________________
Shri Mahavir Jain Aradhana Kendra
***-***---*40*40*-***--0
www.kobatirth.org
शरीरेण च जात्या असांभोगिक, इतरं छिन्नपादो गतावक्षम इत्यादि । एष द्विविधोऽपि पूर्वमेव प्रतिषिद्धो यथा प्रत्राजयितुं न कल्पते, केवलं यो जातिजुङ्गितः स विदेशे कथमप्यज्ञाततया प्रवाजितः इतरः शरीरेण जुंगितः प्रत्राजितः सन् पश्चात्स्यात् ॥ जातिए जुंगितो पुण जत्थ न नज्जइ तं हि तु सो अत्थे ॥ श्रमुगनिमित्तं विगलो इयरो जहिं नज्जइ तहिं ॥
यो जात्या जुंगतो विशेषः कथमप्यज्ञायते इतरः प्रवाजनानन्तरं पश्चात् शरीरेण जुङ्गितोऽत्रानुकनिमित्तमेष विकलो जात इति ज्ञायते तत्र तिष्ठति । अन्यत्र तिष्ठतो लोकानामप्रत्ययो भवति । केचिदेवं मन्यन्ते पारदारकादिभिरपराधैः प्रत्रजितो जुङ्गिव इति
जेहिंडता का हंति जेविय करेंति उड्डाहं । किन्नुहि (नहु) गिहि सामन्ने वियंगिता लोकसंकाऊ ॥२५८॥
ये जुङ्गिता हिण्डमानाः पादादिविकलतया कायान् पृथिवीकायप्रभृतीन् घ्नन्ति येऽपि च दृश्यमाना च्छिन्ननासिकादयः प्रवचनस्योड्डाहं कुर्वन्ति यांश्च दृष्ट्वा लोकस्य शङ्कोपजायते यथा किं न हु निश्चितं गृहि सामान्ये व्यंगता श्रमी इति तेषां भाजनानि दातव्यानि प्रदाने चत्वारो लघवस्तथा हिण्डमाना यत् कायान् घ्नन्ति । यच्च प्रवचनस्योड्डाहकरणं तन्निष्पन्नमपि तस्य प्रायश्चित्तं तथा ।
पायच्छिन्नासकरकन्नजुंगिते जातिजुंगिते चेत्र । वोचत्थे चउ लहुगा सरिसे पुव्वं तु समणीणं ॥
शरीरेण जुङ्गिता पञ्च तद्यथा-छिन्नपादो १०क्षिकाणो २ वा च्छिन्ननासः ३ च्छिन्नकरः ४ च्छित्रकर्णः ५ पष्ठो जातिजुङ्गितः ।
९
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir