________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम विभागः। श्र०3०
भी व्यव- याच ततस्तभिष्पमं तस्य प्रायश्चित्तमित्येष गाथार्थः । साम्प्रतमेनामेव भाष्यकृत विवृणोतिहारसूत्रस्य परिसाडिय अपरिसाडी दुविहो संथारतो समासेण ।परिसाडि झुसिरेयर एत्तो वुच्छं अपरिसाडि ॥॥ पीठिका- द्विविधः समासेन संक्षेपेण संस्तारकः तद्यथा परिशाटिरपरिशाटिश्च । तत्र परिशाटिर्द्विधा-झुषिरः इतरश्च । इतरो नाम नन्तरः। अझुषिरः । अत ऊर्ध्वमपरिशार्टि वक्ष्ये प्रतिज्ञातमेव करोति
एगंगी अणेगंगी संघातिम एयरोय एगंगी। असिरगहणे लहुतो चउरो लहुकाय सेसेसु ॥१०॥
अपरिशाटिर्द्विधा--एकाङ्गिकोऽनेकाङ्गिकश्च । तत्रैकाङ्गिको द्विधा-संघातिम इतरश्च । अमीषां व्याख्यानं प्रागेव कृतम् । तत्राझुषिरस्य संस्तारस्य ग्रहणे प्रायश्चित्तं लघुको मासः शेषेषु अपिरसंघातिमेतरैकाङ्गिकानेकाङ्गेषु प्रत्येकं चत्वारो लघुकाः। लघुकाय झामियंमि य हरिएवियहोति अपरिसाडिम्मि।अपरिसाडिमिय लहूगो प्राणादि विराहणा चेव ___अग्निना ध्यामितेऽपरिशाटो स्तेनैर्वा तस्मिन्नपहृते प्रत्येकं प्रायश्चित्तं चत्वारो लघुका भवन्ति परिशाटौध्यामिते हृते वा प्रत्येक लघुको मासः आज्ञादयश्च दोषास्तथा विराधना च संयमस्य ॥११॥ तामेवामिधित्सुराह - विक्खेवो सुत्तादिसु आगंतु तदुप्भवाण घट्टादी। पलिमंथो पुव्वुत्तो मंथिजत्ति संजमोजेण ॥ १२ ॥ ___अन्य संस्तारकमार्गणे सूत्रादिष्वर्थेषु च विक्षेपो व्याघातः पलिमन्थ इत्यर्थः । तथा यत्तत्रागन्तुकाः प्राणाः कीटिका. दयो ये च तदुद्भवा मत्कुणादयस्तेषां यत् घटनादि तन्निमित्तमपि प्रायश्चित्तं । इदानी पलिमन्थो व्याख्येयः । स च पूर्वमेव
॥
३
॥
For Private and Personal Use Only