________________
Shri Mahavir Jain Aradhana Kendra
****************+++193+2384
www.kobatirth.org
नेति द्वारं तस्य वा वचनतः श्रुत्वेति द्वारं विपरिणमेन कथनद्वारं व्यवच्छिनद्वारं विप्रतिषिद्धद्वारं च । एतेषां तु द्वारायां यथानुपूर्व्या क्रमेण विशेषं वच्यामि । यदपि च दृष्टादिषु द्वारनानात्वं तदपि यथावसरं वच्यते । मानः संस्तारकं फलकरूपं परूपं वा देहान्तं देहप्रमाणं अस्वाधीन प्रभुं न विद्यते स्वाधीनः । ततः कालप्रत्यासन्नप्रभुर्यस्य स तथा तमस्वाधीन प्रभुं दृष्ट्वा कमपि पृच्छति कस्यैष संस्तारकः । स प्राह- अमुकस्य परमिदानीमत्र स न तिष्ठति ततः संघाटकश्चिन्तयति यदा संस्तारकस्वामी समागमिष्यति तदा याचिष्ये इति विचिन्त्य प्रतिसरति प्रतिनिवर्तने वसतावागच्छतीत्यर्थः । ततः प्रतिनिवृत्य तदा अन्यदा च भाषिते याचिते संस्तारकं बध्वा वसतिमानयति । अत्रैवापान्तराले वक्तव्यशेषमाह-
संथारोदिट्ठो नय तस्स जो प्रभू लहुगो श्रकहणे गुरूणं । कहिए व अकहिए वा अण्णोवि आणितो तस्स
यदा संस्तारकं प्रेच्य तस्य स्वामिनमदृष्ट्वा वसतौ प्रत्यागतस्तदा तेन गुरूणामाचार्याणां कथनीयं यथा दृष्टः संस्तारको न च तस्य संस्तारकस्य यः प्रभु, स उपलब्ध इति एवं चेन्नालोचयति । तस्य प्रायश्चित्तं लघुको मासः । तथा कथिते अकथिते वा गुरूणां यद्यन्येन संघाटकेनानुकस्य गृहे संस्तारकोऽमुकेन सङ्घाटकेन दृष्टः परं खामी नोपलब्ध इति न याचितस्तस्माद्वयं याचित्वा नयाम इति विचिन्त्य तत्र गत्वा स्वामिनमनुज्ञाप्यानीतस्तथापि येन पूर्व दृष्टस्तस्या भवति न पाश्चात्यसंघाटकस्य तदेवं दहूणेति व्याख्यातमधुना यथा भावेनेति व्याख्यानयति-
विति
श्रन्नदिट्टं श्रभवेणं तु लद्धमाणेइ । पुरिमस्सेव स खलु केई साहारणं बेति ॥ ४४ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
K++***03+20*8+193+++