________________
Shri Mahavir Jain Aradhana Kendra
भी व्यव
हारसूत्रस्य
पीठिकाsनंतरः ।
॥ २१ ॥
←*@***************•£» ̈*••**« •£»»
www.kobatirth.org
असति अविद्यमाने भावे अविरहिते प्रदेशे नैत्यकादीनां नैत्यिको ध्रुवकर्मिको लोहकारादिरादिशब्दात् मणिकारशङ्खकारादि परिग्रहस्तेषामन्ति के स्थापयेत् ब्रूते च दद्यादस्योपकरणस्यावधानं यावदहं भिक्षां परिभ्रमामिउवेति गणयतो वा समक्खं तेसि बंधिउं । आगतो रक्खियाभेत्ति तेण तुम्भेव्विया इमे ॥ ११४ ॥ तेषां ध्रुव कार्मिकप्रभृतीनां समक्षं गणयन् बध्वा स्थापयति । वा शब्दः स्थापनाविषयप्रकारान्तर सूचने आगतश्च सन् द्वितीयमपि वारमवग्रहमनुज्ञापयति । कथमित्याह - भो इत्यामन्त्रणे युष्माभी रक्षितान्यमूनि तेन युष्मदीयानीत्यनुजानीतमां गृह्णन्तमिति । दवन्नाहा गतिं केण मुक्कोत्ति पुच्छन्ती । रहियं किं घरं श्रासी को परो व इहागतो ।। ११५ ।।
इह यदा तेषां समचमुपकरणं बध्वा स्थापयति तदा साभिज्ञानं ग्रन्थि वभाति ततः आगतः सन् तं प्रलोकयति मा केनाप्युन्मुच्य किंचित् हृतं स्यात्तत्र यदि तथैव ग्रन्थि पश्यति ततः पूर्वोक्त प्रकारेण द्वितीयमवग्रहमनुज्ञापयति अथ ग्रंथि - मन्यथा पश्यति, ततो ब्रूते केनायं ग्रंथिरुन्मुक्तः छोटित इति पृच्छति तदा । किमिति क्षेपे रहितं शून्यं गृहमासीत् को वा पर इह समागत इति ।
after argगंभीरं तं मे दावेहमाचिरा । न दिट्ठो वा कहं पत्तो तेरा तो उ चउ इहं ॥ ११६ ॥
ममोपकरणमध्ये यद्वस्तु सुगंभीरमतिशोभनं तन्नास्ति तद्दर्शयत तद्वस्तु मा चिरकाली कुरु । अथ न गृहीतं मया नापि कोsप्यागच्छन् दृष्टस्तत आह-न दृष्टो वा कथमत्रागच्छन् स्तेनः क उपयाति उत्परकः अवश्यं स दृष्टः स्वयं वा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
-*****************@3
अष्टम
विभागः ।
अ० उ०
॥ २१ ॥