं याचमानस्य परिहानिः सूत्रार्थयोः ये च तृणग्रहणाग्निसेवनादयो दोषास्तेऽपि प्रसजन्ति । | एते अण्णेय बहू जम्हा दोसा तहिं पसज्जती। श्रासगणे अंतो वा तम्हा उवहिं न वोसिरए ॥१५८॥ ___एते अनन्तरोदिता अन्ये च यस्माद्बहवो दोषास्तत्र पतिते प्रसजन्ति तस्माद्दामादीनां बहिरासन्ने प्रदेशे अन्तर्वा तमुपधि न व्युत्सृजेनविस्मरणतः पातयेत् । अधुना यः शङ्कातः शङ्कमानो वा न गृह्णाति तं प्रत्युपदेशमाह-- निस्संकियं तु नाउं विच्चुयमेयंति ताहे घेत्तव्वं । संकादि दोसविजढा नाउं वप्पंति जस्स नयं ॥१५॥ ___यदा एतदुपकरणं कस्यापि विच्युतं विस्मरणतः पतितमिति निःशङ्कितं ज्ञातं भवति तदा नियमतो ग्रहीतव्यं । गृहीत्वा च शादिदोषरहिता मा ममविषये कस्यापि शङ्का स्यादि त्यादि दोषवर्जिता यस्य वत् उपकरणं तस्य ज्ञात्वा समर्पयन्ति । एतच्च यद्विषये कर्तव्यं तदाहसमणुन्नेयराणं वा संजती संजयाण वा । इयरे उ अणुवदेसो गहियं पुण घेप्पए तेहिं ॥ १६॥ समनोज्ञानां सांभोगिकीनामितरासामसांभोगिकीनां संयतीनां संयतानां वा सत्कमुपकरणं पतितं गृहीत्वा यस्य सत्कं तस्य दातव्यमितरे तु पार्श्वस्थादयस्तेषामयमुपदेशस्तेषां सक्तं पतितं गृहीत्वा यस्य सक्तं तस्मै देयमिति नास्माकमुपदेशोऽधिकरण For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | अष्टम विभाग। श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥ ३०॥ प्रवृत्तेस्तैः पुनः पार्श्वस्थादिभिः संचिग्नानां विहारिणामेतदुपकरणमिति ज्ञात्वा यत्पतितं गृहीतं तदानीं तं पुनर्गृह्यते । अत्रैव द्वितीयपदमाहबिइय पदेन गेरहेजा विविचिय दुग्गुच्छिए असंविग्गे, तुच्छमपयोयणं वा अगेण्हता होय पच्छित्ती।१६१|| द्वितीयपदे अपवादपदे न गृह्णीयात् पतितं विविचितं परिष्ठापितमिति कृत्वा जुगुप्सितमशुचिस्थानपतितमिति कृत्वा वा असंविग्नानां वा एतदुपकरणमिति ज्ञात्वा तथा तुच्छं मुखपोतिकादि तदपि कुथितत्वादिना कारणेना कारणेनाप्रयोजनमगृहातो भवत्यप्रायश्चित्ती । साम्प्रतमेनामेव गाथां विवृणोति । अंतोविसगलजुमं विविंचियं तं च दट्टनोगिरहे। असुअठाणिविचुत्तं बहुधावालादि छिन्नं वा ॥१६२॥ ___ अन्तामादीनां मध्येविसकलं खण्डास्पष्टीकृतं जीर्ण विवेचितं परिष्ठापितमिति ज्ञातव्यं तच्च दृष्ट्वा न गृहीयात् तथा भशुचिस्थानेऽपि च्युतं बहुधा वा व्यालादिभिः श्वप्रभृतिमिश्छिन्नं न गृहीयात् । हीणाहियप्पमाणं सिव्वणिचित्तलाविरंगभंगी वा। एएहिं असंविग्गो विहित्ति दटुं विवजंती ॥१६३॥ हीनाधिक प्रभाणं नागमोक्तप्रमाणोपपत्र तथा सीवनिकया चित्रलं चित्रं च तत्सीवनिका चित्रलं तथा विविधरंगेण रागद्रव्येण भविविच्छित्ति यत्र तत् विरङ्गभङ्गितद्वा दृष्ट्वा एतैः कारणैरयमसंविग्नानामुपधिरिति ज्ञात्वा विवर्जयन्ति । एमेवयबितिय पदे अंतो उवरि ठविजइ इमेहिं। तुच्छो अतिजुण्णो वा सुण्णे वीविचेज्जा ॥ १६४ ॥ For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमेव अनेनैव प्रकारेण एभिर्वच्यमाणैीमादीनामन्तर्द्वितीयपदेन परिष्ठापयेत् पतितं न गृहीयात् । कैरित्याह-तुच्छो मुखपोत्तिका पादसोच्छनादिकः । कुथितत्वादिना अकिंचित्करा यदि दा अतिजीणों हस्तेन गृह्यमाणोऽनेकधाविशरारुर्जायते । शून्ये वा विविक्ते प्रदेशे पतितो यत्र विस्मरणासंभवस्तत एतैः कारणैः परिष्ठापितः एप उपधिरिति कृत्वा विविच्यात् न गृहीयादिति भावः। एमेव य बहियावी वियारभूमीए होजपडियं तु। तस्स विउ एस गमो होइ य नेत्रो निरवसेसो॥१६५॥ ___एवमेव अनेनैव प्रकारेण ग्रामादीनां बहिरपि विचारभूमौ पतितंभवेत् तस्याप्येष एवानन्तरोदितो गमः प्रकारो निरव शेषो ज्ञेयो ज्ञातव्यो भवति । तदेवं सूत्रद्वयं भावितमधुना तृतीय सूत्रभावनार्थमाह| गामो खलु पुवुत्तो दुइजते उदोन्नि उ विहाणा। अभंतरगहणेणं दुविहो तिविहो व उवही ॥१६॥ ___ ग्रामः खलु पूर्वमुक्तस्तस्मादनुकूलोऽन्यो ग्रामोऽनुग्रामो ग्रामश्चानुग्रामश्च प्रामानुग्रामं समाहारत्वादेकवचनं तत् दूयमानस्य गच्छतस्तस्मिन् गच्छति द्विविधाने ऋतुबद्धे काले गन्तव्यं । तथा पादाभ्यामिति आभ्यां द्वाभ्यां प्रख्या सम्प्रति नियुक्ति| विस्तरः। पंथे उवस्सए वा पासवणुच्चार माइयंते वा। पम्हु सतीहएहि तम्हा मोत्तूणिमे ठाणा ॥१६७ ॥ ___ तत् उपकरणं पथिवजतः कथमपि पतेत् ग्रामानुग्राम वा गच्छन् यत्रोपाश्रये उषितस्तत्र विस्मरणतः पतितं भवेत् । For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसुत्रस्य पिठिका नवरः। * अष्टम विभाग अ० उ० विश्राम्यतो वा क्वचित् पतितं स्यात् । उच्चारं प्रश्रवणं वा कुर्वतः स्यात् पतितं, आचमतो वा विस्मृतमेतैः कारणैर्विस्मरणतः पतनसंभवस्ततो येषु विश्राम्यत उच्चारं प्रश्रवणं वा कुर्वतो दोषा भवन्ति तानीमानि स्थानानि वर्जयेत् । तान्येवाह- पंथे वीसमणनिवेसणादि सो मासो होइ लहुओऊ। आगंतरसंठाणे लहुगा श्राणादिणो दोसा॥१६८ पथि यदि विश्राम्यति निवसति वा प्रादिशब्दात् ऊर्ध्वस्थितो वा तिष्ठति सुप्तो वा उच्चार प्रश्रवणं वा व्युत्सृजति तदा सर्वत्र असमाचारी निष्पनंप्रायश्चित्तं मासलघु यदि पुन: आगन्तृणां स्थाने सभादौ विश्रमणादि करोति तदा सर्वत्र प्रत्येक चत्वारो लघुका भाज्ञादयश्च दोषाः । सम्प्रति पथि विश्रमणादौ दोषानाहमिच्छत्त अन्नपंथे धूली उ विखणण उ उवहिणो विणासो। ते चेवय सविसेसा संकादिविविंचमाणे वी॥ ___स साधुः पथिविश्राम्यति धिरजातीयाश्चान्ये जातिमदावलिप्तास्तेन पथा समागता भवेयुस्ततः स साधुश्चिन्तयेत् । मा मन्निमित्तमेते उद्वर्तमानाहरितकायादिविराधना कार्युरिति । स साधुः पथ उत्थाय अन्यत्र तिष्ठेत् यत्र च इमे दोषा जानन्त्ये ते श्रमणवादिन आत्मनः सारमतोऽयमस्मान् दृष्ट्वोद्वृत्त इति तथा साधूनां घिग्जातीयानां पथि दत्तेऽत एव तेषामपि गुरवो धिग्जातीयाः प्रधानाश्च एतच्चाभिनवधर्माणः श्रुत्वा दृष्ट्वा वा मिथ्यात्वं प्रतिपद्येरन् । तथा अप्सपंथेत्ति तं साधु पथि स्थितं दृष्ट्वा पथिका उद्धृत्य व्रजन्ति । ते चोद्वर्तमाना हरितकायादीनां विराधनां कुर्वन्ति । तथा केचित्तं पथि स्थितं दृष्ट्वा ब्रुवते-अहो निर्लज्जः श्रमणः पन्थानं रुध्वा स्थितः। तच्च श्रुत्वा कोऽप्यसहनः कलहं कुर्यात् ततो युद्धे समापतिते भाजने For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भेदोऽनागाढादिः परितापना च स्यात् । तथा पादनिक्षेपेण धून्या उत्खननं भवतीति तेन च उपधेविनाशो मलिनत्वभावात् ते एवानन्तरादितदोषाः सविशेषाः शङ्कादयो विचित्यपि उच्चारादि त्यजत्यपि, तथाहि-उचारादि पथि कुर्वतो लोकस्य शङ्कोपजायते किमनेन गुदंनिलंपितमुत नेति । आदिशद्वात् किमेष स्तेनकः किं चाश्रमणोऽभिचारको हेरिको वा इत्यादि परिग्रहः । एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेवगाथा विवरीषुः प्रथमतो मिथ्यात्वद्वारं विवृणोति-१६६ पंथे न ठाइयवं बहवो दोसा तहिं पसजंति । अप्भुठियत्ति गुरुगा जं वा आवजती जत्तो ॥ १७ ॥ पथि साधुना विश्रमणनिमित्तं न स्थातव्यं यतस्तत्र बहवो दोषाः प्रसजन्ति । तानेवाह-साधुना धिग्जायानां पथि प्रदत्ते अभ्युत्थिताएते अभ्युत्थानमेतेषां कृतमिति लोकप्रतिपत्तौ तस्य प्रायश्चित्तं चत्वारो गुरुकाः । यच्चस्वयं दृष्ट्वा यतो वा श्रुत्वा मिथ्यात्वमापद्यते । अभिनवधर्मा मिथ्यादृष्टिवों गाढतरं मिथ्यात्वमधिगच्छति तनिष्पन्नं च तस्य प्रायश्चित्तं धिग्जातीयानां चात्मबहुमानसंभवस्तथा चाहजाणंति अप्पणो सारं एते समणवादिणो । सारमेएसि लोगो य मप्पणो न वियाणई ॥ १७१ ॥ ये आत्मानं श्रमणमिति वदन्ति ते आत्मनः सारं परमार्थतत्वं जानन्ति यथा अस्मभ्यमेते गरीयांस इति । यस्त्वेतेषामयं लोकः स सारमर्थतत्वमात्मनो न विजानाति अविदितपरमार्थत्वात् । गतं मिथ्यात्वद्वारम् अन्यपथद्वारमाहअपहेण वयंते कायासो चेव वा भवे पंथो । अचियत्त संखडादी भाणाइ विराहणा चेव ॥ १७२॥ For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारस्त्रस्य पीठिकानंतर। भष्टम विभागः। अ. उ. तं साधु पथि स्थितं दृष्ट्वा पान्था अन्येन पथा ब्रजन्ति तथा च सति काया हरितकायादयो विराध्यन्ते । तथा स एव भवति पन्थास्ततो महान् प्रवर्तनादोषः। तथा पथि स्थितं दृष्ट्वा कस्याप्यचियत्तमप्रीतिरुपजायते ततः स ब्रूते-अहो मुण्डः पन्थानं रुध्वा स्थितः । तस्य श्रुत्वा कोऽप्यसहनोऽसंखडं कलहं कुर्यात् । आदिशद्वात् युद्धमपि । तथा च सति भाजनविराधना। आदिशद्वादनागाढादिपरितापना भावतः शरीर विराधना च । सम्प्रति धूलीउक्खणउवहिविणासो इति व्याख्यानयात ॥ सरक्खधूलीचेयणे पत्थिवाणं विणासणा । अचित्तरेणुमइलंमि दोसो धोव्वण धोव्वणे ॥ १७३ ॥ ____ सह रजसा श्लक्ष्णधूलिरूपेण वर्तते इति सरजस्का स चासौ धूलिश्च तस्याश्चैतन्यो तस्यां चेतनायामित्यर्थः । पादनिक्षेपण उत्खनने शरीरादिसंस्पर्शतः पार्थिवानां पृथिवीकायानां विनाशनं भवेत् । अथ सोऽचित्तोरेणुस्तर्हि तेनाचित्तेन रेणुना मलिने उपधौ यदि प्रक्षालयति तथापि दोषः प्राणविराधनापत्तेर्वा (व) कुशवसंभवाचाप्रक्षालनेऽपि दोषाः। प्रवचनहीलनाद्यापत्तेः अन्यच्चवेगाविद्वा तुरंगादी सहसा दुक्खनिग्गहा । परम्मुहं मुहं किच्चा पंता ठाणं पणोल्लए ॥ १७४ ॥ ___ वेगाविद्वा वेगेनागच्छन्तस्तुरगादय आदिशद्वात् बलीवादिपरिग्रहः सहसा दुःखन निगृह्यन्ते निवार्यन्ते इति दुःखनिग्रहा निवारयितुमशक्या इति भावस्ततः शरीरविराधना भाजनविराधना च तथा केचित् प्रान्ताः पराङ्मुखं कृत्वा पथि | स्थितं प्रणुदेयुर्गाथायामेकवचनं प्राकृतत्वात् । प्राकृते हि वचनध्यत्ययोपिभवति । किंच ॥३२॥ For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पम्हुठमवि अन्नत्था जइत्था कोविपेच्छती। पंथे उवरिमम्हुठं खेप्पं गेण्हंति श्रद्धगा ॥१७५॥ पथोऽन्यत्र विस्मरतः पतितमपि यदृच्छया यदि कथमपि कोपि प्रेक्षते, पथि पुनरध्वगा परिभृष्टंक्षिप्रं गृहन्ति तस्मात्पथि, न विश्रमितव्यं । एवं ठितोवचिठे विसेसतर। भवंति उमिवणे । दोसा निदपमायं गते य उवहिं हरं ततो ॥ १७६ ॥ एवममुना प्रकारेण स्थिते ऊर्ध्वस्थानेनावतिष्ठमाने तथा उपविष्टेदोषा वक्तव्याः । निवन्ने शयाने सविशेषतरा दोषा भवन्ति, तथाहि-पूर्वोक्तास्तावत्तथैव द्रष्टव्या, अन्यच्च शयाने कथमपि निद्राप्रमादं गते उपधिमन्ये पथिकादयो हरन्ति । तस्मात्पथि न शयितव्यमिति । सम्प्रति ते चेक्यसविसेसा संकादिविविंचमाणेवीत्येतद्व्याख्यानार्थमाहउच्चारं पासवणं अणुपंथे चेव आयरंतस्स । लहतोय होइ मासो चाउम्मासो सवित्थारो ॥१७॥ उच्चारं प्रश्रवणं वाध्वगानामनुकूले पथि आचरतोऽसमाचारी निष्पन्न प्रायश्चित्तं लघुको भवति मासः, । अथ तथोच्चारं प्रश्रवणं वा कुर्वन्तमवलोक्य केचिदन्यं पन्थानं कुर्वन्ति चत्वारो मासा लघुकाः, । सवित्थारोत्ति यच्च स्यादिभिः सह संघहनादि प्रामोति तनिष्पन्नमपि तस्य प्रायश्चित्तमिति भावः । तथाछड्डावणमन्नपहो दवासती दुप्भिगंधकलुसप्पे । तेणोत्ति वसंकेज्जा अादियणे चेव उड्डाहो ॥ १७८॥ कोऽपि सखरो राजकुलमान्यः प्रान्तः श्रवणमुच्चारं पथि कुर्वन्तं दृष्ट्वा कोपात्तमेव श्रमणमास्कन्ध तमुच्चार छापयेत् । For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभाग। प्र०उ० भी व्यव-* अपरैन्यः पन्था क्रियतेतत्रचोक्तं प्रायश्चित्तं, तथा पथि द्रवाभावे दुरभिगन्ध उच्छलेत । तत्रापि प्रवचनोड्डाहस्तथा कोऽपि | हारपत्रस्य । कलुषात्मा शंकेत स्तेनक इति उपलक्षणमेतत् । हेरिकोऽभिचारिको वा इत्यपि शङ्केत । तत भादाने ग्रहणेप्रवचनस्य उड्डाहः पीठिका तस्मात् पथि विश्रामणादि न कर्तव्यमत्रैवापवादमाहनंतरः। अच्चायव दूरपहे असहूभावेण खेदियप्पावा । छन्ने वा मोत्तुपहं गामसमीवे य छन्ने वा ॥ १७९ ॥ ॥३३॥ अतिशयेनातप उष्णं तपति वृक्षाश्च पथो दूरे वर्तन्ते यथासणपल्लीमार्ग प्रतिपन्नानामक एवाध्वनि विश्रमणयोग्यो वृक्ष | एवमधिकृतेप्यध्वनि विश्रमणहेतुरेक एव वृक्षोऽन्यत्रमाकाशं तेन कारणेन पथ्यपि वृक्षस्यअधस्तात् विश्राम्येत् । असहो नाम नातिदूरे वृक्षाः सन्ति परं तत्र गन्तुं न शक्नोति तराः सोऽपि पथि वृक्षस्याधो विश्रमणं कुर्यात् । अथवा उपधिभारेण खेदितात्मा अतिशयेन परिश्रान्तस्ततः पथ उद्घर्तितुं न शक्नोतीति पथ्येव विश्राम्मति । तदेव पथ उभयोः पार्श्वयो रेण वृक्षसंभवे द्वितीयपदमुक्तमिदानीं समन्ततो वृक्षच्छन्ने प्रतिपादयति-छने वा मोत्तुपहमिति यत्र पन्था उभयोः पार्श्वयोवृक्षः छन्नस्तत्र वा विभाषायां यदि निर्भयं, न ततः पन्थानं मुक्वाऽन्यत्र विश्रमणादि करोति । अथ भयं तदा पथ्येवेति एतरेऽभिहितं, प्रामसमीपे पुनर्निर्भयमिति वृक्षच्छन्ने वा पथिय उद्वर्त्य विश्रामणादि करोति ग्रामसमीपे यस्य तस्य वृक्षार्देवकुलादेश्छायासंभवात्तेन पुनः साधुना पथः कियदुरे उद्वर्तितव्यमत आहपंथे ठितो न पेच्छइ परिहरिया पुव्व वण्णिया दोसा। बिइयपए असतीए जयणाए चिट्ठणादीणि १८० For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तावति दूरे उद्धृत्य स्थातव्यं यत्र पथिकः पथा वजन् पथि ऊर्ध्वस्थितो वा साधुमुवृत्तं न पश्यति । एवं च पूर्ववर्णिता दोषाः समस्ता अपि परिहताः। द्वितीये पदे अपवादपदे पुनरुदतेने असति उद्वतेनाभावे पथ्यपि यतनया वच्यमाणया स्थानादीनि करोति स च तथा कुर्वन् तीर्थकराज्ञया प्रवृत्तेः शुद्ध इति, । साम्प्रतं उद्वर्तनाभावं यतना चाहसंकटहरियच्छाया असतीए गहितो वहिहितो अत्थे । उठे इव अपत्ते सहसा पत्ते ततो पठिं ॥१८१॥ __संकठो नाम पन्था स उच्यते यो वाट्योरपान्तराले तत्रोद्वर्तनस्यासंभवः अथवा चतसृष्वपि दिक्षु समन्ततो हरितकायः अथवा पन्थानमतिरिच्यान्यत्र सर्वथा छाया न विद्यते, । तत एतैः कारणैरुद्वर्तनासंभवे पथ्येव गृहीतोपकरणो मुहूर्तमात्रमूर्द्धस्थितो मार्ग एव च्छायाया विश्राम्येत, यदातु पथिकानागच्छतः पश्यति तदा तेपु तं प्रदेशमप्राप्तेष्वेव उत्तिष्ठति । तथा ते जानन्ति पूर्वमेष उस्थित इति । अथ सहसैव ते पथिका अदृष्टा एन संप्राप्तास्तदा तेषां पृष्टं दत्वा उत्तिष्ठति । यदा ते जानन्ति यथैष आत्मव्यापारेणोस्थित इति । एवं मिथ्यात्वादिदोषाः परिहता भवन्ति । भुंजणपियणुच्चारे जयणं तत्थ कुव्वती। उदाहडाय जे दोसा पुवं तेसु जतो भवे ॥ १८२ ॥ ___ भोजने पाने उच्चारे च यतनां तत्र पथि करोति कथमित्याह-उदाहृता ये पूर्व दोषास्तेषु यतो भवेत् न भवन्ति तथा यतनेति भावः । गंतव्य पलोएउं अकरणिलहुतो उ दोस आणादी। पम्हुछो वासट्ठो लहुतो प्राणादिणो चेव ॥१८३॥ For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभामः। अ.उन भीव्यव- विश्रम्य उच्चारं प्रश्रवणं कृत्वा यदा गन्तव्यं भवति तदा सिंहावलोकनेन पश्चादवलोक्य गन्तव्यं । यदिपुनरवलोकनं हारसुत्रस्य * नकरोति तदा प्रायश्चित्तं तस्य लघुको मासः,। अधिकरणदोषाश्च प्रागुक्ताः कथमपि विस्मरणतः पतिते संभवन्ति । आज्ञापीठिका- दयश्च माझाभङ्गादयश्च दोषः तथा यदि कथमपि विस्मरणतः पतितं स्यात्ततस्तग्रहणाय प्रतिनिवर्तितव्यः । यदि मन्यतेकिं नंतर तेनेति व्युत्सृजति तदा मासलघुकं आज्ञाभङ्गादयश्च दोषाः । एतदेवाह । पम्हुठे गंतव्वं आगमणे लहगो य दोस श्राणादी। निकारणमि तिन्नि उ पोरिसीकारणे सुद्धो॥१४॥ ॥३४॥ पम्हुठे कथमपि विस्मरणतः पतिते सिंहावलोकनेन च दृष्टे नियमतस्तदानयनाय पश्चाद्गन्तव्यं । अगमने प्रायश्चित्नं लघुको मासः । अधिकरणदोषाश्च प्रागुक्ता आज्ञादयश्च तथा निष्कारणमिति कारणस्वाभावो निष्कारणं तस्मिन् यदि नास्ति वर्तमानस्य प्रत्यवाय इत्यर्थः । तदा अवश्यं निवर्तितव्यं तिमि उत्तियदि प्रथमायां पौरुष्यां विस्मरणतः पतितं चरमायां च पौरुष्यां स्मृतं तत्र यदि निःप्रत्यवायमन्तरा न वामोऽस्ति यदा निवृत्य गृहीत्वा आनेतन्यमथ सूर्यास्तसमयवेलायां स्मृतं यथाऽमुकं मे विस्मरणतः पतितमिति तदा श्राद्यान् त्रीन् यामान्-उषित्वा चतुर्थे यामे प्रतिनिवृत्त्यानेतव्यं प्रत्यवायाभावे, कारणे तु प्रत्यवायलक्षणे अनिवर्तमानोऽपि स शुद्धः । एतदेव भावयतिचरमाए विनियत्तइ जइ वासो अस्थि अंतराचसिमे।तिमि विजामे वसिउं निवत्तइ निरच्चए चरमे।१८५॥ प्रथमायां पौरुष्यां विस्मरणतः पतिते तदानयनाय चरमायामपि पौरुष्यां निवर्तते । यदि च सिमे अन्तरावासोऽस्ति । ॥३४॥ For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie अथ चरमायां दिनपौरुष्यां पतितं तदा रात्रे त्रीन यामान् उषित्वा चरमे यामे निरत्यये प्रत्यवायाभावतो निर्भये निवर्तते । कारणे शुद्धो इति व्याख्यानार्थमाहदूरं सो विय तुच्छो सावय तेणा नदी व वासं वा । इच्चाइ कारणेहिं करेंति उस्सग्गमो तस्स ॥१८॥ दूरमतिशयेन गतानां स्मरणपथमवतीर्णः पतित उपधिः सोऽपि वा उपधिरतिशयेन तुच्छः मुखपोतिकादिरूपोऽति जराजीर्णश्चेति भावः । अथवा अपान्तराले व्याघ्रादीनि स्वापदानि स्तेना वा शरीरापहारिण उपकरणापहारिणो वा नदी वापान्तराले वर्ष वा पतति । आदिशद्वात् म्लेच्छभयं वा अशिवं वेत्यादिपरिग्रह इत्यादिभिः कारणैस्तस्य विस्मरणतः पतितस्योपकरणस्य उत्सर्ग बोसिरामित्ति त्रिमणनपूर्वकं परित्यागं करोति । एवं करणे अधिकरणादयो न भवन्ति । एवं ता पम्हठो जेसि तेर्सि विही भवे एसो । जे पुणअन्ने पेच्छे तेसिं तु इमोविही होइ ॥ १८७॥ एवमुक्तेन प्रकारेण तावत् येषामुपधिर्विसरणतः पतितस्तेषामेषोऽनन्तरोदितो विधिर्भवति । ये पुनरन्ये साधर्मिकाः प्रेषन्ते तेषामयं वक्ष्यमाणो विधिर्भवति । तमेवाह-- दट्ट अगेण्हणे लहुगो दुविहो उ विहीउ नायममातो। विहा नायमणीया संविग्ग तहा असंविग्गा।१८८। द्विविध उपधिरौधिक औपग्राहिकश्च । तस्य द्वितीयस्यापि पतितस्य दृष्ट्वा अवग्रहणे प्रायश्चित्तं लघुको मासो ये च पूर्वमुक्ता अधिकरणादयो दोषास्तेऽपि तस्य प्रसजन्ति । सर्व उपधिर्भूयोद्विधा ज्ञातोज्जातश्च । तत्र ज्ञातो नाम येषां स उप For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भी व्यव हारसूत्रस्य पीठिकाsनंवरः । ॥ ३५ ॥ ****OK++*****C***++******+**** www.kobatirth.org धिस्तेषां ज्ञायते अज्ञातोनाम यो न ज्ञायते यथाऽमुक्तस्य सम्बन्धीति । ते ज्ञाता द्विविधा भवेयुः संविज्ञा असंविज्ञा वा । योsपि चोपधिर्येषां सत्कृतया न ज्ञायते तेऽप्यज्ञाता द्विविधाः संविना अविनाश्व । मोत्तू संविग्गे संविग्गाणं तु नयणजयणाए । दोवग्गा संविग्गे छप्भंगा नायमणा ॥ १८९ ॥ मुक्त्वा संविधान् किमुक्तं भवति १ यो ज्ञायतेऽसंविज्ञानामेष उपधिः स न नीयते यस्तु संविज्ञानां द्वौ वर्गों तद्यथा संयताः संयत्यश्च । तत्र संविग्ने एकैकस्मिन् वर्गे पड् भङ्गा ज्ञाते भवन्ति अज्ञाते च वच्यमाणो विधिः । तत्र पड् भङ्गा नुपदर्शयतिसंयमे व पेसे पाहे वावि एय सग्गामे । परगामे वि य एवं संजति वग्गेवि छप्भंगा ॥ १९० ॥ यदि ते संयताः संविज्ञा इति ज्ञातास्तदा स्वयं वा गन्तुं नयति । अन्यस्य वा हस्ते प्रेषयति संदिशति वा यथा मया स उपधिर्विस्मरणतः पतितो लब्ध इति एवं स्वग्रामे त्रयो भङ्गाः परग्रामेऽपि स्थितानामेते एव त्रयः प्रकाराः षद् भङ्गाः संयतानामेवं संयतवर्गेऽपि पड् भङ्गाः । तदेवं ज्ञातविषये विधिरुक्तः । सम्प्रत्यज्ञातविषयं विधिमाहराहाणादि गाय घोसण सोउं गमणं च पेसणप्पाहे । पम्हुठे वोसठे अप्पबहु असंथरंतंमि ॥ १९९ ॥ यो न ज्ञायते कस्याप्येष उपधिरिति सपरिज्ञाननिमित्तं स्नानादिसमवसरणे घोष्यते । घोषणां च श्रुत्वा केनापि कथिते ज्ञाते येषां स उपधिस्तत्र स्वयं वा गन्तुं नयति । अन्यस्य वा हस्ते प्रेषयति सन्देशयति वा । तथा पम्हुठे विस्मरणतः पतिते व्युत्सृष्टे परित्यक्ते येनानीतस्तस्मिन्नसंस्तरति अल्पबहु परिभाव्य परिभोगोऽनुज्ञातः । एतदेव व्याख्यानयति For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *+******+***++19+******++ अष्टम विभागम 영 ॥ ३५ ॥ Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कामं पम्हुठं णो चत्तं पुण भावतो इमम्हहिं । इति बेंति समणुण्णे इच्छा कज्जेसु सेसेसु ॥ १९२ ॥ येषां स उपधि विस्मरणत: पतितस्तेषामन्तिकं स नीयते नीत्वा वेदं मण्यते । यथार्य युष्माद्विस्मरणतः पतितोऽस्माभिश्चानीतस्ततो गृह्यतामिति एवमुक्ते ते प्राहुः कामं नोऽस्माकं विस्मरणतः पतितमिदमुपकरणं परंभावत इदमस्माभिस्त्यक्तस्त्रिविधं त्रिविधेन व्युत्सृजति तमिति भावः । एवं युवति उपधिस्ते यदि संभोगिकास्तेन च विना संस्तरति तर्हि स येषां सत्कस्ते परिष्ठापयन्ति । एतेन इच्छाकजेसु इति व्याख्यातम् । सम्प्रति सेसेसुत्ति व्याख्यायते शेषा असांभोगिकास्तेष्वपि कार्येष्विच्छा । इयमत्र भावनाअन्यसांभोगिकैरानीते तैश्च प्रतिषेधे यदि यैरानीतस्ते तेन विना न संस्तरति । अन्यश्वोपधिर्दुलेभो न लभ्यते वा तदा तैः समनुज्ञातं परिभुजते । एतावता अप्पबहुसंथरंतम्मिति व्याख्यातं तदेवं संविग्नानां विधिरीदानीमसीवग्नानामुपधिविधिरुच्यतेपक्खिगापक्खिगा चेव हवंति इयरे दुहा । संविग्गपक्खगेणेति इयरेसिं न गेण्हती ॥ १९३ ॥ इतरे असंविना द्विविधास्तद्यथा संविग्नपाक्षिकाश्चासंविग्न पाक्षिका इत्यर्थः। तत्र यः संविग्नपाक्षिकस्य सम्बन्धी उपधिस्तं स्वयं वानयति अन्यस्य वा हस्ते प्रेषयति सन्देशयति वा यस्त्वितरेपामसंविग्नानामुपधिस्तं पतितं दृष्ट्वा न गृहन्ति । अत्रैवापवादमाहइयरे वि होज गहणं प्रासंकाए अणिज्जमाणंमि। किह पुण होज्जा संका इमेहिं उ कारणेहिं तु ॥१९॥ इतरमिनप्यसंविग्नपाक्षिक सम्बन्धिन्युपधावसंविग्नपाक्षिकसम्बन्धित्वेनाज्ञायमाने आशङ्कयाग्रहणं भवेत् । मरिराह For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभागः। अ० उ० श्री व्यव-17 एभिर्वक्ष्यमाणैः कारणैस्तान्येवाह । हारसूत्रस्य पहाणादो सरणे वा अहवसमावत्तितो गयाणेगा। संविग्गमसंविग्गा इति संकागेण्हते पडियं ॥१९५॥ पीठिकाs- जिनप्रतिमास्नान दर्शननिमित्तं आदिशद्वात् सङ्घः प्रयोजनेन वा केनापि समवसरणे मेलापके यदि वा एवमेव समापनंतरः। तितो गताः पुरतोऽनेके संविग्ना असंविग्नाश्च । तेषां च गच्छता कस्याप्युपधे विस्मरणतः पतितः स न ज्ञायते सम्यक् किं संविनानां केवलं स्यात् संविग्नानामपीति तं गृह्णाति । संविग्गपुराणोवहि अहवाविहि सीवणा समावत्ती। होज व असीवितो च्छियइति आसंकाए गहणं तु __अथवा पुराण संविग्नोपधिः किमुक्तं भवति ? येषां सत्क उपधिः पतितस्ते पूर्व संविग्ना भासीरन पश्चादसविनीभूताः स चोपधेः पूर्वसंविग्नसीवनेन सीवितः अथवा असंविगैरपि समापच्याविधिसीवनिकया सीवितो यदि वा असीवित एव स भवेततस्तं दृष्ट्वा आशंका भवति किं संविग्नानामुतासविग्नानां तत आशङ्कयाग्रहणं भवति । सम्पति ग्रहणानन्तराविधिशेषमाहते पुण परदेसगते नाउं भुंजंति अहव उज्झंति । अन्ने उ परिठवणा कारणभोगो व गीएसु ॥१९७॥ | तमुपधिं गृहीत्वा येषां संविग्नानां सत्क उपधिस्ते परदेशं गतास्ततस्तान्यरदेशं गतान् ज्ञात्वा कारणे समापतिते परिभुञ्जते । अथवा कारणाभावे परिष्ठापयन्ति । एवं कारणैरसंविनानामपि पतितमुपधि गृहानो न प्रायश्चित्तभाग् भवति, अथ येषां सत्क उपधिः पतितो गृहीतस्तेष, संविना अप्यन्येऽसांभोगिकास्तेषां देशान्तर गतानामुपधि गृहीत्वा निष्कारणे परिष्ठापयन्ति । T ॥ ३६॥ For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कारणत्ति यदि ते सर्वे गीतार्थानां च तेषामुपधिरस्ति यदि वा तादृश उपधिरन्यो दुर्लभस्तदा एवं कारणे परिभुञ्जते । अथ ते गीतार्थमिश्रास्तदा परिष्ठाप्यते परिज्ञाप्य वा अगीतार्थान् परिभुञ्जते । एतच्चान्यसांभोगिसकतया परिज्ञायते, द्रव्यपरिक्षाने प्रागुक्त एव विधिःबिइयपदे न गेण्हेज्जा संविग्गाणंपि एहिं कजेहिं । आसंकाए न नज्जइ संविग्गाण व इयरेसिं ॥१९८॥ ___ द्वितीयपदे अपवादपदे संविनानामपि पतितमुपधिमेभिर्वक्ष्यमाणैः कार्यैः कारणैर्न गृहीयात् तान्येवाह-न ज्ञायते किमेष संविग्नानामितरेषामसंविनानामित्याशङ्कया पतितं न गृहाति तथा । असिवगहियं व सोउं ते वोभयं व होज्ज जइ गहियं । उभेण अन्नदेसं व गंतुकामा न गेण्हेजा ॥१९९॥ __ येषां ते उपधिस्ते अशिवे गृहीतो येन दृष्टः स नेति प्रथमो भङ्गः । यदृष्टस्तेऽशिवं गृहीता येषां सक्तस्ते न गृहीता अथवा उभयं गृहीतमिति तृतीयः । उभयमपि न गृहीतमिति चतुर्थः । तत्र चतुर्थभङ्गोऽपवादमधिकृत्य शून्यो न भवति । तत्रापवाद इति भावः । तत्र प्रथमभोन गृहाति अशिवोपहतत्वात द्वितीयेऽपि न गृहाति । तदानीं तस्य तैरग्रहणादशिवोपहतत्वात् तृतीयेभने सरशेऽशिवे कारणेगृह्णाति विसदृशे सोममुखादिलक्षणे न गृहाति । यदि वा अवमौदर्येण देशान्तरं गन्तुकामा न गृहीयुः। अह पुण गहियं पुव्वं नयदिटुं जस्स विच्चुयं तं तु । पवहावियन्नदेसं इमेण विहिणा विगिचिजा ॥२०॥ For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य अष्टम विभागः। अ० उ० ॥३७॥ अथ पुनर्गृहीतं पूर्वमुपकरणं न च स दृष्टो यस्य सत्कं तदुपकरणं विच्युतं विस्मरणतः पतितं यस्मात्पवनवेगेन धाविताः प्रधाविता अन्यदेशं तदनेन वक्ष्यमाणेन विधिना विवेचयेत् परिष्ठापयेत् । तमेव विधिमाह । दुविहा जायमजाया जाता अभियोगतह असुद्धाय। अभियोगादी च्छेत्तुं इयरं पुण अक्खुयं चेव ।।२०१॥ ___सा पारिष्ठापनिका द्विविधा जाता अजाता च । तत्र जातानामअभियोगकृता विषकृता च । तत्राभियोगावशीकरणं । अथवा जाता अशुद्धा सा द्विविधा मूलगुणा अशुद्धा उत्तरगुणा शुद्धा च । तत्र जाता अभियोगकृता विकृता वा मूलगुणा शुद्धा उत्तरगुणा शुद्धा वा सा च्छेत्तुं भेनुं वा कर्तव्या इतरत् पुनरुपकरण मभियोगादि दोषरहितमक्षतं चैव परिष्ठापयितव्यम् ।। अत्र पर: प्रश्नं करोतिपह निग्गया इयाणि विजाणणठाइ तत्थ चोदेइ सुद्धासुद्धनिमितं कीरइ चिधं इमं तु तहिं ॥२०२॥ पथं निर्गता आदिशब्दादशिवादिभिः कारणैर्निर्गताः परिगृह्यन्ते । तेषां शुद्धाशुद्धनिमित्तं यदत्र प्रागुक्ते विधौ प्रतिपादिते परोऽसहमानश्चोदयति प्रश्नयति पथनिर्गतादीनां पथनिर्गता मार्गप्रतिपन्नाः तेषां परिष्ठापितमिदमिति विज्ञानार्थी तत्रेदं वक्ष्यमाणं चिहं क्रियतामिति तदेवाहएगादो तिन्निवली वस्थे कीरति पाए चीराणि। छप्भंतु चोदगेणं इति उदिते बेंति पायरियो॥२०३॥ मूलगुणैरशुद्धे बस्ने एकावलिरेकं चक्रं कृत्वा तत् परिष्ठाप्यते मूलगुणैरशुद्धे पात्रे एकं चीवरमेकं प्रस्तरं वित्वा तत्परिष्ठा ॥३७॥ For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * प्यतामुत्तरगुणैरशुद्ध द्वे चक्रे क्रियेयाता, पात्रे द्वे चीवरखण्डे द्वौ वा प्रस्तरौ क्षिप्येयाता, मूलगुणैरुत्तरगुणैश्च शुद्ध वने त्रीणि चक्राणि क्रियेरन् । पात्रे त्रीणि चीवराणि त्रयो वा प्रस्तराः क्षिप्येरन् । इति अमुना प्रकारेण चोदकेनोक्ते आचार्यों ब्रूते किं तदित्याहसुद्धमसुद्धं एवं होति असुद्धं च सुद्धवायवसा। तेणतिदुगेगगंथी वत्थे पायमि रेहाउ ॥ २०४॥ एवं युष्मदुक्तप्रकारेण चक्रकरणे वातवशात् शुद्धमपि चक्रैकद्विकभङ्गतोऽशुद्धं भवति । अशुद्धमपि वातवशेन वक्रत्रिकभावतः सुद्धं भवति । पात्रमापि वातवशेन एकद्विकचीवरापगमे शुद्धमप्यशुद्धं भवति । अशुद्धमपि वातवशेनान्यागन्तुकचीवरखण्डसमागमे शुद्धं तस्मादयं विधिस्तत्र कर्तव्यः। मृलोत्तरगुणशुद्धे वस्खे त्रया ग्रन्थयः कर्तव्याः । पात्रे तिम्रो रेखा उत्तरगुणैरशुद्धे वस्खे द्वौ ग्रन्थी पात्रे द्वे रेखे मूलगुणैरशुद्ध बस्ने एको प्रन्धिः पात्र एका रेखा । श्रद्धाणनिग्गयादी उवएसाणायण पेसणं वावि । अविकोविते अप्पणगं दड्डे भिन्ने वित्तेय ॥ २०५॥ ___ अध्वनि मार्गे निर्गता अध्वनिर्गता आदिशद्वात् आशिवादिभिर्वा कारणैर्निर्गताः परिगृह्यन्ते । तेषामुपकरणे दग्धे वह्निना भस्मीकृते भिन्ने वा विविक्ते वा विस्मरणतः पतिते वास्तव्यास्तान् अध्वनिर्गतादीन् ब्रुवतेऽस्माकमुद्धरितानि वस्त्राणि न सन्ति । केवलमस्माभिरमुकप्रदेशे परिष्ठापितानि वर्तन्ते । तान्यानीय गृहीथ एवमुक्ते तेऽपि प्राघूर्णका ये गीतार्थास्तान् प्रेषयन्ति, वास्तव्या अपि च तेषां चिहानि उपदिशन्ति । यथा गर्तासमीपे तरुसमीपे तडागसमीपे कृपसमीपे इत्यादि । आणयणमिति । For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ ३८ ॥ K+9++ www.kobatirth.org अथैवं चिह्ने कथितेऽपि स्थानं न जानन्ति यदि वा न ते वास्तव्या ग्लानादिप्रयोजनै र्व्यापृतास्ततः स्वयमानीय प्रयच्छन्ति । पेसणं वा वित्ति अथवा वास्तव्याः प्राघूर्णकानां देशनं ददति यथा अमुकप्रदेशे वस्त्रादिपरिष्ठापितमस्ति तदमीषां दर्शय अपिशद्वात् यदि ग्लानादिप्रयोजनैर्न व्यापृतास्तदा परिष्ठापिता भावे अन्य याचित्वा प्रयच्छन्ति । अविकोविए अप्पाणमिति आनीते परिष्ठापिते कोऽप्यकोविदोऽगीतार्थ उपहतमिति कृत्वा नेच्छेत् । तत्र प्राघूर्ण कैर्वास्तन्यैव तस्यात्मीयं वस्त्रं पात्रं दत्वा इतरत्स्वयं गृहीतव्यम् । अथ तदपि कश्चिदगीतार्थतया न गृह्णीयातर्हि तदानीं तं पुनः परिष्ठाप्यते । एष गाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीपुराह श्रद्धा निग्गयादीना उपरित्तोवहीविवित्ते वा । संपडुग भंडधारी पेसती ते वियाणंते ॥ २०६ ॥ अध्वनिर्गतादीन् आदिशद्वादशिवादिकारण निर्गत परिप्रहस्तान् परितोषधीयान् परिमितोपधीयान् वा विविक्तोपधीन्वा विस्मरणतः पतितौषधीनित्यर्थः । उयलक्षणमेतत् दग्धोपधीन् वास्तव्या ज्ञात्वा कथंभूता वास्तव्या इत्याह - संपाण्डु (दु ) गभाण्डधारिणो नामा यावन्मात्रमुपकरणमुपयुज्यते तावन्मात्रं धरन्ति शेषं परिष्ठापयन्ति । ते तान् तथाभूतान् ज्ञात्वा ब्रुवते मुद्धरतानि वस्त्राणि न सन्ति । किन्त्वस्माभिरमुकप्रदेशे परिष्ठापितानि वर्तन्ते तानि गत्वा प्रतिगृह्णीतेति एवमुक्ते तथापि प्राघूर्णका जानते गीतार्थान् प्रेषयन्ति कथमित्याह - गड्डागिरितरुमादीणि काउ चिंधाणि तत्थ पेसंति । श्रवियावठा सयं वा श्राणं तन्नं व मागंति ॥ २०७॥ अत्र प्राघूर्ण प्रेषितान् वास्तच्या गर्तागिरितर्वादीनि चिह्नानि कृत्वा प्रेषयन्ति यदि ग्लानादिभिरव्यापृताः स्वयमान For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +++***9*+***** अष्टम विभागः । अ० ३० ॥ ३८ ॥ Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10*******<*******++++-> www.kobatirth.org यन्ति परिष्ठापिताभावेऽन्यद्वा मार्गयन्ति । साम्प्रतम विकोविए अप्पणगमिति व्याख्यानयति नीम उवगरणे उवहवमेयं न इच्छई कोइ । श्रविकोविए अप्पणगं श्रणिच्छमाणो विविचंति॥२०८॥ नीतेऽप्युपकर कश्चिदविकोविद उपहतमेतदिति कृत्वा नेच्छेत् । तस्मिन्नपिकोविदे आत्मीयं वस्त्रादि समर्प्यते । अथ तदपि नेच्छति तदापरिष्ठापितमानीतं पुनर्विविचन्ति परिष्ठापयन्ति । असती अप्पणाविय झामियदिह वूढपडियमादीसु । सुज्झति कयपयत्तो तमेव गेहूं असढभावो । २०९ / येन पूर्वं तत्परिष्ठापितं तस्य पश्चादुपधिः कथमपि प्रदीपनकेन दग्धः हृतो वा तस्करैः पानीयेन वा नद्यादिप्लवेन प्लावितः व्रजतो वा कथमपि विस्मरणतः पतित आदिशद्वात्प्रत्यनीकेनाऽपि वस्त्राणि फालितानि पात्राणि अनेकधाभिन्नानि ततो ध्यामितहृतन्यूढपतितादिषूपकरणानि याचनीयानि । तेषामसत्यभावे कृतप्रयत्नस्तदेव पूर्वपरिष्ठापितं स्वयं गृह्णानः शुद्धोऽशठभाव इति कृत्वा । सूत्र - कप्पइ निग्गंथाण वा निग्गंधीण वा अतिरेगं पडिग्गहं श्रन्नमन्नस्सहादूरमवि श्रद्धा परिवेहिज्जए धारेतएवापरिग्गहित्तएवासोवाणंधारेस्लइ नो से कप्पइ तं श्रणापुच्छित्ता प्रणामंति य अन्नमन्नेसिंदाडं वा अप्पयाडं वा, कप्पड़ से तं श्रपुच्छिय आमंतिय अन्नभन्नेसिंदाडं वा श्रगुप्प For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीष्यवहारपत्रस्य अष्टम विभाग। म.उ० 1३६॥ याउं वा, सू. १५ ॥ अस्य संबंधप्रतिपादनार्थमाह।। उवही दूरठाणे साहम्मि व तेण रक्खणा चेव । अणवत्तेते उ इमं अतिरेगपडिग्गहे सुत्तं ॥२१॥ | अनन्तरसूत्रे इदमुक्तं विस्मरणतः पतित उपधिरादप्यध्वन आनेतव्य इत्युपदेशः कृतो अन्येषां च विस्मरणतः पतितं गृहीत्वा रेऽपि येषां सत्कस्तेषां दातव्योऽन्यथाऽदाने साधर्मिका चोरिका स्यात् । तत उपधौ दराध्वनि साधर्मिकस्तैन्यरक्षयोऽनुवर्तमाने इदमप्याधिकृतं सत्रमतिरेकपतद्रहविषयं दूरावाधिकारे साधर्मिकस्तैन्यरक्षणाधिकारेऽभिहितामत्येष सूत्रार्थः। | अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निग्रंन्धानां निर्गन्थीनां वा अतिरेकमतिरिक्तं पतद्रह अन्यस्य अर्थाय इदमविशेषितं वचनं साधर्मिकस्यार्थायेति द्रष्टव्यं । धारयितुं वा स्वयं वा परिपाहतुं सोवाणं धारयिष्यति इदं विशेषितवचनं अमुको गणी वाचकोऽन्यो वा विशेषनिर्दिष्ट साधुः तस्य भविष्यतीति भावः अहं वा णं धारयिष्यामि ममैव भवीष्यतीति भावः । अन्यो वाणमिति सर्वत्र वाक्यालङ्कारे धारयिष्यति। इदं विशेषितवचनं को गणी वाचकोऽन्यो वा विशेषनिर्दिष्टः। साधुः यस्य कस्याप्यहं दास्यामि न वा से तस्य कन्पते । यस्य विशेषतो निर्दिष्टं अमुकस्य दातव्यं तं अनापृच्छय अनामन्त्र्य वा अन्येषां अन्येषां यरच्छया दातुं वा अनुप्रदातुं वा, कन्पते से तस्य तान् आपुच्छय आमन्थ्य च अन्येषामन्येषां दातं वा अनुप्रदातुं वा एष सूत्राक्षरसंस्कारः । अधुना भाष्यकृत् सामान्यविशेषवचनरूपयोरुद्देशनिर्देशयोः स्वरूपमाहसाहम्मिय उद्देसो निदेसो होइ इत्थि पुरिसाणं। गणिवायगनिदेसो अमुगगणी वायए इयरो ॥२१॥ For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie साधर्मिक इत्युद्देशो भवति स्त्रीणां पुरुषाणां वाभिधानमिति निर्देशः। अथवा गणी वाचक इत्युदेशः । श्रमको गणी अमुको वाचक इतीतरो निर्देशः । सम्प्रति नियुक्तिविस्तरःऊणातिरित्तधरणे चउरो मासा हवंति उग्घाया। प्राणाइणो य दोसा संघट्टणमादिपलिमंथो॥२१२॥ गणनया प्रमाणेन च ऊनस्यातिरिक्तस्य वा उपकरणस्यधरणे प्रायश्चित्तं चत्वारो मासा उद्घाता लघवः आज्ञादयश्च दोषास्तथा पात्रपरिकर्मणां कुर्वन् तजातान् प्राणान् संघट्टयति आदिशब्दात् परितापयति अपद्रावयति वा ततस्तन्निमित्तमपि तस्य प्रायश्चित्तं तथा प्रतिदिवसमुभयकाल पात्राणि अन्यद्वातिरिक्तमुपकरणं प्रत्युपेक्ष्यमाणस्य परिमन्थः सूत्रार्थव्याघात तस्मात् गणनया प्रमाणेन च सूत्रोक्तमुपकरणं धारयितव्यं । तत्र पात्रमधिकृत्यातिरेकं व्याख्यानयतिदो पायाणुगणाया अतिरेगं तइयं च माणातो। धारते पाणकड्डणभारे पडिलेह पलिमंथो ॥२१३॥ द्वे पात्रे तीर्थकरैरनुज्ञाते । तद्यथा-पात्रं मात्रं च । यदि तृतीयं पात्रं गृहाति तदा गणनयातिरेकं भवति । यच प्रमाणं पात्रस्योक्तं ततो यदि बृहत्तरं गृहाति तदा प्रमाणतोऽतिरेकं तत्र गणनया प्रमाणेन वातिरिक्त पात्रं धारयति । परिकर्मणायां तातातजातप्रमाणसंघट्टणमुपलक्षणमेतत् । प्राणानां परितापनमपद्रावणं च तथाध्वनि तद्वहने भारः उभयकालं प्रतिदिवसं प्रतिलेखने परिमन्थः । अत्र परः प्रश्नमुपदर्शयतिचोदेति अतिरेगे जइ दोसा तो धरेइ उभंतु । एक्कं बहूण कप्पइ हिंडंतु य चक्कवालेण ॥ २१४ ॥ For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit भीब्यव भष्टम बारसूत्रस्य विभागः। ५.उ. ॥४०॥ ___अत्र परश्वोदयति यद्यतिरेकपात्रे गृह्यमाणेऽनन्तरोक्ता दोषास्ततोऽवमं गणनया हीनं पात्रं धारयतु । यथा यथाऽन्पोपधिता तथा तथा बहुबहुतरगुणसंभवात् । कथं तया हीनं धारयत्वित्याह-एक बहूनां पश्चानां कल्पते ते च पश्चजनाचक्रवालेन एकस्मिन् दिने एको द्वितीये द्वितीय इत्यादिरूपेण हिण्डतामेतदेव स्पष्टयति । पंचण्हमेगपायं दसमेणं एक्कमेको पारेउ । संघट्टणादि एवं न होंति दुविहं च सिंमोमं ॥ २१५॥ पश्चानां जनानामेकं पात्रं भवतु । तेषां च मध्ये एकैक: क्रमेण चक्रवाललक्षणेन दशमेन पारयतु । यस्य यस्मिन् दिने पारणकं स तत्पात्रं गृहीत्वा हिण्डतामेवं च तेषां परिपाट्यादशमदशमातिक्रमे दिवसे वारके भवति । एवं च संघटनादयो दोषा न भवन्ति । किं च तेषां यद्विविधमवममौदर्य द्रव्यावमौदर्य पश्चानामेकस्य पात्रस्य भावात् भावावमौदर्य च | दशमदशमातिक्रमेण पारणात् तत् गुणो भवति । एतदेवाहआहारे उवगरणे दुविहमेव होति तेसिं तु । मुत्ताभिहियं च कयं वेहारियलक्खणं चेव ॥ २१६ ॥ द्विविधं द्रव्यभावभेदतो द्विप्रकारमवमं भवति तेषामाहारे उपकरणे च आहारविषयं मावावममुपकरणविषयं द्रव्यावममित्यर्थः । सूत्रे चाभिहितबहारिकाणां विहारे हितं चैहारिकं तेन गच्छतां लक्षणमन्पोपधिताऽन्पाहारता च तत्कृतं भवति । एतदेवाहवेहारियाण मन्ने जहसिं जल्लेणमइलियं अंगं । मइलाय चोलपट्टा एगं पायं च सव्वेसि ॥ २१७ ॥ ॥bou For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **++ www.kobatirth.org मन्ये यथा अमीषां वैहारिकाणां जल्लेन शरीरोत्थेन. मलेनमलिनमङ्गं यथा च मलिनाथ पलट्टास्तथा सर्वेषामेकं पात्रं भवति तत एकपात्रग्रहणे वैहारिकालक्षणं कृतं भवति । अत्राचार्य आह जेसि एसुवदेसो तित्थयराणं तु कोविया थाणा । चउरोय श्रणुग्धाया णेगे दोसा इमे हुंति ॥२१८॥ येषामेष उपदेशस्तैस्तीर्थकराणामाज्ञा कोपितास्तीर्थ करैः पात्रद्वयस्य प्रत्येकमनुज्ञातात्तेषां च प्रायश्चित्तं चत्वारो मासाः अनुद्घाता गुरवः । यत इमे वच्यमाणा अनेके दोषा भवन्ति तानेवाह श्रद्धा गेलने पर वयायभिन्नमायरिए । श्रादेस बालवुड्डा सेहाखमगाय परिचत्ता ॥ २१६ ॥ _अध्वनि ग्लानत्वेन च आत्मा परश्च तैस्त्यक्तः । इयमत्र भावना ये अध्वनिर्गता विस्मरणतः पतितोपधयः स्तेनापहृतोपधयो वा भिन्नपात्रा वा तद्विषये आत्मा परो वा त्यक्तो भवति । यदि तेषां पात्रं ददाति तदा आत्मा त्यक्तः पात्राभावे भिक्षाटनासंभवात् । अथ न ददाति अध्वनिर्गतास्त्यक्ता अपि बहूनामेषां पात्रमित्युक्तं तत एकेन पात्रेण यदानीतं न तेन बहवोऽध्वनिर्गताः संस्तरेयुः तथा ग्लानविषयेऽप्यात्मापरो वा त्यक्तः स्यात्तथाहि - यदि ग्लानस्य ददाति तत्पात्रं तदात्मा त्यक्तोऽथ न ददाति तदापरो ग्लान इति । अन्यस्याध्वनिर्गतानां ग्लानस्य वा तत्पात्रार्पणे स्वयं कुलालभाण्डं याचनीयं चानीतं यदिकथमपि भिद्येत तदा तन्मून्यं दाप्येत कलहादयो वा दोषाः स्युः । वयायत्ति व्रतान्यपि च परित्यक्तानि स्युर्यतः प्रत्येक पात्रग्रहणे एकत्र संसक्तभक्तं पानं वा गृहीत्वा प्रत्युपेक्षते प्रत्युपेक्ष्यान्यत्र प्रक्षिपति । बहूनां त्वेकपात्राभ्यनुज्ञाते For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir R-63+******+*-* Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyarmandir सन भष्टम विभागः। म.3. शीतोष्णानि संसक्तासंसक्तभक्तपानानि गृहतः प्राणानां विराधना तथा च व्रतानि परित्यक्तानि । भिन्नत्ति एक पात्रं कदाचित् | भिवं स्यात्तदा कुतोऽन्यत्तत्कालं लभ्यतेऽन्यत्र मार्गयतः स एव पलिमन्थदोषः कुलालभाण्डग्रहणे च प्रागुक्ता दोषास्तथा एकपात्रपरिग्रहे आचार्या आदेशाः प्राघूर्णका बालवृद्धाः शिक्षकाः चपकाश्च परित्यक्ता यत एकपात्रानीतमेकस्यात्मनो भवति । प्राचार्यानां किं ददातु कुत्र बा तेषां प्रायोग्यं गृहातु ततस्ते एवं परित्यक्ताः । अत्र पूर्वार्धव्याख्यानार्थमाहदंते तेसिं अप्पा जढो उ अदाणं तं जढा जं च । कुज्जा कुलालगहणं वयाजढापाणगहणंमि ॥२२०॥ तेषामध्वनिर्गतानां च ददति आत्मा परित्यक्तो भवति । अदाने ते अध्वनिर्गतादयः परित्यक्ता यच्च तेषां पात्रं दस्वा स्वयं कुलालभाण्डग्रहणं कुर्यात् तत्राप्यनेके दोषास्ते च प्रागेव माविता व्रतान्यपि त्यक्तानि भवन्ति । पानग्रहणे पानग्रहणं भक्तोपलक्षणं संसक्तभक्तपानग्रहण इत्यर्थः । भावना सर्वत्र प्रागेव कृता । पुनरपि परः प्रश्रयतिजइ होंति दोस एवं तम्हा एक्केक धारए एकं । सुत्ते य एगभणियं सुत्ते य उवदेसणा वेगिह ॥२२॥ दिनजरक्खिएहिं दसपुरनगरं उच्छु घरनामे । वासावासठिएहिं गुणनिप्पर्ति बहुं नाउं ॥ २२२ ॥ ____ एवमुक्तप्रकारेण बहुनामेकपात्राभ्यनुज्ञायां दोषा भवन्ति तस्मादेकैकः एक पात्रं धारयेत् न मात्रकं, युक्तं चैतत् यतः सूत्रेऽप्येकं पात्रमनुज्ञातं तथा चोक्तं । जे निग्गंथे तरुणे बलवं से एगं पायं धरेजा नो बीयमिति । ततो ज्ञायते नानुज्ञातं तीर्थकरैर्मात्रकग्रहणं केवलमिदानीमार्यरक्षितैराचार्यैर्दशपुरनगरे इक्षुग्रहनाम्नि उद्याने वर्षावास ॥४१॥ For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थितैह्रीं गुणनिष्पत्तिं ज्ञात्वा मात्रकस्योपदेशना दत्ता कृता सा च यः कारणैः कृता तान्युपदर्शयतिदूरे चिखल्लो वुट्रिकाय सज्झाय जाणपलिमंथो। तो तेहिं एस दिन्नो एवं भणंतस्स चउगुरुगा॥२२३॥ ते आर्यरक्षिता आचार्या दशपुरे नगरे नगरात् दूरे इक्षुगृहनाम्नि उद्याने वर्षारात्रं स्थिता मार्गे च कर्दमोऽतिप्रभूतो वर्ष तदप्यतिशयेन प्रभूतं पतति तत्र प्रायोग्ये आचार्यादीनां लभ्यमाने यदि न गृह्यते तदा ते परित्यक्ता भवन्ति । अथ गृह्यते तर्हि कुत्र पानीयं भैथं वा गृह्यतामथ नीत्वा प्रत्यागम्यते तदा कायानामप्कायहरितकायानां विराधना स्वाध्यायध्यानानां हैा च परिमन्थो व्याघातस्ततस्तैरतैः कारणैरेप मात्रकस्योपदेशो दत्तः, सरिराह-यथोक्तकारणवशादार्यरक्षितैरेव मात्रकोऽनुज्ञातो न तीर्थकरैरिति एवं भणतो वदतस्तव प्रायश्चित्तं चत्वारो गुरुकाः तीर्थकरैरप्यनुज्ञातात् तच्चाने दर्शयिष्यति । यदपि चोक्तम्-जे निग्गंथे तरुणे बलवं से एगं पायं धरेजा नो बीयमित्यादि सूत्रम् । तदपि गच्छनिर्गतविपयं न स्थविरकल्पाश्रितं न च तेन | कारणजातेनार्यरक्षितैर्मात्रकानुज्ञाकृता तदैवैकं केवलं किन्त्वन्यदपि मात्रकानुज्ञायां कारण कदम्बकमस्ति तदेवाहपाणदयखमणकरणे संघाडासति विकप्पपरिहारी। खमणास हु एगागी गेण्हेति ऊ मत्तए भत्तं ॥२२४॥ * थेराणे स विदिप्लो उदोवहि मत्तगो जिणवरेहिं । पायरियादीणठा तप्भुवभोगो न इहराउ ॥२२॥ प्राणदयानिमित्तं कोऽपि साधुः क्षपणं कुर्यात् तस्य यः सङ्घाटकः स क्षपणं कर्तुं न शक्नोति न च तस्यान्यः संघाटको विद्यते । ततो यदि त्रयो जनाः संभूय भिक्षामटन्ति तदा जनानां विकल्पो भवति तस्य विपरिहरणाय एकाकी हिंडते For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasesgarseri Gyanmandie श्रीब्धवहारसूत्रस्य अष्टम विभाग। ॥४२॥ सद्वितीयसंघाटकवतः साधोः प्राणदयार्थ क्षपणकरणे संघाटाभावे विकल्पपरिहारी क्षपणकरणसमर्थों भिक्षामेकाकी हिण्डमानः पतद्गहे पानकं गृह्णाति । मात्रकं भक्तं अनेन कारणेन स्थविराणामोघोपधिरूपो मात्रको जिनवरवितीर्णोऽनुज्ञात: ओघनिर्युक्तौ तथाभिधानात् । एतेन यदुक्तं तीर्थकरैनोनुज्ञातो मात्रक इति तन्मिथ्येत्यावेदितमत एव तस्यैवं त्रुवतश्चतुर्गुरुक प्रायश्चित्तं तथा तस्य मात्रस्योपभोग आचार्यादीनामाचार्यग्लानप्राघूर्णकबालवृद्धादीनामर्थाय यत्प्रायोग्यग्रहणाय उपलक्षणमेवत् संसक्तभक्तपाने शोधिकरणाय च प्रागुक्तकारणव्यतिरेकेण प्रायेणानुज्ञात इतरथा तूक्तकारणव्यतिरेकेण नानुज्ञात एतच परिभाब्य तत आयरचित चिन्तितं प्रायः प्राणरक्षाय संसक्तभक्तपानविशोधिकरणाप च मात्रकपरिभोगोऽनुज्ञातस्तत्र | भूयसां प्राणानामप्कायप्रभृतीनां संसक्तभक्तपानानां च वर्षासमये तत्र आर्यरक्षितवर्षासु मात्रकपरिभोगोऽनुज्ञातः शेषकालं तु लोभप्रसङ्गनिवारणाय प्रतिषिद्धस्तथा चाहगुणनिप्पत्ती बहुगी दगमासे होहितित्ति वितरंति । लोभे पसजमाणे वारेति ततो पुणो मत्तं ॥ २२६ ॥ * गुणनिष्पत्तिही दकमासे वर्षाराने भविष्यतीति तत्प्रारंभसमये भगवन्त आर्यरक्षिता मात्रकपरिभोग वितरन्त्यनुजानन्ति । ऋतुबद्धे काले पाचायोंदिप्रायोग्यग्रहणलक्षणं कारणमतिरिच्यान्यत्कारणं न समस्ति केवल लोभ एवं प्रसज्यते । तथा हि यत् उत्कृष्टं तत्तन्लोभेन मात्रके गृह्णाति तत इत्थं लोभे प्रसजति तन्निवारणायाचार्यादिप्रायोग्यग्रहणाभावे पुनर्मात्रकं तदा वारयन्ति । | एवं सिद्धं ग्गहणं आयरियाईण कारणे भोगो। पाणदयठवभोगो वितिओ पुण रक्खियजातो॥२२७॥ ॥४२ For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमुक्तप्रकारेण मात्रस्यग्रहणं सिद्धं यतः सूत्रे अोधनियुक्त्यादौ प्राचार्यादीना कारणे आचार्यादिप्रायोग्यग्रहणेन कारणेन मात्रकस्य भोगोऽनुज्ञातो द्वितीयः पुनरुपभोग आर्थरक्षितात्प्राणदयार्थ प्रवृत्तः कारणाभावे तु मात्रपरिभोगे प्रायश्चित्तं तदेवाह| जत्तियमित्ता वारा दिणेण आणेइ तित्तिया लहुगा । अठहिं दिणेहिं सपयं निक्कारणमत्तपरिभोगे॥२२८॥ निष्कारणं कारणाभावे मात्रकस्य परिभोगे यावन्मात्रान्वारान् दिवसेनैकेन तेन मात्रेणानयति तावतो लघुका मासास्तस्य प्रायश्चित्तमष्टभिर्दिनैः स्वपदं पुनर्वतारोपणं मूललक्षणमष्टमं प्रायश्चित्तमिति भावः । | जेबेंति घेत्तव्यो न म्मत्तओ जे य तं न धारेंति। चउ गुरुगा तेर्सि भवे, प्राणादिविराहणा चेव ॥२२९॥ ये ब्रुवते न ग्रहीतव्यो मात्रको ये च तं मात्रकं न धारयन्ति तेषां प्रत्येक प्रायश्चित्तं भवति चत्वारो गुरुकाः आज्ञादयश्च दोषाः । प्राणविपत्तेः संयमविराधना वा अन्यच्च ॥ लोए होइ दुगंछा वियारपडिग्गहेण उड्डाहो । पायरियाई चत्ता, वारत्तथलीए दिठंतो । २३० ॥ यदि येनैव पतद्ग्रहेण भिक्षामटति तेनैव विचारे विचारभूमौ गच्छति तर्हि लोके जुगुप्माय जायते । तथा च सति भवति प्रवचनस्योड्डाह आचार्यादयश्च मात्रका परिभोगे त्यक्ताः अत्रार्थे वारतस्थल्या दृष्टान्तः । उपसंहारमाहतम्हा उ धरेयव्वो मत्तो य पडिग्गहो य दोमते। गणणाए पमाणेण य एवं दोसा न होतिए ॥२३१॥ For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारपत्रस्य अष्टम विभायः। अ. " यत एवं पात्रस्य मात्रकस्य चाऽधारणे दोषास्तस्मान्मात्रकं पतसहश्च द्वावप्येतो धारयितव्यौ । कथमित्याह गणनामधिकृत्य एकैकः प्रमाणत ओघनिर्युक्यभिहितप्रमाणेन एवं चैते अनन्तरोदिता दोषा न भवन्ति जइ दोण्ह चेव गहणं अइरेगपरिग्गहो न संभवति। अह देइ तत्थ एग हाणी उड्डाहगादीया॥२३॥ यदि द्वयोरेवपात्रकमात्रयोहणं ततो अतिरेकोऽतिरिक्तः पतद्ग्रहो न संभवति तदभावाच्च कथमध्वनिर्गतादीनां पतद्हं ददाति । देयस्पाभावादथात्मीयं तमेकं पतहमध्वगादीनां प्रयच्छति स्वयं तु केवलेन मात्रकेण सारयति तत पाह-अथ तयोः पात्रकमात्रकयोर्मध्ये एकं पतगृहं ददाति तदा द्वितीयस्य हानिरिति येनैव भिक्षामटति तेनैवविचारभूमावपि गच्छतीति लोके जुगुप्साप्रसङ्गतः प्रवचनस्योड्डाह आदिशदादाचार्योदयश्च तेन परित्यक्ता इति परिग्रहः तस्मादफलं सूत्रमनवकाशादिति प्राचार्यों ब्रवीति सूत्रनिपातः खन्वयं कारणिकः । किं तत्कारणमिति चेदत आहअतिरेगदुविहकारण अभिणवगहणे पुराणगहणे या अभिणवगहणे दुविहे वाचारिय अप्पच्छंदे य॥२३३॥ द्विविधेन प्रकारेण द्वाभ्यां कारणाभ्यामतिरेकस्यातिरिक्तस्य पत्तद्हस्य संभवस्तद्यथा-अभिनवग्रहणेन पुराणग्रहणेन च तत्र य तदभिनव ग्रहणं तत् द्विविधं द्विप्रकारं तद्यथा-व्यापारिताश्च गृहन्ति । आत्मच्छन्दसा च गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात् तच्च द्विविधमप्यभिनवग्रहणमेभिः कारणैर्भवति । भिन्ने व ज्झामिए वापडिणीए तेण साणमादिहिते। सेहो य संपयासुय अभिनवगहणं तु पायस्स ॥२३॥ ॥४३॥ For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra +++******+++4084193 www.kobatirth.org प्रमादतो भिनं वाग्रेतनं पात्रमग्निना वा ध्यामितं दग्धं प्रत्यनीकेन हृतं अभिनं वा स्तेनैः श्वादिभिर्वा हृतमादिशब्देनात्र शृगालादिपरिग्रहः । शैक्षका वा केचिदुपपन्नास्तेषु भाजनानि दातव्यानि एतैः कारणैरभिनवस्य पात्रस्य ग्रहणं भवति । देसे सहमी श्रभिग्गही तत्थ होंति सच्छंदा । ते स सतिनिजोएजा जे जोग्गाविह उबहिम्मि || तत्र तेषां व्यापारितानां स्वच्छन्दसां च मध्ये स्वच्छन्दसो भवन्ति । अभिग्रहिण अभिग्रहिकास्ते चाभिग्रहिका द्विविधा भवन्ति तद्यथा - देशे सर्वस्मिश्चोपधावुत्पाद्ये किमुक्तं भवतीति एक एवमभिग्रहं प्रतिपन्ना यथा उपधिदेशं पात्रादिकं वयमुत्पादयिष्यामः । अपरे चैवं प्रतिपन्नाः सर्वमुपधिमुत्पादयिष्यामः । ते चाभिग्रहिका भाजनैः कार्यमन्येन चोपधिना कार्यमिति कृत्वा (ज्ञात्वा ) तदुत्पादनाय अन्यापारिता एव गच्छन्ति । अत एव ते आत्मच्छंदस उच्यन्ते श्रात्मनैव प्रेरणाभावेनैव उपधेरानयनाय च्छन्दोऽभिप्रायो विद्यते येषां ते आत्मच्छंदस इति व्युत्पत्तेः । तेषामसत्यभावे ये योग्याः समर्था द्विविधे औधिके औपग्रहिके चोपधावुत्पाद्येतानाचार्यो निर्युक्ते व्यापारयति - २३५ दुविहाच्छिन्न मच्छिन्ना भणंति लघुको य पडिसुण ते य, गुरुवयणं दूरे तत्थउ गहिए गहणे य जं वृत्तं ॥ २३६ ॥ अभिग्रहिका अपि आचार्यमापृच्छ्य पात्राणामानयनाय गच्छन्ति ये वा निर्युक्ता इति एते द्विविधास्तद्यथा । च्छिन्ना नानाम ये आचार्येण संदिष्टा यथा विंशतिः पात्राण्यानयितव्यानि, अच्छिन्ना येषां न परिणामनिरोपः तत्र ये ताभियुक्तास्तेषां विमानां विधिरुच्यते । तत्र च्छिन्नेषुत्रिभिः प्रकारै रतिरिक्तपतग्रहसंभवः । तत्राद्येऽपि प्रकारे त्रयः प्रकारा For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandi www.kobatirth.org भी व्यवहारपत्रस्य अष्टम विभागः। ॥४४॥ स्तद्यथा-एकः साधुः छिन्नानां सन्देशं श्रुत्वा तत्रैव समक्षमाचार्यस्य ब्रूते-क्षमाश्रमणा अनुजानीत युष्माकं योग्येषु परिपूर्णेषु पतद्भहेषु लब्धेषु यद्यन्यान्यपि लभेरन् ततस्तान्यपि मम योग्यानि गृह्णन्तु एवं अवाणः शुद्धः । अथैवमाचार्य नानुज्ञापयति किन्त्वेवमेतान् बजतो ब्रूते तर्हि तस्बेिवं भणति प्रायश्चित्तं लघुको मामः ते चेत् वजन्तः प्रतिशृण्वन्ति ग्रहीष्याम इति तदा तेषामपि प्रायश्चित्तं प्रत्येकं लघुको मासः। द्वितीयो व्रजतस्तान् सांभोगिकान् दृष्ट्वा ब्रवीति क यूयं संप्रस्थितास्तैरवाचि पात्राणामानयनायाचार्येण प्रेषितास्ततस्तान् स ब्रूते-यावन्ति युष्माकं सन्दिष्टानि तावत्सु परिपूर्णेषु यद्यन्यानि यूयं लभध्वं ततोऽस्माकं कारणेन तान्यपि प्रतिगृहीत एवं भणति तस्मिन् प्रायश्चित्तं लघुको मासः । ते यदि प्रतिशृण्वन्ति तदा तेषामपि प्रत्येकं प्रायश्चित्तं लघुको मासः । तृतीयो लजालुतया न शक्नोति स्वयमाचार्यान् विज्ञपयितुं ततोऽन्येन विज्ञपयति । अथवा कोऽपि शठत्वेन अन्येन भाणयति तथा ये ते प्रेष्यन्ते ते ब्रुवते । यूयमाचार्यान् भणत युष्माकं परिपूर्णेषु लब्धेषु यद्यन्यान्यपि लभध्वं तदा मम कारणेन प्रतिगृहीत एवं भणति तस्मिन् प्रायश्चित्तं लघुको मामः तेऽपि यदीयः शठत्वेन भाणयन्ति तस्य यदीच्छन्ति तर्हि तेषां प्रायश्चित्तं मास लघु । तस्मात्तैर्नेष्टव्यं यथा न भणाम इति लजालोर्वचनेन पुनराचार्य भणति । तत्र यदा तत् समक्षमाचार्यों भणित श्राचार्येण च समनुज्ञातं तदा यल्लम्यन्तेऽतिरिक्तं लक्षणयुक्तमयुक्तं वा तत्तस्यैव दातव्यं, द्वितीय प्रकारमाह-गुरुवयणेत्यादि कोऽपि पथिगच्छतो दृष्ट्वा ब्रूते यथा ममापि योग्यानि भाजनानि गृहीत । तत्र यदि प्रत्यासमस्तदा तद्वचनं प्रतिग्राह्य । किमुक्तं भवति-आसन्नप्रदेशा प्रतिनिवृत्य गुरुः प्रच्छनीयो यथाऽमुकः साधुरेवं ब्रवीति ममाप्यर्थायभाजनानि प्रतिगृह्णीथ । अथवा तमेव प्रेषयन्ति त्वमेवाचार्य विज्ञपय एवं कुर्वत्सु तेषु प्रायश्चित्तं मासलघु । अथ दूरे गतांस्तान ॥४४॥ For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***-****03/08) www.kobatirth.org सांभोगिकान् दृष्ट्रा ब्रूयुरस्माकमपि योग्यानि भाजनानि गृहीत ते ब्रूयुः प्रतिगृहीष्यामः परं तत्र प्रमाणं गुरवस्तथा चाह-तत्र तु दूरगतानां प्रार्थने सति गृहीते च तद्योग्ये पात्रे गुखः प्रमाणीकर्तव्याः । तृतीयोविंशतेरधिकं लक्षणयुक्तं पात्रं दृष्ट्वा स्वयं गृह्णाति एवं स्वयं ग्रहणे च यदुक्तं सूत्रे तत्संभवति अतिरिक्तं पात्रं संभवतीति गाथार्थः । साम्प्रतमेनामेव विवरीपुराहfree at संपाते तिन्नि पगाराउ तत्थ अतिरेगो । तत्थेव भाइ एगो मज्झवि गेहइ जहाजो ॥ २३७ ॥ गृहीतविंशतिपात्राणि इत्युक्ते तत्रातिरेकेत्रयः प्रकारा भवन्ति । एकस्तत्रैवाचार्यमनुज्ञाप्य ब्रूते । ममापि योग्यान्यार्य ! भाजनानि गृह्णीत । •रिए भणाहि तुमं लज्जालुस्स य भांति प्रायरिए । नाऊणव सठ भावं नेच्छति हरा भवे बहुगो ॥ २३८ ॥ अप अन्यं ब्रूते स्वमाचार्यान् भण यथा अमी आचार्येणानुज्ञाता अधिकान्यपि भाजनानि प्रतिगृह्णन्ति । तत्र यो लञ्जालुतया आचार्यान् विज्ञपयितुं न शक्नोति तस्य कारगोन भणन्ति चाचार्यान् यदि च शठभावं तस्य ज्ञात्वा श्राचार्यान् विज्ञपयितुं नेच्छन्ति । इतरथा शठभावेऽपि ज्ञाते यदि विज्ञपयति तदा तेषां प्रायश्चित्तं भवति लघुको मासः । पुण आयरिएहिं समयेय पडिस्नुयं भवति तस्स । लक्खणम लक्खण जुयं प्रतिरंगं जं तु तं तस्स ॥ २३९ ॥ यदि पुनस्तस्य लञ्जालोः कारणेनाचार्यास्तस्य समक्षं विज्ञता आचार्यैश्च स्वयमेव तस्य लजालोरतिरिक्तपात्रग्रहणं प्रतिश्रुतमङ्गीकृतं तदा यल्लभ्यते अतिरिक्तं पात्रं लक्षणयुक्तमलक्षणयुक्तं वा तत्तस्य दातव्यं । गत एक प्रकारो द्वितीयं प्रकारमाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीब्यव हारपत्रस्य अष्टम विभागः। अ०० ॥४५॥ बितितो पंथे भणती आसन्ना गंतु विन्नवंति गुरुं । तं चेवपेसवंति दूरगयाणं इमे मेरा ॥ २४॥ द्वितीयस्तान् पथिदृष्ट्वा भणति ममापि योग्यानि भाजनानि प्रतिगृहीत । एवं प्रार्थिता यदि ते आसमा वर्तन्ते सदा आगत्य गरुं विज्ञपयन्ति यथा अमकं साधर्वदति मम योग्यानि भाजनानि प्रतिगृहीत अथवा तमेव साधुमभ्यर्थयमानं प्रेषयन्ति यथा त्वमेवाचार्य विज्ञपय । तेषामेव कुर्वतां प्रायश्चित्तं मासलघु । दूरे गतानां पुनरियं वक्ष्यमाणा मर्यादा सामाचारी । तामेवाह गेरहामो अतिरेगं तत्थ पुण वियाणगा गुरू अम्हं । देंति तगं वपणं साहारणमेव ठावेंति ॥२४१॥ का दरगतान् सांभोगिकः साधुरवलोक्य ब्रूते अस्माकमपि योग्य पात्रमाददीध्वम् । ततस्तैरिदं वक्तव्यमतिरिक्तं पात्रं गृहीण्यामस्तत्र पुनर्विज्ञायका अस्माकं गुरवस्तदेव वा अतिरिक्तं पात्रं दास्यति । अन्यद्वा को जानाति कदाचिदतिरिक्तं पात्रं | सुन्दरमिति कृत्वा स्वयं प्रतिगृहन्ति यस्य वा इष्टं तस्मै ददति, । एवं साधारणं स्थापयन्ति । उक्तो द्वितीयः प्रकारस्वतीयमाहतइतो लक्खणजुत्तं श्रहीयं वीसाए ते सयं गेरहे। एए तिण्णि विगप्पा होंति अइरेगस्स नायव्वा ॥२४२॥ तृतीयः प्रकारः पुनरयं ते प्रेषिताः साधवो विंशतेरधिकं पात्रं स्वयमेव गृहन्ति । एते त्रयो विकल्पा अतिरिक्तस्य पात्रस्य संभवाय ज्ञातव्याः । तदेवं व्यापारितानां छिनानिगतानि । साम्प्रतमाभिग्रहिकाणां छिन्नानि प्रतिपादयितुमाह-- सच्छंद पडिन्नयणा गहिए गहणे य जारिसंभणिय। अलंथिर धुवधारणियं सोवा अन्नोयणं धरए॥२४३॥ ॥४५ For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *****************+9 www.kobatirth.org स्वच्छन्दा नाम अभिग्राहिकास्ते श्रव्यापारिता एवाचार्यानापृच्छय गतास्ते यदि च्छिन्ना संदिष्टास्ततस्तेषामपि सैव सामाचारी या प्राक् व्यापारितानां च्छिणानामुक्ता । परिनययत्ति प्रतिज्ञापना नाम विधिना पात्रादीनां मार्गणा कर्तव्येत्युपदेशदानं उद्गमादिशुद्धानि पात्रादीनि प्रतिग्राह्माणीत्युपदेशदानमिति भावः । तदा गृहीते ग्रहणे च यादृशं कन्पाध्ययनपीठिकायां भणितं तादृशं कर्तव्यं । तत्र यावन्ति संदिष्टान्याचार्येण तावन्ति गृहीतानि यदि न केनचित् भणितं पूर्वं यथा ममापि योग्यं पात्रं ग्राह्यमिति तदा अलं समर्थ धुवं चिरकालावस्थायि पात्रं धारणीयमिति न्यायमनुसृत्य ते चिन्तयन्ति प्रायोग्यमेतत् पात्रं तस्मात् गृह्णीमो गृहीते स एव ग्राहकश्चिन्तयति । श्रहमाचार्यानुज्ञातं धारयिष्यामि । यदि वा स एवाचार्यो धारयिष्यति अन्यो वा साधुर्धारयिष्यति एवमतिरिक्त पतग्रहसंभवः । सम्प्रति ग्रहणे गृहीते च यद्भणितं कन्पपीठिकायां तदेव विनेयजनानुग्रहाय दर्शयति- पण मादीगणे तु विहिं तर्हि पउंजंति । गहिए य पगासमुहे करेति पडिलेह दो काले ॥ २४४॥ अवमन्थमधोमुखं कृत्वा प्राणादीन् खोटनेन भूमौ यतनया पातयन्ति । अमुं विधिं तत्र ग्रहणे प्रयुञ्जन्ति । गृहीते च तानि पात्राणि प्रकाशमुखानि करोति । तथा द्वौ कालौ प्रातरपराह्णे च प्रत्युपेक्षते । सम्प्रति तेषु पात्रेष्वानीतेषु विधिमाह-आणीतेसु उ गुरुणा दोसुं गहिए तो गया जह बुद्धं । गेरहंति उग्गहे खलु उमादीमत्तसे सेवं ॥ २४५॥ आनीतेषु तु भाजनेषु आचार्येण प्रधानं सुलक्षणं पात्रं मात्रकं च परिग्रहीतव्यं । ततो गुरुणा द्वयोर्गृहीतयोः शेषाणि For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *************************** Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभाग: To भीम्यव-11 भाजनानि यावा दातव्यानि तावन्तो भागाः क्रियन्ते । ततो ये गतास्ते यथा वृद्धं यथा रत्नाधिकतया पतद्हान् गृह्णान्ति तदनन्तरं ये गतानामेवावमरत्नाधिकास्ते यथा रत्नाधिकतया मात्रकाणि गृहन्ति तदनन्तरं यः पतद्दा न गृहीतास्ते अव- मरत्नाधिका: शेषाश्च साधवो यथा रत्नाधिकतया मात्रकाणि गृहन्ति तदनन्तरं यैः पत दहा न गृहीतास्ते अवमरत्नाधिकाः ॥४६॥ शेषाश्च साधवो यथारत्नाधिकतया पतबहान मात्रकाणि च गृहन्ति । तदेवं व्यापारितानां स्वच्छन्दमा विच्छिन्नानि । साम्प्रतमेषामेव द्वयानामच्छिन्नानि बिभणिपुरिदमाह---- एमेव अच्छिन्नेसु विगहिए गरणे य मोत्तु अाइरेगं। एत्तो पुराणगहणं वोच्छामि मेहिं उपदेहिं॥२४६॥ ___ एवमेव पूर्वोक्तेनैव प्रकोरणाच्छिन्नेषु ग्रहीतव्येषु गृहीते च ग्रहणे च विधिरनुसरणीयो मुक्त्वा अतिरेकं भवति अतिरिक्तपतगृहस्तत्र न संभवति । परिमाणकरणादिति तत्संभवविधिन वक्तव्यः । सम्प्रति पुराणग्रहणमेभिवेच्यमाणैः पदैवच्यामि तान्येव पदान्याहआगमगमकालगते दुल्लमनहिं कारणेहिं एएहिं । दुविहाए गमणेगा अणेगनिद्दिनि विट्ठा ॥ २४७॥ आगमद्वारं गमद्वार कालगतद्वार दुर्लभद्वारमेतैः कारणैस्तत्र गच्छे पुराणग्रहणसंभवः । तत्र ये पात्राणि ददति ते द्विविधास्तद्यथा-एको वा अनेके वा येषामपि ददाति तेऽपि द्विविधा एको वा नेके वा दानं च निर्देशपूर्वकं यथा अमुकस्य दास्यामि । तत्र यदा एकस्य कस्यापि ददाति तदा तनिर्दिशति अनुकस्य दास्यामि ये वनेके निर्दिष्टा वा अपरिमितसंख्या ॥४६॥ For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra →→→←→←→**********→→ www.kobatirth.org कतया निर्देशाकारणात्। एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव व्याचिख्यासुः प्रथमत आगमद्वारमाहभासाएं तो पाए घेत्तृण एति दाहंति । दाऊण वरो गच्छइ भायणदेसं तहिं घेत्थं (च्छं ) ॥ २४८ ॥ भाजनदेशात् यस्मिन् देशे भाजनानि संभवन्ति तस्मात् देशादानन्दपुरा दवागच्छन् आगन्तुकामः पूर्वकृतानि भाजनानि गृहीत्वा समागच्छति । साघुभ्यो दास्यामीति बुद्ध्यागतमागमद्वारमधुनागमद्वारमाह- अपरः साघुरानन्दपुरादिकात् देशात् भाजनदेशं गन्तुकामस्तत्रान्यान्यपि पात्राणि गृहीष्यामि सुलभत्वादिति पुराणानि पात्राणि दत्वा समागच्छति । गतं गमद्वारमिदानी कालगतद्वारमाह कालगमि सहाए भग्गे वास्स होइ इरेगं । पत्तोलंबतिरेगे दुल्लभपाएविमे पंच ॥ २४६ ॥ कस्यापि साधोः सहायः कालगतः प्रतिभग्नो वा ततस्तस्य पात्रमतिरिक्तं लम्बते इत्यन्यस्य द्वितीयस्य साधोरतिरिक्तं पुराणं पात्रं च भवति । गतं कालगतद्वारमधुना दुर्लभद्वारमाह - दुर्लभानि पात्राणि यस्मिन् देशे स दुर्लभ पात्रस्तस्मिन्नपि इमानि वच्यमाणानि पञ्च भाजनानि धारयेत् । तान्येवाह नंदिप डिग्गहविपग्गय तह कमढगंविमत्तो य । पासवणमत्ततो विय तक्कज्ज परूपणा चेत्र ॥ २५० ॥ यस्मिन् देशे पात्राणि दुर्लभानि तत्रेमान्यतिरिक्तानि धियन्ते तद्यथा - नन्दी पतग्रहो विपतङ्ग्रहः । कमढकं विमात्रकं प्रश्रवणमात्रकं च तत्कार्यप्ररूपणा चैवं कार्या, नन्दी पतङ्ग्रहोऽतिशयेन महान्पतग्रहस्तेनाध्वनि अवमौदर्ये परचक्रावरोधे For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *++++*193+19+ Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीम्यव- हारपत्रस्य ॥१७॥ च प्रयोजनं तथा च कश्चित् ब्रूयात् दिने दिने युष्माकमहमेक पात्रं भरिष्यामि । ततस्तत् नंदीपात्रं भार्यते एतेन कार-|| भष्टम णेन गच्छोपग्रहनिमित्तं धार्यते, विपतद्ब्रहः पतग्रहात् किश्चिदून: स एतदर्थ धार्यते कदाचित्पतद्ग्रहो मिद्येत । भन्यच विभागः। भाजनं तस्मिन् देशे दुर्लभं तत एतेन कार्य भविष्यति, कमढक: सागारिकरक्षणायध्रियते च, तथा कदाचिदेकाकी जायते म. उ. तत्र च मक्तं पतगृहे गृहीतं पानीयं मात्रके यत्र च भोजनकं रक्षणार्थमवतीर्णस्तत्र सागारिकास्ततो यत्रैव भुते तथा वसतिमेहती छोतिरिति जुगुप्सा क्रियेत् । ततस्तद्रक्षणाय कमढके भोजनं करोति । तथा विमात्रको मात्रकात् मनाक समधिक ऊनतरो वा तत्र मात्रकः कदाचित् भिघेतान्यच्च तत्र देशे भाजनं दुर्लभं । तत एतेन प्रयोजनं भविष्यतीति स ध्रियते प्रश्रवणमात्रकोऽपि सागारिकभयेन यतनाकरणाय ग्लानस्याचार्याणां चाय ध्रियते । एषा कार्यप्ररूपणा । सम्प्रति दुविहाएगमणेगा इत्यादि व्याख्यानार्थमाह-- एगोनिद्दिसएगं एगो अणेगा अणेग एग वा । णेगोणेगे ते पुरा गणिवसभे भिक्खुखुड्डेय ॥२५१॥ ये पात्राणि प्रयच्छन्ति ते द्विविधास्तद्यथा-एको वा स्यादनेके वा येभ्योऽपि ददति पात्राणि तेऽपि द्विविधा एको वा स्यादनेके वा । नत्रैको नियमतो,ऽनेके विकल्पतो निर्देशा भवन्ति । अत्र चतुर्भङ्गिका, एको दाता एकं सम्प्रदानं निर्देशति आचार्यस्यामुकस्य वृषभस्य भिक्षोः क्षुल्लकस्य वा दास्यामि एष प्रथमो भङ्गः । एको अनेकान्निर्दिशतीति द्वितीयः । अनेके एकमिति तृतीयः । अनेकेऽनेकानिति चतुर्थः । ते पुनर्निर्देश्याः किं इत्याह-गणी वृषभो भिक्षुः चुनकश्च, गणी द्विविध आचार्य उपाध्यायश्च । एवमेते पश्च भवन्ति या अपि स्त्रियो निर्दिशति ता अपि पश्च तद्यथा-प्रवर्तिनी अभिसेव्या (च्या) ॥७॥ For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***40*3*>*++******+->********* www.kobatirth.org भिक्षुकी स्थविरा क्षुल्लका च । तथा चाह एमेव इस्थिवग्गे पंचगमा श्रहव निद्दिसति मीसें । वाउं वच्चति पेसेति वा विति ते पुण विसेसा ॥ २५२ ॥ एवमेव अनेनैव संयतगतेन प्रकारेण स्त्रीवर्गे निर्दिश्यमाने पञ्च गमा भवन्ति । अथवा यत्रानेकान् निर्दिशति तत्र मिश्रान् निर्दिशति । संयतानपि निर्दिशति संयतीरपि तदेतदागमद्वारेऽभिहितम् सम्प्रतिगमद्वारे वक्तव्यं । तथापि तत्रैव नवरं दत्वा व्रजति प्रेषयति च अ ग्रेगतः नीते पुनर्विशेषः सचायं नीतानि भाजनाति समाने निर्दिशति स समाने वा संयतस्य समानो वर्गः संयतवर्गोऽसमानः संयतीवर्गः अत्र च त एव चत्वारो भवाः । तद्यथा - संयतः संयतं निर्दिशति, संयतः संयतान्, संयताः संयतं, संयताः संयतान्। एवं समाननिर्दिर्शे चत्वारो भङ्गाः । एवमसमान निर्देशेऽपि द्रष्टव्यास्तद्यथा संयतः संयतीं निर्दिशति, १ संयतः संयती : २, संयताः संयती ३, संयताः संयती ४ एवं कालगते प्रतिभग्ने वा सहाये दुर्लभद्वारे च द्रष्टव्यम् । सच्छंदमणिद्दिठे पावणनिद्दिठमंतरादेंति । चउलहु आदेसो वा लहुगा य इमेसि श्रद्धाणे ॥ २५३ ॥ तत्र यदि न निर्दिष्टममुकानां वा दातव्यमिति तदा स्वच्छन्दो यस्मै रोचते तस्मै ददाति । यदि पुनर्दिष्टं ततो य दिशति । एकमनेकान्मिश्रत्वात्तेषां दातव्यम् । एतन्निर्दिष्टे प्रापणं अथ यस्य निर्दिष्टं सोऽभ्यत्र अन्तरा । अपान्तराले अन्यस्मिन्ऽन्यस्मै ददाति तदा तस्मिन् अन्यस्मै ददाति प्रायश्चित्तं चत्वारो लघुका आदेशो वा अत्र विद्यते मतान्नरमप्यस्तीति भावः । तदिदं केषांचिन्मतेनान्यस्य दानेऽनवस्थाप्यं तेषां प्रायश्चित्तमति अमीषां वच्यमाणानामदाने चत्वारो लघवः केषामित्याह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatirth.org न श्री व्यवहारपत्रस्य अष्टम विभाग, प्र० उ० ॥४८॥ श्रद्धाण बालवुड़े गेलने जुंगिए सरीरेण । पायच्छिन्नासकरकन्न, संजतीणं पि एमेव ॥ २५ ॥ अध्वनि वर्तमानानामध्वनिर्गतानामित्यर्थः । उपलक्षणमेतत् । तेनावमौदर्यनिर्गतानामशिवनिर्गतानामन्तरा विस्मरणतः पतितोपधीनां तथा बालस्य वृद्धस्य ग्लानस्य शरीरेण जुङ्गितस्य हीनस्य केनाङ्गेन हीनस्येत्याह-पादेनाणा नासयाकरण कर्णेन वा एवमेव संयतीनामप्यदाने प्रायश्चित्तं । एष द्वारगाथासंक्षेपार्थः । सम्प्रति एनामेव विवरीपुराहश्रद्धाणउम असिवेउ ढाण वि न देंति जं पावे। बालस्सज्झोवाते थेरस्त सतीए जं कुज्जा ॥२५५॥ ___ अध्वनिर्गतानामवमौदर्यनिर्गतानामशिवनिर्गतानामुडुढानामन्तरा विस्मरणपतितस्तेनापहनोपधीनां यदि न ददाति प्रायश्चित्तं चत्वारो लघवः । यच भाजनैर्विना न प्राप्स्यन्ति तन्निमित्तमपि तस्य प्रायश्चित्तं गतम वद्वारं । तथा बालस्य उत्कृष्टमात्रकं दृष्ट्वा तद्विषये अध्युपपात उत्कृष्टोऽभिलाषो भवति । भूतेन वा प्रत्यते, वृद्धस्याप्यदाने चत्वारो लघवः स हि भाजनानि याचितुं न शक्नोति ततोऽदाने यत् अधृत्या प्रामोति तनिष्पन्नमपि तस्य प्रायश्चित्तमापद्यते । गतं बालवृद्धद्वारं च । सम्प्रति ग्लानद्वारमाह-- अतरंतस्स अदेन्ते तप्पडियरगस्स वाविजाहाणी। मुंगितो पुवनिसिद्धो जाति वि देसे यरो पच्छा ।२५६। अतरतो ग्लानस्य तत् प्रतिचारकस्य च यदि न ददाति तदा प्रायश्चित्तं त एव चत्वारो लघवः । तथा भाजनमृते प्रतिचारकं वा विना या ग्लानस्य हानिस्तनिमित्तमपि प्रायश्चित्तं । गतं ग्लानद्वार, जुङ्गितद्वारमाह-जुङ्गितो द्विविधो जात्या ॥४८ For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***-***---*40*40*-***--0 www.kobatirth.org शरीरेण च जात्या असांभोगिक, इतरं छिन्नपादो गतावक्षम इत्यादि । एष द्विविधोऽपि पूर्वमेव प्रतिषिद्धो यथा प्रत्राजयितुं न कल्पते, केवलं यो जातिजुङ्गितः स विदेशे कथमप्यज्ञाततया प्रवाजितः इतरः शरीरेण जुंगितः प्रत्राजितः सन् पश्चात्स्यात् ॥ जातिए जुंगितो पुण जत्थ न नज्जइ तं हि तु सो अत्थे ॥ श्रमुगनिमित्तं विगलो इयरो जहिं नज्जइ तहिं ॥ यो जात्या जुंगतो विशेषः कथमप्यज्ञायते इतरः प्रवाजनानन्तरं पश्चात् शरीरेण जुङ्गितोऽत्रानुकनिमित्तमेष विकलो जात इति ज्ञायते तत्र तिष्ठति । अन्यत्र तिष्ठतो लोकानामप्रत्ययो भवति । केचिदेवं मन्यन्ते पारदारकादिभिरपराधैः प्रत्रजितो जुङ्गिव इति जेहिंडता का हंति जेविय करेंति उड्डाहं । किन्नुहि (नहु) गिहि सामन्ने वियंगिता लोकसंकाऊ ॥२५८॥ ये जुङ्गिता हिण्डमानाः पादादिविकलतया कायान् पृथिवीकायप्रभृतीन् घ्नन्ति येऽपि च दृश्यमाना च्छिन्ननासिकादयः प्रवचनस्योड्डाहं कुर्वन्ति यांश्च दृष्ट्वा लोकस्य शङ्कोपजायते यथा किं न हु निश्चितं गृहि सामान्ये व्यंगता श्रमी इति तेषां भाजनानि दातव्यानि प्रदाने चत्वारो लघवस्तथा हिण्डमाना यत् कायान् घ्नन्ति । यच्च प्रवचनस्योड्डाहकरणं तन्निष्पन्नमपि तस्य प्रायश्चित्तं तथा । पायच्छिन्नासकरकन्नजुंगिते जातिजुंगिते चेत्र । वोचत्थे चउ लहुगा सरिसे पुव्वं तु समणीणं ॥ शरीरेण जुङ्गिता पञ्च तद्यथा-छिन्नपादो १०क्षिकाणो २ वा च्छिन्ननासः ३ च्छिन्नकरः ४ च्छित्रकर्णः ५ पष्ठो जातिजुङ्गितः । ९ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ॥ ४९ ॥ ******++++***** www.kobatirth.org तत्र यदि षडपि जुङ्गितास्तत्र भाजनानि च दातव्यानि, अथ सर्वेषामपि भाजनानि न पूर्यते तर्हि यावतां पूर्यते तावतामुपन्यस्तक्रमेण दातव्यानि विपर्यासे उक्तक्रमव्यत्यासेन दाने प्रायश्चिचं चत्वारो लघवः अथ संयताः संयत्वश्च जुङ्गिताः सन्ति तत्र भाजनसंभवे सर्वेषामविशेषेण दातव्यं अथ तावन्ति भाजनानि न पूर्यन्ते ततः संयतसंगती समुदायेच्छिन्नपादादिक्रमेण दातव्यम् । अथ संयतोऽपि विपादः संयत्यपि चिन्नपादा एवं सर्वत्र विभाषा कर्तव्या । तत्राद- सरशे जुङ्गितत्वे पूर्व श्रमणीनां दातव्यं पश्चात्सति संभवे संयतानामन्यथा विपर्यासे त एव चत्वारो लघवः ॥ सम्प्रति निर्दिष्टस्य दाने विधिमाह यह एते उन हुज्जा ताहो निद्दिठ पायमूलं तु । गन्तृण इच्छकारं काउं तो तं निवेज्जंति ॥ २६० ॥ अथ एतेऽध्वनिर्गतादयः प्रागुक्ता न स्युस्ततो यस्य निर्दिष्टं तस्य पादमूलं गत्वा इदं पात्रं मयायुष्मन्निमित्तमानी मिच्छाकारेण गृहीत । एवमिच्छाकारं कृत्वा निवेदयति समर्पयति दिठे पुण तहियं पेसि अहवा वि तस्स अप्पाहे । यह उन नज्जइ ताहे श्रोसरणे सुं तिसु विमग्गे ॥२६ १ ॥ अथ स न दृष्टो यस्य निर्दिष्टं ततो अन्यस्य हस्ते कृत्वा तत्र प्रेषयति । अथवा साधुं श्रावकं वा तत्र व्रजन्तं संदेशयति यथा तव योग्यं पात्रं मयानीतं इच्छाकारेणागत्य गृहीत प्रेषयत वा कमपि यो नयतीति । अथ पुनः स न ज्ञायते क्वापि तिष्ठतीति, ततस्त्रिषु क्षुल्लकेषु समवसरणेषु मृगयेत । इयमत्र भावना - श्रज्ञायमाने समाने समवसरणं साधुमेलापकरूपं गत्वा पृच्छयते यथा अमुकः कुत्र विद्यते तत्र यदि स्वरूपतो न दृष्टो नापि वार्त्तयोपलब्धस्तथापि द्वितीये समवसरणे पृच्छयते For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ++++++++++**++++ अष्टम विभागः । अ० उ० ॥ ४९ ॥ Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथाप्यदृष्टेऽनुपलब्धे वा तृतीये पृच्छयते । एवं त्रिषु चलकेषु समवसरणेषु मध्ये यतैकतरस्मिन् दृष्टस्तत्र तथैव समर्पयति । अथ न दृष्टः केवलमुपलब्धो वार्त्तया यथाभुकस्थाने स तिष्ठतीति स तत्र स्वयं वा नयति । अन्यस्य वा हस्ते प्रेषयति । अथ त्रिष्वपि समवसरणेषु न दृष्टो नाप्युपलब्धस्तत आह ॥ एगे वि महंतमि उ उग्घोसाऊण नाउ नेइ तहिं । अह नत्थि पवत्ती से ताहे इच्छाविवेगो वा ॥२२॥ महति समवसरणे पुनरेकस्मिन्नपि कुत्रामुक इत्युद्घोषणं कृत्वा यदि स्वयं दृष्टस्तत इच्छाकारपुरस्सरं तथैव समर्पयति । अथ वार्तयोपलम्चस्तर्हि तत्र स्वयं नयति अन्यस्य वा हस्ते प्रेषयति संदेशयति वा अथ तत्रापि न दृष्टो नाप्युपलब्धस्ततो द्वितीयं चारं महत्समवसरणं न गच्छति किन्तु इच्छा स्वयं तत्पात्रं धारयति अन्यस्मै वा ददाति विवेगोवेति परिष्ठापयति वा अथ येषां ददतामेकस्यानेकेषो वा सकाशात् गृहीतव्यं ते किं सांभोगिका उतासांभोगिका एवं प्रश्ने कृते प्रथमत एकानेकप्ररूपणामाहएगे उ पुव्वभणिए कारणनिकारणे दुविहभेदो। आहिंडगउहाणे दुविहा ते होंति एक्क ॥२६३ ॥ ___ एकाकी द्विविधभेदः पूर्वमोघनिर्युक्तौ भणितस्तद्यथा-कारणे निष्कारणे च । पुनः साधवो द्विविधा-आहिण्डका अवधावने च । एकैके द्विविधा भवन्ति वक्ष्यमाणभेदेनेति गाथासमासार्थः। साम्प्रतमेनामेव विवरीषुः प्रथमतः कारणनिष्कारणकैकप्रतिपादनार्थमाह For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie श्रीव्यवहारसूत्रस्य अष्टम विभागः। अ० उ० ॥५०॥ असिवादीकारणिया निकारलिया य चक्कथूभादी। उवएस अणुवएसा दुविहा श्राहिंडगा इंति ॥२६॥ ___ अशिवादिभिरादिशब्दादवमौदर्यराजद्विष्टादिपरिग्रहः कारणैरेकाकिनः काराणिकाः, चक्रस्तूपादौ प्रादिशब्दात्प्रतिमानिष्क्रमणादिपरिग्रहस्तेषां वन्दनाय गच्छन्त एकाकिनो निष्कारणिका ये आहिण्डकास्ते द्विविधा भवन्ति तद्यथा उपदेशतोऽनुपदेशतश्च । तत्र ये उपदेशेन ते द्वादशसंवत्सराणि सूत्रं गृहीत्वा द्वादशसंवत्सराणि तस्यैव सूत्रस्यार्थ गृहीत्वा य आचार्यकं कर्तुकामः स द्वादशसंवत्सराणि देशदर्शनं करोति । तस्य व्रजतो जघन्येन संघाटको दातव्यः उत्कर्षेणानियताः साधवः येऽनुपदेशेन देशदर्शनं कुर्वन्ति ते चैत्यानि वन्दिष्यामहे इत्यवधिं कृत्वा व्रजन्ति । श्रोहावंता दुविहा लिंगे विहारे य होंति नायव्वा। एगागी छप्पेते विहारे तहिं दोनु समगुन्ना ॥२६५॥ ___अवधाविनो द्विविधा-लिङ्गेन विहारेण च । लिङ्गेनोत्प्रवजितुकामा विहारेण पार्श्वस्थविहारेण विहर्तुकामा भवन्ति |वातव्याः। पडप्पेते कारणिका १ निष्कारणिका २ औपदेशिका ३ अनौपदेशिका ४ लिङ्गेनावधाविनः५ । विहारेणावधाविनश्च ६ प्रायेणैते एकाकिनो विहरन्ति गच्छन्ति वा औपदेशिका यद्यपि नियमतः ससहायास्तथापि येन गच्छानिर्गतास्ते न एकाकिनो भण्यन्ते । इतरेऽपि पञ्च यद्यपि वृन्देन हिण्डन्ते तथापि गच्छान्निर्माता एकाकिनः प्रोच्यन्ते । तत उक्तं षडप्येते विहारिण एकाकिनस्तहि तेषु षट्स मध्ये द्वयोः समनोज्ञा द्वयोः सांभोगिकास्तद्यथा अशिवादिकारणिका उपदेशा हिण्डकाश्च तेरानीतानि भाजनानि ग्रहीतव्यानि, शेपैरानीतानां भजना कारणैर्गृह्यन्ते निष्कारणे नेति । For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निकारणिएसुवदेसिए य आपुच्छिऊण वच्चंते। अणुसासंतिओ ताहे वसहा उतहिं इमेहिं तु ॥२६६॥ ... निष्कारणिकोऽनौपदेशिकश्च यद्याचार्यमापृच्छय व्रजति तदा तत्र व्रजने एभिर्वक्ष्यमाणैर्वचनैर्वृषभा अनुशासति । कैर्वचनैरित्याहएसेव चेइयाणं भत्तिगतो जो तवंमि उज्जमती । इइ अणुसिठे अठिते अंसंभोगायारभंडंतु ॥२६७॥ एष एव चैत्यानां भक्तिगतो भक्तिमुपनतो यस्तपसि द्वादशप्रकारे यथाशक्ति उद्यच्छति एवमनुशिष्यमानो ( णो) यदि तिष्ठति ततः सुन्दरं । अथ न तिष्ठति तर्हि यत्तस्य सांभोगिकमुपकरणं तन्निवत्येते इतरदसांभोगिकमाचारभाण्डं समर्प्यते । अथ कथमसांभोगिकमाचारभाण्डमुपजातमत आहखग्गूडेणोवहयं अमणुन्ने सागयस्स वा जंतु। असंभोगिय उवकरणं इहरा गच्छे तगं नस्थि ॥२६॥ यदुपकरणं खरगूडेनोपहतं यदि वा यत् अमनोज्ञेभ्योऽसांभोगिकेभ्य आगतस्योपसंपन्नस्य संबन्धि तत् असांभोगिकमुपकरणमाचारभाण्डमितरथा प्रकारद्वयव्यतिरिक्तनान्येन प्रकारेण तकत् असांभोगिकमुपकरणं गच्छे नास्ति न संभवति । तिठाणे संवेगो सावेक्खो निवत्तो तदिवससुघो। मासोवुच्छविवेचण त चेव गुप्तठिमादीणि ॥२६॥ तस्य गच्छानिर्गतस्य कदाचित्रिभिः स्थानः संवेगः स्यात् । गाथायां सप्तमी प्राकृतत्वात् । एकवचनं समाहारत्वात् । तद्यथा-ज्ञानेन दर्शनेन चारित्रेण च । ततः संवेगसमापत्रः सापेक्षः प्रतिनिवर्तते । स च यदि तस्मिन्नेव दिवसे गच्छं For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम भी व्यवबारपत्रस्य विमाग प्र०3० ॥५१॥ प्रत्यागतस्तहि शुद्धः अथ मासं यावद्वहिरूषितस्तदा तदेव तदुपकरणस्य विवेचनं प्रायश्चित्तदानमनुशिष्ट्यादीनि च क्रियन्ते आदिशब्दादुपधृहणादिपरिग्रहः । सम्प्रति स्थानत्रयेण संवेगभावनामाहअज्जेव पडिपुच्छं को दाहिइ संकियस्स मे उभए । दसणे क उववृहे कं थिरकरे कस्स वच्छल्लं ॥२७॥ सारेहिंति सीयंतं चरणे सोहिं च काहिति को मे। एवं नियत्तणुलोमं काउं उवहिं च तं देंति ।। २७१। ___ अद्यैव उभयस्मिन् सूत्रे अर्थे च शङ्कितस्य का प्रतिपृच्छा दास्यति एषा ज्ञाने चिन्तना ।, दर्शने कमहमिदानीमुपबृंहि* प्यामि के वा स्थिरीकरिष्यामि कस्य वा वात्सन्यमधुना करिष्यामि । चारित्रे चिन्ता मां चरणे सीदन्तमिदानी का सारयि| ष्यति । को वा मे प्रायश्चित्तस्थानमापन्नस्य शोधिं करिष्यति एवं चिन्तयन् संवेगमापनः। सम्प्रति निवर्तते तस्य प्रतिनि वृत्तस्य गच्छं प्रत्यागतस्यानुलोमना कर्तव्या धन्योऽसि त्वं येनात्मा प्रत्यभिज्ञात एवमनुलोमनां कृत्वा तस्य तमेवोपर्षि प्रयच्छन्ति । सम्प्रत्यवधाविनमधिकृत्य प्रतिपिपादयिषुराहदुविहो उहाविओ वसभा सारेंति भयाणि वा से साहिति । अठारसठाणाई हयरस्सिगयं कुसनिभाई। द्विविधमप्यवधाविनमाचार्यमापृच्छय व्रजन्तं वृषभाः सारयन्ति शिक्षयन्ति भयानि वा से तस्य साधयन्ति कथयन्ति रतिवाक्यचूलिकाभिहितानि अष्टादशस्थानरूपाणि हयरश्मिगजाडशनिभानि । एतया अनुशिष्ट्या अनुशासितो यदि तिष्ठति ततः सुन्दरमथ न तिष्ठति तहि यत् खग्गूडेनोपहतमाचारभाण्डं यद्वा असांभोगिकेभ्यः समागतस्योपसम्पन्नस्य सम्बन्धि ॥५१॥ For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्य दीयते अग्रेतनं तु सांभोगिकमुपकरणं निवर्त्यते । २७२ संविग्गमसंविग्गे सारूवियसिद्धपुत्तमणुसठे । आगमणं श्राणयणं तं वा घेत्तुं न इच्छंति ॥ २७३ ॥ संविग्नाः सांभोगिकाः असांभोगिका वा उद्यतविहारिणः असंविग्नाः पार्श्वस्थावसनकुसीलसंसक्तयथाच्छन्दाः सारूपिकसिद्धपुत्रो नाम मुण्डितशिखो रजोहरणरहितोऽलावुपात्रेण मिचामटन समार्यो वा एतैरनुशिष्टस्य यदि आगमनं तत उपहतो. पकरणस्य वा प्रायश्चित्तदानं ते वा संविग्नादयो गृहीत्वा तस्यानयनं कुर्वन्ति । अथ स भानयनं नेच्छति तदा वक्ष्यमाणो विधिः । एष गाथासंक्षेपार्थः । साम्प्रतमेनामेव व्याचिख्यासुराहसंविग्गाण सगासे वुच्छो तेहिं अणुसासिय नियत्तो। लहुतो ना वा हम्मत्ति इयरे लहुगा उवहतो य॥ यदि संविग्नानां समीपे उषितः तैश्चानुशिष्टः प्रतिनिवृत्तो वसतिं समागतः तदा तस्य प्रायश्चित्तं लघुको मासः। न च तस्योपधिरुपहन्यते यं चान्तरा लमते गृह्णाति चोपधि सोऽपिनोपहन्यते संविमानां समीपे उषितः संविनैः सहागमनाच । इतरे नाम असंविज्ञाः पार्श्वस्थादयः सारूपिकसिद्धपुत्रश्च तेषां समीपे याषितस्तैश्चानुशिष्टः प्रतिनिवृत्तः तस्यागतस्य प्रायचित्तं चत्वारो लघव उपकरणं च तस्योपहन्यते । यथाच्छन्दस्य सकाशे उषितस्य चतुर्गुरुकम् । साम्प्रतमागमनद्वारमाहसंविग्गादणुसिट्रो तदिवसनियत्तोजइविन मिलेजा। न य सजइ वइयादिसुचिरेण विहुतो न उवहम्मे ॥ संविग्नरादिशब्दादसंविग्नैश्चानुशिष्टो यदि तत्र नोषितः किन्तु तस्मिन्नेव दिने प्रतिनिवृत्तो यद्यपि तस्मिमेव दिने न For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभाग। अ० उ. भी व्यव- | मिलति न च प्रवजिकादिषु सजति उतश्विरेणाप्यागच्छतो हु निश्चितं तस्योपकरणं नोपहन्यते आनीयमानस्य हारसूत्रस्य तूपहन्यते । एतदेवाह-२७५ | एगाणियस्समुवणे मासो उवहम्मते यसो उवही। तेण परं चउ लहुगा आवजइ जं च तं सव्वं ॥२७६॥ बलादानीयमान एकाकी समागच्छन् यदि रात्री स्वपिति तदा तस्यैकाकिनः स्वप्ने प्रायश्चित्तं लघुको मासः उपधिश्च तस्योपहन्यते । अथ तस्माद् दिवसात् परमपि लगति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । अथ व्रजिकादिष्वपान्तराले सजति यच्च तत्र प्रामोति तनिष्पन्न सर्व तस्य प्रायश्चित्तमापद्यते । सम्प्रति ते वा घेत्तुं नेच्छतीति (२७३) तद्वाख्यानार्थमाहसंविग्गेहणुसिठोभणेज जइ हं इहेव अच्छामि। भापति ते श्रापुच्छसु अणिच्छ तेर्सि निवेयंति ॥२७७॥ सो पुण पडिच्छतो वा सीसे वा तस्स निग्गतो हुज्जा। सीसं समणुन्नायं गेगहतियरंमि भयणा उ॥२७८॥ संविग्नैरनुशिष्टो यदि ब्रूते अहमिहैव युष्माकं समीपे तिष्ठामि तदा स प्रष्टव्यो येषां समीपावमागतस्तस्य शिष्यो वा त्वं | भवति प्रातीच्छिको वा । तत्र यदि शिष्यस्तर्हि भण्यते-तान् आत्मीयान् आचार्यानापृच्छय स्वमुत्कलापय अथ स थाप्रबाच्छनं नेच्छति तर्हि तेषां निवेदयन्ति । यथा यौष्माकीण शिष्योऽस्माकं पायें समागतो वर्तते स बहुधानुशिष्टः । परं प्रतिनि वर्तितुं नेच्छति किन्तु ब्रूते ब्रहं युष्माकं पार्श्वे स्थास्यामि । एवं निवेदने कृते यदि ते समनुजानन्ति ततः प्रतीच्छन्ति । अथ नानुजानन्ति ततो न प्रतीच्छन्ति इतरो नाम प्रातीच्छिकस्तस्मिन् भजना । तामेव प्रतिपादयति ॥५२॥ For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra FUK+++19+->**<•CK+++****<***++***84 www.kobatirth.org उठिद्दिठे उद्दिमाणिनि पे ंति । वायंति वणुन्नायं कडे पडिच्छंति उ पडिच्छं ॥ २७६ ॥ तस्य प्रातीच्छिकस्य प्रथमतः प्रश्न परिभाव्यते । किमेतस्य श्रुतस्कन्धादिकमुद्दिष्टमस्ति किं वा नेति । तत्र यद्युद्दिष्टं तदपि वा परिसमापतितं तदा न प्रतीच्छन्ति । किन्तु तेपामेव समीपे प्रेपयन्ति । तत्र यदि समनुजानन्ति यूयमेवैनं वाचयत । तदा तैः समनुज्ञातं वाचयन्ति अन्यथा न प्रतीच्छन्ति । अथोद्दिष्टश्रुतस्कन्धादिपरं कृतं समाप्तिं नीतं तदाकृते श्रुतस्कन्धादौ तं प्रतीच्छकं प्रतीच्छन्ति । अथ न किमप्युद्दिष्टमस्ति तदापि तमागतं प्रतीच्छन्ति । एप विहारेणावधावी भणितः । सम्प्रति लिङ्गावधाविनमाह एवं ताव विहारे लिङ्गोहावी वि होइ एमेव । सो किं तु संकिमसंकी संकिविहारे य एग गमो ॥ २८० ॥ एवमुक्तेन प्रकारेण विहारे विहारावधावी उक्तो लिङ्गोवधाविन्यप्येवमेव भवति स पुनर्लिङ्गावधावी द्विधा - शङ्की अ शङ्की च । शङ्की नाम यस्यैवं संकल्पो यदि मम स्वजना जीविष्यति, यदि वा तत्साधारणं धनमविनष्टं स्यात् यदि वा मां ते वदिष्यन्ति, निष्क्रामेति तदा उन्निष्क्रमिष्यामि, यदि पुनस्ते स्वजना मृता भवेयुस्तदा साधारणं विनष्टं न वा कश्चिन्मां वदेत् उन्निष्क्रामेति तदा पार्श्वस्थादिविहारमम्युत्थास्यामि एवं संकल्पं कुर्वन् शङ्की । एवंरूपसंकल्पविकलोऽशङ्की । तत्र शङ्क लिङ्गावधाविनि विहारे च विहाराधाविनि एक एव गमः । किमुक्तं भवति ? यत् विहाराधाविन्युक्तं तत् लिङ्गावधाविन्यपि शङ्किनि वक्तव्यमिति || For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *****+++++++193++ Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमविभागाः। म.30 श्री म्यव-1|| संविग्गमसंविग्गे संकमसंकाए परिणए विवेको॥ पडिलेहणनिक्खिवणं अप्पणो अवाए अन्नेसिं॥२८॥ हारपत्रस्य सशडी अशी वा पथि अनुशिष्यमाणो यदि संविग्नेऽसविग्ने वा परिणतो भवति वसति वा, तदा तस्योपकरणमुपह तमिति तस्य विवेका कर्तव्यः । अथ स गतश्चिन्तयति एतदुपकरणं तेषामेव दास्यते मम वा भविष्यति तदा निष्कामतो वा उभयकालं प्रतिलेखयतो यतनया विनिक्षिपतस्तदुपकरणं नोपहन्यते । प्रत्यागच्छन्पुनदि वजिकादिषु सजति तत उपहन्यते। अथ न सजति नोपहन्यते इति गाथासंक्षेपार्थः । सम्प्रत्यस्या एव विवरणमाहघेत्तुण गारलिंगं वती व अवतीव जो उ ओहावी। तस्स कडिपट्टदाणंवत्थु वासज जं जोग्गं ॥ २८२ ॥ यो लिङ्गेनावधावी स द्विविधोऽगारलिंग वा गृहीत्वा व्रजति स्वलिङ्गसहितो वा । तत्र योज्गारलिङ्गं गृहीत्वाऽवधावति तस्यैव विधिः पथि ब्रजन् केनाप्यनुशिष्टो यदि निवर्तते उपतिष्ठते च मा प्रव्रजयेति तदा तस्य मूलं दीयते । स पुनरनगार* लिङ्गं गृहीत्वा संप्रस्थितो व्रती वा स्यादव्रती वा अणुव्रतानि वा गृहीत्वा ब्रजति अवती वा सन् इत्यर्थः । तस्योभयस्यापि कटीपट्टको दातव्यो वस्तु वासाद्य यद्योग्यं तदातव्यम् । किमुक्तं भवति मा प्रद्वेष यायात् दारुणस्वभावो वा तत उपरि प्रावरण Eमपि दीयते । अथवा राजादिः प्रबजितस्तस्य सुन्दरे द्वे वस्त्रे दातव्ये । तदेवमगारलिङ्गावधावी भणितः। सम्प्रति स्वलिङ्गा वधाविनमधिकृत्याहजइ जीविहिंति जइ वा बिंति धणं धरति जइव वोच्छंति। लिंगं मोच्छिति संका, पविटवुच्छेव उवहम्मे।। For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *C************OK **+****- 403 www.kobatirth.org स्वलिङ्गेन योऽवधावति स द्विधाशंङ्की शङ्की च । तत्र अशङ्की एवं संकल्पयति-यदि मम ते स्वजना जीविष्यन्ति यदि वा तत्साधारणं धनं धरते विद्यते वा मां वचयति लिङ्गं मुश्च उन्निष्क्रामेति तदा उनिष्कामिष्यामि इत्येवं शंकावान् पथि केनाप्यनुशिष्टः सन् संविग्नानामसंविग्नानां वा उपाश्रये प्रविशति तदा तस्योपकरणमुपहन्यते तदेवं सशङ्कलिङ्गावधावी उक्तः ॥ सम्प्रति निःशङ्कं लिङ्गाघावी भएयते। निःशङ्को नाम य एवं संकल्पयति अवश्यतया उन्निष्क्रमितव्यमिति तस्य विधिमाह समुदाणे चारिगाण व भीतो गिहिपंत तवकराणं वा । न उवधिसे तेयो पविट्ठवुच्छेदितविहम्मे ॥ २८४॥ समुदानं भैक्षं तस्य भयेन किमुक्तं भवति यद्यहमिदानी लिङ्गं मोच्यामि ततो न कोऽपि मां भिचां दास्यति । किन्तु प्रतुिं दृष्ट्वा मध्ये निलीना भविष्यन्ति ततः समुदानभयेन चारिकास्तेषां वा भयेन अथवा अन्तरा गृहस्थप्रान्ताः संतभद्रकाः स्तेनास्तेषां वा भयेन उपधिं नीत्वा तेनोपधिना युक्तः स संविग्नानामसंविग्नानां उपाश्रय उपविष्ट उषितो वा तथापि प्रत्यागच्छत्तस्योपधिर्नोपहन्यते तेनाप्युपधिना समन्वितः स भावतो गृहस्थ इति कृत्वा । intaya वमहं खु उहामि । संविग्गाणि य गहणं इयरेहिं विजाएगा गेरहे ॥ २८५ ॥ वाशब्दो विकल्पान्तरे निःशङ्को व्रजन् संविग्नैरसंविग्नैर्वाऽनुशिष्टो यथा यदि त्वमुन्निष्क्रमिष्यसि किमुपधिं नयसि ततः स ब्रूते । अमुमुपधि तेषां समीपं नयत अहं खु निश्चितमवधाविष्यामि । तत्र यदि संविग्नानां हस्ते प्रेपयति तदा तैरानीतस्य ग्रहणमथागीतार्थानां हस्ते प्रेषयति तदा तैरितरैरानीतं यदि सर्वे गीतार्थास्ततो गृइन्ति परिभुञ्जते च, अथागीतार्थमिश्रा For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ********+ *OK++++**++OK+++X61KKKR Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- हारसूत्रस्य अष्टमविभागा। श्र. उ. ॥ ५४॥ स्तदा कारणिकानामेकाकिनां बजतां ददति परिष्ठापयन्ति वा। नीसंकितोवि गंतुण दोहिं वि वग्गेहिं चोदितो एति । तक्खणनित न हम्मेतेहिं परिणयसुच्छ उवहम्मे ॥ निशङ्कितोऽपि गत्वा यदि द्वाभ्यां वर्गाभ्यां संविगैरसंविग्नेवों इत्यर्थः । चोदितोऽनुशिष्टः सन तेषामुपाश्रयात् यदि तत्क्षणमेव निर्गच्छति तदा तस्योपधिन पहन्यते । अथ तत्क्षणं न निगेच्छति वसति वा तदा उपहन्यते । अथवा यदि तस्यैवं परिणामो जायते अत्रैव तिष्ठामि तदापि तस्य तत्र परिण तस्योपधेघोंतः । ततस्तस्योपधिः कथमप्यागत इति कृत्वा परिष्ठाप्यो । सम्प्रति पडिलेहण निक्खवणमप्पयोहाए अन्नेसिम् (२८१) इत्यस्य व्याख्यानमाह- ॥ २८६ ।।। अत्तट्ठापरट्रा वा पडिलेहिय रक्खितो वि उन हम्ने। एवं तस्त उ नवरि पवेस वइयासु भयणा ॥२८७॥ स गतः सन् यदि चिन्तयति तेषामेवमुपकरणं दास्यते । अथवा मम भविष्यति एवमात्मार्थ वा उभयकालं प्रत्युपेक्षितो निरुपद्रवस्थाननिक्षेपणेन च रक्षितोऽपिशब्दः प्रागुक्तापेक्षया समुच्चये तुरधारणे भिन्नक्रमे च नैव हन्यते नवरं केवलं प्रत्यागच्छतो ब्रजिकादिषु प्रवेशे भजना । किमुक्तं भवति ? से प्रत्यागच्छन् यदि जिकादिषु सजति तदोपहन्यते अथ न सजति नोपहन्यते। अह पुण तेणुवजीवितो सारूविय सिद्धपुत्तलिंगीणं । केइ भणंतु वह मतिचरणाभावातो तन्न भवे ॥२८८॥ अथासौ अनुशिष्टोऽपि न प्रतिनिवृत्तः किं तु तेन लिङ्गेनोपजीवति भिक्षादि किमित्येवं शीलमुपजीवी सारूपिकत्वेन सिद्ध ॥५४॥ For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुत्रत्वेन वा स्थित इत्यर्थः । सारूपिको शिरो मुण्डो रजोहरणरहितो अलाबुपात्रेण भिक्षामटति सभार्योऽभार्यो वा, सिद्धपुत्रो नाम सकेशो भिक्षामटति वा न वा वराटकैः विटलकं करोति यष्टिं धारयति तस्य प्रत्युत्थितस्य यः पूर्व उपधिर्यच्च सारूपिकत्वेन सिद्धपुत्रत्वेन वा तिष्ठता यदुत्पादितं तदुपहन्यते न वा तत आह । केचिद्भणन्ति सारूपिकसिद्धपुत्रलिङ्गिनामुपकरणमुपहन्यते तन भवति कुत इत्याह-चरणाभावादुपहननमनुपहननं वा चरणवतामुपधिने च सारूपिकसिद्धपुत्रलिङ्गिनश्वरणवन्तः॥ सो पुण पच्चुट्टितो जइ तं से उवयं तु उपकरणं। असतीयवतो अन्नं उग्गोवेतिति गीयत्थो ॥२८९॥ स पुन: प्रत्युत्थितो यदि तस्योपकरणमुपहतमथवा नास्ति तर्हि गीतार्थोऽन्यमुपधिमुद्गमयन् एति आगच्छति । कुत्र कुत्र स्थाने उत्पादयन् आगच्छतीत्याहसंजयभावियखेत्ते तस्स असतीए उचक्खुवितिहवे। तस्स असती वेंटलहए, उप्पाएंतो उसो एइ॥२९॥ संयतभावितक्षेत्र नाम यत्र क्षेत्रे संयतत्वेन स्थितस्तस्मिन् संयतभावितक्षेत्रे उत्पादयन् तस्यासत्यभावे चक्षुर्विटिहते दृष्ट्या परिचिते तस्याप्यभावे विण्टलहतेर्विटलहतं नाम यत्र पूर्व विण्टलैराहारोपधिशय्या उत्पादितास्तसिन् उत्पादयन् गच्छति । जाणंति एसणं वा सावगदिट्ठी उ पुव्व झुसिया वा विंटल भाविय तेपिंह, किंधम्मो न होइगेरहेजा।२९१॥ For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +* भीष्यवहारसूत्रस्य अष्टम विभाग। भ० ॥५५॥ सच उत्पादयति उत्पादनैषणादोपैविशुद्धं तांश्च दोषान् तेभ्यः कथयति । यदि वा संयतत्वेन विहतो दृष्ट्या वा पूर्व भूषिताः परिचितास्ते श्रावकास्ते च ते एव दोषान् जानन्ति । ततो दोषविशुद्ध प्रयच्छन्ति । यच्च विण्टलहतं क्षेत्र तत्र गीतार्थों यदि उत्पादयति तदादितः प्रतिब्रूते नाहमिदानी वेण्टलं करिष्यामि यद्येवमेव ददध्वे ततः प्रतिगृहामि । एवमुक्ते यदि ते | ब्रुवते किं युष्माकं मुधा दत्तेन भवति तस्माद्धर्म इति दमस्ततो गृजाति, एवं उप्पाणुं इयरं च विगिचिऊण तो एति । असती जह लोभं विविंचमाणे इमा जयणा ॥२९२॥ वक्ष्यमाणा यतना कर्तव्या । किमुक्तं भवति ? यत् यत् सांभोगिक लभ्यते तस्य यत् सदृशमसांभोगिकं तत् परिष्ठाप्यते । एतदेवाहउवगयउग्गह लंभो उग्गहणं विविचमत्तए भत्तं । अप्पजत्ते तत्थ दवं उजहभत्तं गिहिमत्तेण ।।२९३॥ अपहुच्चंते काले दुल्लभदवभाविते वा खेत्तंमि । मत्तगदवेण धावइ मत्तगलंभेवि एमेव ॥ २९४ ॥ उपहतस्य असांभोगिकस्यावग्रहणस्य अवग्रहलाभे विवेचन परिष्ठापनं कर्तव्यं । एवं च तस्य पतद्वहसांभोगिको मात्रकमसांभोगिकं तत्र यदसांभोगिकं तस्मिन् भक्तं प्राचं यश्च सांभोगिकं तत्र पानीयं ततो मात्रके तेन भक्तं ग्राह्यं पश्चात् पतगृहपानीयेन तस्य कम्पो दातव्यः । यदि मात्रके गृहीतेन भक्तेन न संस्तरणं तत्र मात्रक द्रव्यं गृहाति । अवग्रहे पतद्गृहे भक्तं तत्र भुक्त्वा गृहस्थभाजनेन पानीयमानीय पतगृहस्य कन्पो देयः। अथ यावता कालेन गृहस्थात्पानीयमानीयते For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तावान्कालो न प्राप्यते दुर्लभं तत्र द्रवं ततो न यतस्ततो गृहस्थेभ्यो द्रवं लभ्यते । यदि वा तत्क्षेत्रमभावितं संयतैरतो गृहस्था न ददति भाजनं यत्र पानीयं गृह्यते तदामात्रकगृहीतेनैव पानीयेन पतगृहो धाव्यते प्रक्षाल्यते । तथापि स नोपहन्यते । एवमेव अनेनैव प्रकारेण मात्रकस्यापि सांभोगिकस्य लाभे असांभोगिकस्य परिष्ठापनेन पतगृहे वा सांभोगिके विभाषा कर्त्तव्या, तद्यथा पतगृहे भक्तं ग्रामं मात्रके पानीयमथ मात्रके संसक्तं भक्तं पानं वा गृहीतमाचार्यादिप्रायोग्य वा पतद्हे च पानीयं तदा गृहस्थभाजनेन पानीयमात्रकस्य प्रचालनं कर्तव्यं । अथ कालो न प्राप्यते दुर्लभ वा द्रवमभावित वा तत्क्षेत्रं तदा पतगृहपानीयेनैव मात्रकं प्रक्षान्यते, नोपहन्यते इति । अत्र परः प्रश्नमाहचोएइ सुद्ध असुद्धे संफासेणं तु तंतु उवहम्मे । भन्नइ संफासेणं जेसु वहम्मे न सिं सोही ॥२९५॥ | परश्वोदयति तत् शुद्ध भक्तं पानीयं वा अशुद्ध मात्रके वा पतगृहे वा प्रक्षिप्त संस्पर्शिनोपहन्यते । ततः कथं शुद्धिरिति आचार्य आह भण्यते उत्तरं दीयते येषां संस्पर्शिनोपहन्यते तेषां न कदाचनापि शोधिरेतदेव भावयतिलेवाऽहत्थच्छिक्के सहस अणाभोगतो व पक्खित्ते। अविसुद्धग्गहणंमि वि असुज्झसुज्झेज इयरं वा ॥ ____ यदि तव मतेनैवमुपघातस्तर्हि असांभोगिके भाजने यत् गृहीतं भक्तं पानं वा तेन लिप्ताभ्यां हस्ताभ्यां यत् सांभोगिक | भाजनं स्पृश्यते तदप्यसांभोगिकं जातं तत्संस्पर्शितोऽन्यान्यपि न च तत्कालं सर्वाण्यपि परिष्ठापयितुं शक्यन्ते । न चान्यानि तावन्ति लम्यन्ते ततो न कदाचनापि शुद्धिस्तथा सहसा नाम यचरमाणो असामोगिकान् सांभोगिके प्रतिपति तदप्पसा For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ३५६ ॥ www.kobatirth.org भोगिकसुपजायते । श्रनाभोगो नाम एकान्तविस्मरणं तेनाप्यसांभोगिकात्सांभोगिके प्रक्षिप्ते तदप्यसांभोगिकं जायते । विशुद्धं कथंचिदना भोगतोऽविशुद्धस्योद्धमाद्यन्यतमदोषदुष्टस्य ग्रहणे तत् भाजनमशुद्धं स्यात् । न चैतदिष्यते तस्मानसंस्पर्शमात्रेणोपहननमन्यच्च यथाऽशुद्धेन संस्पर्शतोऽशुद्धं भवति । तथा इतरदशुद्धं शुद्धेन संस्पर्शतः शुद्धयेत् शुद्धीभूयात् । न्यायस्योभयत्रापि समानत्वात् । न चैतदस्ति तस्मात् यत्किञ्चिदेतत् ॥ २९६ ॥ सूत्रम् - अकुक्कुडिथंडगप्पमाणमेत्ते कवले आहारं श्राहारेमाणे निग्गन्थे अप्पाहारे; दुवाल - सकुक्कुडिचंड गप्पमाणमेत्ते कवले थाहारं श्राहारेमाणे निग्गन्थे श्रवडो मोयरिया, सोलस० दुभागपत्ते, चवीसं० तिभागपत्तंसिया श्रोमोयरिया एगतीसं किंचूणोमोयरिया, बत्तीसं पमाणपत्ते, एतो एगेविकवलेणं ऊणगं श्राहारं श्राहारेमाणे समणे निग्गन्थे नोपकामभोइ ति वत्तव्वं सिया ॥ १६ ॥ अस्य सम्बन्धप्रतिपादनार्थमाहलक्खणमतिप्पत्तं श्रइरेगे वि खलु कप्पते उबही । इइ श्राहारेमाणं अतिप्यमाणे बहू दोसा ॥ २९७॥ अतिरेकोऽपि खलु कम्पते उपधिरित्युच्यमाने लचणमतिप्रसक्तं ततो मा अनेनैव प्रसङ्गेनाहारमप्यतिप्रमाणं कुर्यादिति तोराहारे मानमधिकृतसूत्रेणोच्यते यतोऽतिप्रमाणे गृक्षमाणे आहारे बहवो दोषाः । ' हाएज व वामेअ व ' इत्यादिरूपाः प्रकारान्तरेण सम्बन्धमाह - For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ******** ******** अष्टम विभागः । अ० उ० ॥ ५६ ॥ Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **+193+++++**** www.kobatirth.org अहवावि पडिग्गहगे भत्तं गेराहंति तस्स किं माणं। अं जं उवग्गहे वा चरणस्स तगं तगं भणइ ॥ २९८ ॥ अथवेति प्रकारान्तरोपदर्शने, अपि शद्धः सम्बन्धस्यैव समुचये पूर्वसूत्रेण प्रतिग्रहक उक्तः । तस्मिंश्च प्रतिग्रह के साधवो भक्तं गृइन्ति । तस्य भक्तस्य किं प्रमाणमित्यनेन प्रमाणमभिधीयते । अथवा किं सम्बन्धेन यचरणस्य चारित्रस्योपग्रहे वर्तते, तत्तत्सूत्रकारो वदति । अनेन सम्बन्धेनायातस्यास्य व्याख्या अष्टौ कुकुड्यण्डकप्रमाणमात्रान् आहारमाहारयन् श्रमणो निर्ग्रन्थोऽल्पाहारो भण्यते द्वादश कुकुड्यण्डकप्रमाणमात्रान् कवलानाहारयन् अपार्थावमौदर्य: षोडश आहारयन् द्विभागयतुविंशतिकवलानाहारयन् - प्राप्तः एकत्रिंशत् कबलान् आहारयन् किंचिद्नावमौदर्यः द्वात्रिंशक कुक्कुड्यण्डकप्रमाणमात्रान् कवलानाहारमाहारयन् श्रमणो निर्ग्रन्थः प्रमाणप्राप्तः इतर एकेनापि कवलेन ऊनमाहारमाहारयन् श्रमणो निर्मन्थो न प्रकामभोजीति वक्तव्यः स्यात् । एष सूत्राचरसंस्कारः संप्रति भाष्यंप्रपञ्चः । निययाहारस्स या बत्तीस इमे उ जो भवे भागो, तं कुकुडिप्पमाणं नायव्वं बुद्धिमंतेहिं ॥ २९९ ॥ निजकस्याहारस्य सदा यो द्वात्रिंशत्तमो भागस्तत् कुक्कुटीप्रमाणं पदेकदेशे पदसमुदायोपचारात् । कुक्कुडिभण्डकप्रमायं ज्ञातव्यं बुद्धिमद्भिः । अत्रैव व्याख्यानन्तरमाह - कुच्छिकुडीयकुक्कुडि, सरीरअंडगं महतीए । जायइ देहस्त जउ पुव्वं वयणं ततो सेसं ॥ ३०० ॥ कुत्सिता कुटी कुकुटीशरीरमित्यर्थः । तस्याः शरीररूपायाः कुकुय्या अडकमिवाण्डकं मुखं केन पुनः कारयेनाण्डकं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***************@**→→ Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ ५७ ॥ ++++******+K www.kobatirth.org मुखमुच्यते तत आह-यतो यस्मात् चित्रकर्मणि गर्भे उत्पाते वा पूर्व देहस्य वदनं सुखं निष्पद्यते । पश्चात् शेषं ततः प्रथमभावितया मुखमण्डकमित्युच्यते थलकुक्कुडिप्पमाणं जं वा नायासिए मुहे खिवति । श्रयमन्नो सुविगप्पो कुक्कुडिअंडो वा न कवले ॥ इह कवलप्रक्षेपणाय मुखे विडम्बिते यदाकाशं भवति, तत् स्थलं भएयते, स्थलमेव कुक्कुड्यण्डके स्थलकुक्कुड्यण्डकं तस्य प्रमाणं यदनायासिते मुखे कवलं प्रचिपति । किमुक्तं भवति । यावत्प्रमाणमात्रेण कवलेन मुखे प्रक्षिप्यमाणेन मुखं न विकृतं भवति तत् स्थलकुक्कुड्यण्डकं प्रमाणं गाथायामण्डकशब्दलोपः प्राकृतत्वात् अयमन्यः कुक्कुड्यण्डकोपमे कवले विकल्पः श्रयमन्योऽर्थः कुक्कुब्यण्डकप्रमाणमात्रशब्दस्यैत्यर्थः । एतेन कवलमात्रेणाष्टादिना संख्याद्रष्टव्या तदेवं कृता विषमपदव्याख्या भाष्यकृता ३०१ । सम्प्रति निर्युक्तिविस्तरः । अठत्ति भणिऊणं छम्मासा हावत्तेउ बत्तीसा । नायं चोदगवयणं पासाए होति दिठतो ॥ ३०२ ॥ अष्टाविति भणित्वा यावदवमौदर्यं तावदेतत्संस्तरतो मध्यं भणितं असंस्तरतः पुनर्द्धात्रिंशत्कं प्रमाणं भणितमुत्सर्गः पुनरयमुपदेशः षण्मासादारभ्य तावत् हापयेत् यावत् द्वात्रिंशत्कवलाः । इयमत्र भावना यदि योगानां न हानिरुपजायते तदा षण्मासान् उपवासं कृत्वा पारण के एक सिक्थमाहारयेत् । अथ तेन न संस्तरति ततः पारणके द्वे सिक्थे आहारयेत् । एवमेकैकसिक्थपरिवृद्ध्या तावत्रेयं यावदेकं लम्बनं कवलमित्यर्थः । तेनाप्यसंस्तरणे कवल परिवृद्धिर्वक्तव्या । सा च तावत् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 186300+CK+ अष्टम विभागः । 딩 ॥ ५७ ॥ Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यावदेकत्रिंशत्कवला: । षण्मासानुपवासं कर्तुमशक्नुवन् एकेन दिवसेनोनं पएमासक्षपणं कृत्वा एवमेव सिक्थकवलपरिवख्या पारणकं कुर्यात् । एवमेकैकहान्या षण्मासक्षपणं तावद्वक्तव्यं यावच्चतुर्थ कृत्वा पूर्वप्रकारेण सिक्थकवलपरिवर्धनेन पारणक परिभावयेत् । अथ न संस्तरति ततो दिने दिने भुंक्त्वा तत्राप्येवमेव सिक्थादारभ्य यावद्वात्रिंशत्कवला इति अत्र चोदकवचनं यद्येवमष्टावित्यादि सूत्रोपनिबद्धं नाममात्र प्रवचनमात्रमाचार्य पाह-सिद्धिप्रासादनिर्मापणाय योगानां संधारणनिमित्तमेतन्मध्यमुपात्तं सूत्रेण ततो न कश्चिद्दोषः तथा चात्र प्रासादो भवति दृष्टान्तः स चाग्रे भावयिष्यते । सम्प्रति यदुक्तं छम्मास हायते उ बत्तीसा इति तद्भावनार्थमाहछम्मासा खमणं तंमि सिस्थादण्हा तु लंबणं । ततो लंबणवड्डीए जावेक्कतीस संथरे ॥ ३०३ ॥ एक्कमेक्कं तु हावेत्ता दिणं पुव्वकमेणो। दिणे दिणे उ सित्थादी जावेक्कतीस संथरे ॥३०४॥ __षण्मासक्षपणान्ते सिक्थमेकमादिशब्दात् असंस्तरणे द्वे त्रीणि चत्वारि इत्यादि परिग्रहोऽश्नातु भुक्ते मे (न) संस्तरणे च सिक्थपरिवृद्धिस्तावत्कर्तव्या यावलम्बनं केवलो भवति तेनाप्यसंस्तरणे दात्रिंशदपि द्रष्टव्याः । परमेतत्कस्यापि कदाचिदन्यथाप्रकामभोजित्वदोषप्रसक्तेर्यत आह-रत्तो एगेण वि कवलेण ऊणगमाहारे माणे(ण) समणे निग्गंथे पगामरसभोइ त्ति वत्तव्यं सिया । इह प्रकामग्रहणेन निकाममपि सूचितमतो द्वे अपि व्याख्यानयति । पगाम होइ बत्तीसा निकामं होइ निच्चसो । दुपविजया ते उगही हवति वजिया ॥ ३०५॥ For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir भी व्यवहारपत्रस्य अष्टम विभाग: BNC 11 हात्रिंशत्कवलाः प्रमाणं भवति त एव यनित्यशः सर्वकालं भुज्यते तत्रिकामं एते द्वे अपि द्वात्रिंशत्कवलेभ्य एकेनापि कवलेनोनमाहारयता परित्यक्ते गृद्विश्व वर्जिता भवति । अधुना नाम चोयगवयणमिति व्याख्यानार्थमाहअप्पावड्ड दुभागो, मदेसणं नाममेत्तगं नामा । पइदिणमेक्कतीसं आहारे उत्ति जं भणह ॥ ३०६ ॥ यदि नाम प्रतिदिनमेकत्रिशमपि कबलानाहारायदिति भणथ यूयं प्रतिपादयथ तर्हि यत् अल्पापाद्विभागावमौदर्यदेशनं तमाममात्रकं वचनमात्रकमेकत्रिंशतोऽपि कवलानां प्रतिदिवसमाहारानुज्ञानात् । प्राचार्य आहभाति अप्पहारा दो समत्थस्स भिग्गहविसेसा। चंदायणादयोविव सुत्तनिवातो पगामंमि ॥३०७॥ भण्यते उत्तरं दीयते, अन्पाहारादयः समर्थस्य सतोऽभिग्रहविशेषाश्चान्द्रायणादय इव सूत्रनिपातः। पुनरन्तिमोऽसमर्थस्य प्रकामनिकामनिषेधपर इत्यदोपः । ये चाम्पाहारादयोऽभिग्रहविशेषास्ते बहना संपतसंयतीनां साधारणार्थ तथा चाहअप्पाहारग्गहणं जेण य श्रावस्तयाण परिहाणी। न वि जायइ तम्मत्तं श्राहारेयव्वयं नियमा ॥३०८॥ अन्पहारग्गहणमपायुपलक्षणं तत इदं अन्पापााद्याहारग्रहणमेतत् ज्ञापयति सिद्धिप्रासादनिर्मापणाय व्यापार्यमाणानामावश्यकानां योगानां यावन्मात्रेयाहारेण परिहानिर्नोपजायते । तावन्मानं ततोऽभिग्रहविशेषमभिगृह्याहारयितव्यं । अत्रैव दृष्टान्तममिधित्सुराहदिठंतो अमञ्चेणं, पासादेणं तु रायसंदिटे। दवे खेत्ते काले भावेण य संकिलेसेइ ॥ ३०९ ॥ For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पिव संक्लेशयति । इयं गाथाक्षरयोजना भावार्थस्त्वयम्-केनापि राज्ञा अमात्य आज्ञप्तः शीघ्रं प्रासादः कारयितव्यः । स चामात्यो द्रव्ये लुब्धः तान् कार्मकान् द्रव्यतः क्षेत्रतः कालतो भावतश्च संक्लेशयति । कथमित्याहआलोयणा सक्कयं सुक्खं नोपगामं व दवतो । खेत्ताणुचियं उण्हे काले उस्सूरभोयणं ॥ ३१॥ भावे न देति विस्सामं निहरेहिं य खिसइ । जे यं भित्तिं च नो देइ अकयदंडणा ॥ ३११ ॥ द्रव्यतोऽलवणमसंस्कृतं विशिष्टसंस्काररहित, शुष्क वातादिना शोष नीतं ववचनकादि तदपि न प्रकामं न परिपूर्ण ददाति । चत्रतो यत्तस्मिन् क्षेत्रे अनुचितं भक्तं पानं वा ददाति तथा उष्णे कर्म कारयति कालतउत्सूरे भोजनं दापयति भावतो न ददाति विश्राम, निष्ठुरैश्च वचनैः खिसयति जितमपिच कर्मकरणतो लभ्यमपि वृतं मून्य न ददाति । एवं च सति ते कर्मकराः प्रासादमकृत्वापि नष्टाः पलायिता स्थितः प्रासादोऽकृतो राज्ञा चैतत् ज्ञातं ततोऽमात्यस्य दण्डना कता अमात्यपदाच्यावयित्वा तस्य सर्वस्वापहरणं कृतमिति एष दृष्टान्तः । साम्प्रतमुपनयनमाहअकरणे पासायस्स उजह सो मच्चो उ दंडितोरना। एमेवय पायरिए उवयणं होति कायव्वं ॥३१॥ . यथा प्रासादस्याकरणे सोऽमात्यो राजा दण्डित एवमेवाचार्य उपनयनं भवति कर्तव्यं, । तथैवं राजस्थानीयेन तीर्थकरेण अमात्यस्थानीयस्याचार्यस्य सिद्धिप्रासादसाधनार्थमादेशो दत्तः। स च कर्मकरस्थानीयानां साधूनां द्रव्यादिषु तत्करोति यथा ते सर्वे पलायन्ते तथा चाह For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ॥ ५६ ॥ ************************ www.kobatirth.org कवि नोविगर्ति दयाति तं न तं च पज्जत्तं । खेत्ते खलु खेत्तादी, कुवसहिउपभामगे चेव ॥ ३१३॥ तइयाए देति काले उमेवुसग्ग वादितो निच्चं । संगह उवग्गहे विय, न कुणइ भावे पयंडो य ॥३१४॥ द्रव्यतः कार्येऽपि समापतिते न विकृतिं घृतादिकं ददाति भक्तमपि प्रान्तं दापयति तदपि च न च पर्यासं । क्षेत्रतः खलु चेत्रादीन् प्रेषयति स खलु क्षेत्रं नाम यत्र तु किमपि प्रायोग्यं लभ्यते आदिशब्दात् यत्र स्वपक्षतः परपचतो वापश्राजना तदादि परिग्रहः । कुवसतौ वा स्थापयति उद्भ्रामके वा ग्रामे यदा तदा वा प्रेषयति । कालतः सदैव तृतीयायां भोजनं ददाति । मेsपि दुर्भिचेऽप्युत्सर्गे बादिको नित्यं भावतः संग्रहज्ञानादिभिः उपग्रहं वस्त्रपात्रादिभिर्न करोति प्रचण्ड प्रकोपनशीलः लोए लोउत्तरे चैव दोवि एए असाहगा । विवरीयवत्तिणो सिन्ही अन्ने दोवि विसाहगा ॥ ३९५ ॥ लोके लोकोत्तरेऽपि च एतावनन्तरोक्तो द्वावप्यसाधकौ द्रव्यतो भावतश्च प्रासादस्य विपरीतवर्तिनः पुनरुमपथापि सिद्धिरिति कृत्वा अन्यौ द्वावपि द्रव्यतो भावतश्च प्रासादस्य साधकौ । सिद्धी पासावडिंग्स करणं चउव्विहं होइ । दव्त्रे खेत्ते काले, भावे य न संकिलेसेइ ॥ ३१६ ॥ सिद्धि प्रासादावतंसकस्य करणं चतुर्विधं भवति । तद्यथा - द्रव्यतः, क्षेत्रतः, कालतो भावतश्च । ततो गीतार्थो द्रव्यादिषु साधून् न संक्लेशयति । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +70K+NRXOK ************* अष्टम विभागः । अ० उ० Il wall Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं तु निम्मवंती तेवि अचिरेण सिद्धिपासायं । तेसिं पिइमो उ विही आहारेयव्वए होति ॥३१७॥ एवं द्रव्यादिषु संक्लेशाकरणतस्ते साधवोऽचिरेण स्तोकेन कालेन सिद्धिप्रासाद निर्मापयन्ति तेषामपि सिद्धिः प्रासा दनिर्मापकानामाहारयितव्ये अयं च वक्ष्यमाणो विधिस्तमेवाहअद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भागं। वायपवियारणट्ठा छप्भागं ऊणयं कुज्जा ॥३१८॥ अर्धमुदरस्य सव्यंजनस्य दधितक्रतीमनादिसहितस्याशनस्य योग्यं कुर्यात् । द्वौ भागौ द्रव्यस्य पानीयस्य योग्यौ षष्ठं तु भागं वातप्रविचरणार्थमूनकं कुर्यात् । इयमत्र भावना-उदरस्य षड्भागाः कल्पन्ते । तत्र त्रयोभागा अशनस्य स व्यञ्जनस्यद्वौ भागौ पानीयस्य षष्टो वातप्रविचारणाय । एतच्च साधारणे प्रावृट्काले चत्वारो भागा सव्यञ्जनस्याशनस्य पश्चम: | पानीयस्य षष्ठो वातप्रतीचाराय उष्णकाले द्वौ भागावशनस्य सव्यञ्जनस्य । त्रयः पानीयस्य षष्ठो वातप्रविचारणायेति । | एसो आहारविही जह भणितो सवभावदंसीहिं। धम्मवासगजोगा जेण न हायंति तं कुज्जा ॥३१९॥ . एष आहारविधिर्यथा सर्वभावदर्शिभिः सर्वभणितो येन प्रकारेण धर्मनिमित्ता अवश्यकर्तव्या योगा न हीयन्ते तं कुर्यानान्यदिति । इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां अष्टम उद्देशकः समाप्तः ।। अष्टमोद्देशके प्रथाग्रं-२०५४ For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'सुधारीने वाचवू, भी व्यवशरपत्रस्य ॥६ ॥ पा. २३ मुं. १० मुं सूत्र लत्यु छ तेने बदले नीचे लखेटु छर्छ सूत्र समज. नो कप्पई निग्गंथाण वा निग्गन्थीणवा पाडिहारियं सेज्जा संथारगं दोच्चंपि प्रोग्गहं अणुनवेत्ता बहिया नीहरित्तए, कप्पइ अणुन्नवेत्ता सूत्र (६) पा. २५ मे सूत्र पाठमा बेवार ११ ना मांक छे तेने बदले १०-११ समजवु भने ते पहेला नीचे लखेला ७-८-६ सूत्र वाचवा नो कप्पइ निग्गन्थाण वा निग्गन्धीणवा पाडिहारियं सेज्जा संथारगं सव्वप्पणा अप्पिणित्ता दोच्चंपि ओग्गहं अणणुनवेत्ता अहिद्वित्तए, कप्पा अणुन्नवेत्ता सू-७ नो कप्पइ (जहा ६-७ सागारिय सन्तियंxxपाडिहारियं)xxकप्पइ अणुन्नवेत्ता सू. ८१, વ્યવહાર સૂત્રને આઠમા કહેશે પ્રસિદ્ધ કર્તા. વકીલ કેશવલાલભાઈ પ્રેમચંદ મોદી માટે આનંદ પ્રેસ ભાવનગરમાં ગુલાબચંદ લલ્લુભાઈએ છાયું. भूख्य ३.२) ॥ ५ ॥ For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only