________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रीम्यव- हारपत्रस्य
॥१७॥
च प्रयोजनं तथा च कश्चित् ब्रूयात् दिने दिने युष्माकमहमेक पात्रं भरिष्यामि । ततस्तत् नंदीपात्रं भार्यते एतेन कार-|| भष्टम णेन गच्छोपग्रहनिमित्तं धार्यते, विपतद्ब्रहः पतग्रहात् किश्चिदून: स एतदर्थ धार्यते कदाचित्पतद्ग्रहो मिद्येत । भन्यच विभागः। भाजनं तस्मिन् देशे दुर्लभं तत एतेन कार्य भविष्यति, कमढक: सागारिकरक्षणायध्रियते च, तथा कदाचिदेकाकी जायते
म. उ. तत्र च मक्तं पतगृहे गृहीतं पानीयं मात्रके यत्र च भोजनकं रक्षणार्थमवतीर्णस्तत्र सागारिकास्ततो यत्रैव भुते तथा वसतिमेहती छोतिरिति जुगुप्सा क्रियेत् । ततस्तद्रक्षणाय कमढके भोजनं करोति । तथा विमात्रको मात्रकात् मनाक समधिक ऊनतरो वा तत्र मात्रकः कदाचित् भिघेतान्यच्च तत्र देशे भाजनं दुर्लभं । तत एतेन प्रयोजनं भविष्यतीति स ध्रियते प्रश्रवणमात्रकोऽपि सागारिकभयेन यतनाकरणाय ग्लानस्याचार्याणां चाय ध्रियते । एषा कार्यप्ररूपणा । सम्प्रति दुविहाएगमणेगा इत्यादि व्याख्यानार्थमाह-- एगोनिद्दिसएगं एगो अणेगा अणेग एग वा । णेगोणेगे ते पुरा गणिवसभे भिक्खुखुड्डेय ॥२५१॥
ये पात्राणि प्रयच्छन्ति ते द्विविधास्तद्यथा-एको वा स्यादनेके वा येभ्योऽपि ददति पात्राणि तेऽपि द्विविधा एको वा स्यादनेके वा । नत्रैको नियमतो,ऽनेके विकल्पतो निर्देशा भवन्ति । अत्र चतुर्भङ्गिका, एको दाता एकं सम्प्रदानं निर्देशति आचार्यस्यामुकस्य वृषभस्य भिक्षोः क्षुल्लकस्य वा दास्यामि एष प्रथमो भङ्गः । एको अनेकान्निर्दिशतीति द्वितीयः । अनेके एकमिति तृतीयः । अनेकेऽनेकानिति चतुर्थः । ते पुनर्निर्देश्याः किं इत्याह-गणी वृषभो भिक्षुः चुनकश्च, गणी द्विविध आचार्य उपाध्यायश्च । एवमेते पश्च भवन्ति या अपि स्त्रियो निर्दिशति ता अपि पश्च तद्यथा-प्रवर्तिनी अभिसेव्या (च्या) ॥७॥
For Private and Personal Use Only