________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी व्यवहारसूत्रस्य पीठिकानंतर।
अष्टम | विभाग। प्र० उ०
॥
२
॥
से तस्य कल्पते यथा रात्निकतया शय्यासंस्तारकं परिगृहीतुं नान्यथेति एतत् पिण्डसूत्रं व्यारव्यातमधुना पुनः प्रत्येकसूत्राणि व्यारव्यास्यामि।
सेय अहा लहुस्सगं सेजा संथारगं गवेसेजा। जं चक्किया एगेण हत्थेणं ओगिज जाव एगाहं, श्रद्धाणं परिवहित्तए एस मे वासावासु भविस्सइ सू० ॥२॥
इत्यादि सोधिकृतो भिक्षुर्यथा लघुस्वकमनकान्त लघुकं वीणाग्रहणग्राह्यं । शय्या सर्वाङ्किका संस्तारकोर्धनीयहस्तदीर्घहस्तचत्वार्यङ्गुलानि विस्तीर्णः । अथवा तत्पुरुषः समासः शय्या एवं संस्तारकः शय्यासंस्तारका तृणमयं पट्टमयं वा गवेषयेत् । तत्र यत् शक्नुयात् एकेन हस्तेनावग्रह यावदेकाहं वा व्यहं वा व्यहं वा अध्वानं गच्छन् परिवोढुं तत् गृह्णीयात् । एप मे वर्षावासे भविष्यति एष वर्षा सूत्रस्याथें।।
से अहा लहुसगं सेज्जा संथारगं गवेसेजा जं चकिया एगेणं हत्थेणं ओगिज जावएगाहं वादुयाहं वा तिया वा परिवहित्तए एसमे हेमन्तगिम्हासु भविस्सइ ॥३॥
से अहा लहुसगं सेज्जा संथारगं जाएजा जं चकिया एगेणं हत्थेणं भोगिज जावएगाहं वा दुयाहं वा तियाहं वा चउयाहं वा पंचगाहं वा श्रद्धाणं परिवहित्तए एस मे वुड्डावासासु भविस्सइ ॥४॥
For Private and Personal Use Only