________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भष्टम विभागा भ. उ.
भी व्यवहारपत्रस्य पीठिकानंतरः। ॥१०॥
पश्चालभते तस्यैव स आभवति तेन तस्य गतं व्यवच्छिन्न द्वारमधुना प्रतिसिद्धद्वारमाहअहवावि तिन्निवारा उमग्गितो नवि य तेण लद्घोउ। भावेच्छिन्नमच्छिन्ने अन्नो जो हवइ तस्सेव ॥५१॥ ___अथवा येन दृष्टस्तेन याचितः परं न लब्धो द्वितीयमपि वारं याचितो न लब्धस्तृतीयमपि वारं न लन्धस्ततः एवं जीन्वारान् याचितो न च तेन लन्धस्ततस्तस्योपरि यदि तस्य संघाटकस्य भावो व्यवच्छिन्नो यदि वा न व्यवच्छिन्नस्तथापि योऽन्यो लभते तस्या भवति न पूर्वसंघाटकस्य तदेवं षड्भिद्वारैः समाप्तं प्रथम दृष्टद्वारमधुनावभाषित द्वारमाहएवं ता दिलुमीओ भासितेवि होंति छच्चेव । सोउं अह भावेण व विप्परिणामेय धम्मकहा ॥५२॥ वोच्छिन्नंमिवभावे अन्नो वन्नस्य जस्स देजाहि। एए खलु छप्भेया उ हासणे होंति नायव्वा ॥५३॥
एवमुक्तेन प्रकारेण दृष्टे दृष्टद्वारे षभेदाः प्रकाशिताः । एवमवभाषितेऽपि षट् भेदा भवन्ति ज्ञातव्याः । तद्यथा-प्रथम श्रुत्वेति द्वार, द्वितीयं यथाभावेनेति द्वारं तृतीयं विपरिणामद्वारं चतुर्थ धर्मकथाद्वारं पश्चमं व्यवच्छिन्नद्वारं षष्टमन्यो वा तस्येतिद्वारं । तत्र एते खलु षद् भेदा अवभाषणे भवन्ति बोद्धव्याः। प्रथमद्वार व्याख्यानार्थमाहउभासिते अलद्धे श्रवोच्छिन्नेय तस्स भावेउ । सोउं अप्लोभासइ लद्धाणीतो पुरिल्लस्स ॥ ५४॥
संघाटकेन भिक्षामटता संस्तारकं स्वामी च संस्तारकं याचितः परं न लब्धोऽथ च तस्य संघाटकस्य संस्तारको परिभावोऽद्यापि न व्यवच्छिद्यते तेन य संघाटकेन गुरुसमीपमागत्यालोचितो यथामुकस्य गृहे संस्तारको दृष्टो याचितश्च परं न
॥ १०
For Private and Personal Use Only