________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
गृहीतमिति भावः। | धम्मो कहिज तेसिं धम्मट्रा एव दिन्नमन्नेहि। तुप्भारिसेहिं एयं तुप्भे सु य पच्चतो अम्हं॥११७॥
धर्मस्तेषां ध्रुवकर्मकप्रभृतीनां कथ्यते । कथयित्वा च पर्यन्ते सं(स)टंकमानीयमिदमुच्यते-धर्मार्थमेव युष्माशैरन्यैरेतत् उपकरणं मह्यं दत्तं युष्मासु च विषयेऽस्माकमतीव प्रत्ययो विश्वासस्ततः किमित्याहतो ठवियं णे एत्थं दिज उ तं सावया इयं अम्हं । जइ दंती रमणिज्जं अदेंते ताहे इमं भणति ॥११॥ ___यत एवं तस्मात् श्रावका यमोऽस्माकमत्र स्थापितं तदिदमस्माकं दीयतामेवमुक्ते यदि ददति ततो रमणीय सुन्दरं, मथ न ददाति ततोऽददतस्तानिदं वक्ष्यमाणं भवति तदेवाह---
थेरोत्ति काउं कासु मा अवन्नं संती सहाया बहवो ममन्ने ।
ज उग्गमेस्संति ममे य मोसं खित्ताइ नाउं इति वे अदेंते ॥ ११९ ॥ स्थविर इति कृत्वा मा ममावज्ञा कार्युर्यतः सन्ति ममान्ये बहवः सहाया ये क्षेत्रादि ज्ञात्वा क्षेत्र कालादि'ज्ञात्वा क्षेत्र कालादिकमवबुध्य मामेतत् मोषमुद्गमयिष्यन्ति इत्येतत् तानददतः प्रति ब्रूते । उवही पडिबंधेणं सो एवं अच्छइ तहिं थेरो। पायरियपायमूला संघाडेगो व अहपत्तो ॥ १० ॥
उपाधि प्रतिबन्धेनः स स्थविरस्तत्र एवमुक्तप्रकारेण तिष्ठति तावत् यावदाचार्यपादमूलात् संघाटक एको वा साधुः
For Private and Personal Use Only