________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी व्यवहारस्त्रस्य
अष्टम विभाग भ० उ०
पीठिका
नंतरः।
अजीर्णसंभव आदिग्रहणात् ततो ग्लानत्वं तदनन्तरं चिकित्सा करणेत्यादि परिग्रहः । तम्हा खलु घेत्तव्यो तत्थ इमे पंच वलिया । गहणे य अणुमवणा एगंगिय अकुयपाउग्गे ॥ ३२॥
यस्मादेते दोषात्स्तस्मादवश्यं फलकरूपः संस्तारको गृहीतव्यः । तत्र च ग्रहणे इमे वक्ष्यमाणाः पञ्च वर्णिता भेदास्तानेबाह-ग्रहणेऽनुज्ञापनायामेकानिके अकुचे प्रायोग्ये च । तत्र प्रथमतो ग्रहणद्वारमाहगहणं च जाणएणं सेज्जाकप्पोउ जेण समहीतो। उस्सग्गववाएहिं सो गहणे कप्पिओ होइ ॥ ३३॥
येन समधीतः सम्यगधीत: शय्याकम्प: शय्याग्रहणविधिस्तेन जानता ग्रहणं संस्तारकस्य कर्त्तव्यं । यतः स उत्सर्गापवादाभ्यां ग्रहणे कम्पिको योग्यो भवति । गतं ग्रहणद्वारमिदानीमनुज्ञापने या यतना तामाहअणुमवणाए जयणा गहिए जयणाहोति कायव्वा । अणुण्णाए लद्धे बेंति पडिहारियं एयं ॥ ३४ ॥
अनुज्ञापनायां यतना गृहीते च यतना कर्तव्या । तत्रानुज्ञायामियं लब्धे संस्तारके बुवते । एतं संस्तारकं प्रातिहारिक गृहीण्यामो यावत्प्रयोजनं तावद्धरिष्यामः पश्चात्समर्पयिष्याम इति । कालं च ठवेइ तहिं बेइयपरिसाडिवज्जमप्पेहं । अणुमवणजयणा एसा गहिए जयणा इमा होति ॥३५॥
यदा संस्तारको लन्धो भवति तदा तत्र कालं स्थापयति । एतावन्तं कालं धरिष्यामः तथा ब्रूते एष संस्तारको जराजीर्णतया परिशाटिरूपस्तंएनं वयं गृहीष्यामस्तत्र नियाघातेनैतावता कालेन यत्परिशटति तन्मुक्त्वा शेषमपयिष्यामः ।
ग्रहणे कम्पिको योण्याकम्पः शय्याग्रहणविधिस्तेन जानता सा गहणे कप्पिओ होइ ॥ ३३ ॥
-
-
॥
७
For Private and Personal Use Only