________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
पीठिकाs
नंतरः ।
॥ ६ ॥
www.kobatirth.org
स गृहीतव्यस्तदभावे पार्श्वेनकृतस्तस्याप्यभावे ऊर्ध्वकृत एवं क्रमेण यतनया ग्रहणं कर्तव्यम् । यदि पुनर्विपर्यासेन गृष्ट्वाति तदा विपर्यस्ते गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः ।
तो वयबाहिं निवेसवाडसाहिएग्गामे । खेत्तंतो अन्नगाम खेत्तवहिं वा श्रवोवच्छं ॥ २६ ॥
एवमन्तर उपाश्रयस्य यदि संस्तारकं फलकरूपं न लभते तदा बहिरुपाश्रयस्य तथैव गृहीतव्यः । तत्राप्यलाभेऽनेनैव क्रमेण निवेशनादानेतव्यस्तत्राप्यसति वाटकात् तत्राप्यलाभे साहीतः तत्राप्यसति दूरादपि ग्राममध्यादानेतव्यो ग्राममध्येऽप्यसति क्षेत्रान्तस्तत् क्षेत्रमध्या भावादन्यग्रामादानेतव्यस्तत्राप्यमति क्षेत्राद्वहिष्टोऽप्यानेयः । एवमविपर्यस्तमानयनं कर्तव्यं यदि पुनः सति लाभे विपर्यस्तमानयति तदा प्रायश्चित्तं चत्वारो लघुकाः । सम्प्रत्यानयने यतनामाह
सुत्तं च अत्थं च दुवे वि काउं भिक्खं अडंतो उ दुए विएले ।
लाभे सहूति दुवेवि घेत्तुं लाभासती एगदुवेव हावे ॥ २७ ॥
सूत्रं च अर्थ च द्वावपि कृत्वा मिचामटन् द्वावप्येषयेत् गवेषयेत् तद्यथा भिक्षां संस्तारकं च, तत्र लाभे सति समर्थो द्वावपि गृहीत्वा प्रत्यागच्छति लाभा सति भिचांगतस्य संस्तारकाभावे एकं सूत्रमर्थं वा यदि वा द्वावपि हापयति संस्तारकगवेषणेन । दुभे सेज्जसंथारे उउबद्धमि कारणे । मग्गमि विहीएसो भणतो खेत्तकालतो ॥ २८ ॥
ऋतुबद्धे काले कारणे समापतिते दुर्लमे शय्यासंस्तारके यन्मार्गणं तत्र क्षेत्रतःकालतश्च विधिरेष भणितो अन
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
****+******+3+2016+****
अष्टम
विभागः ।
अ० उ०
॥ ६॥