________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम्हुठमवि अन्नत्था जइत्था कोविपेच्छती। पंथे उवरिमम्हुठं खेप्पं गेण्हंति श्रद्धगा ॥१७५॥
पथोऽन्यत्र विस्मरतः पतितमपि यदृच्छया यदि कथमपि कोपि प्रेक्षते, पथि पुनरध्वगा परिभृष्टंक्षिप्रं गृहन्ति तस्मात्पथि, न विश्रमितव्यं । एवं ठितोवचिठे विसेसतर। भवंति उमिवणे । दोसा निदपमायं गते य उवहिं हरं ततो ॥ १७६ ॥
एवममुना प्रकारेण स्थिते ऊर्ध्वस्थानेनावतिष्ठमाने तथा उपविष्टेदोषा वक्तव्याः । निवन्ने शयाने सविशेषतरा दोषा भवन्ति, तथाहि-पूर्वोक्तास्तावत्तथैव द्रष्टव्या, अन्यच्च शयाने कथमपि निद्राप्रमादं गते उपधिमन्ये पथिकादयो हरन्ति । तस्मात्पथि न शयितव्यमिति । सम्प्रति ते चेक्यसविसेसा संकादिविविंचमाणेवीत्येतद्व्याख्यानार्थमाहउच्चारं पासवणं अणुपंथे चेव आयरंतस्स । लहतोय होइ मासो चाउम्मासो सवित्थारो ॥१७॥
उच्चारं प्रश्रवणं वाध्वगानामनुकूले पथि आचरतोऽसमाचारी निष्पन्न प्रायश्चित्तं लघुको भवति मासः, । अथ तथोच्चारं प्रश्रवणं वा कुर्वन्तमवलोक्य केचिदन्यं पन्थानं कुर्वन्ति चत्वारो मासा लघुकाः, । सवित्थारोत्ति यच्च स्यादिभिः सह संघहनादि प्रामोति तनिष्पन्नमपि तस्य प्रायश्चित्तमिति भावः । तथाछड्डावणमन्नपहो दवासती दुप्भिगंधकलुसप्पे । तेणोत्ति वसंकेज्जा अादियणे चेव उड्डाहो ॥ १७८॥
कोऽपि सखरो राजकुलमान्यः प्रान्तः श्रवणमुच्चारं पथि कुर्वन्तं दृष्ट्वा कोपात्तमेव श्रमणमास्कन्ध तमुच्चार छापयेत् ।
For Private and Personal Use Only