________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गत्वा तत्र संस्तारकोऽननुज्ञाप्य नीत्वा स्थापितस्तर्हि शेषव्यापारपरित्यागेन नियमतः पश्चादनुज्ञापना कर्तव्या । अथ नीत्वा प्रश्रवणभूमिमुच्चारभूमि भिक्षादौ वा गच्छेदथवा स्वाध्यायं करोति तत्रेयं वक्ष्यमाणा आरोपण। प्रायश्चित्तम् । तमेवाहएएसु चउसुपि तणो सुलहुगो य लहुगफलगेसु । रायदुठग्गहणे च उगुरुगा टुंति नायव्वा ॥ १३४ ॥
एतेषु प्रश्रवणभूम्यादिषु चतुर्यु स्थानेष्वननुज्ञाप्यप्रवृत्तौ तृणेषु तृणमयसंस्तारकविषये प्रायश्चित्तं लघुको मासः । फलकेषु विषये चत्वारो लघुकाः राजद्विष्टानां राजप्रतिषिडानां तृण फलकादीनामन-नुज्ञाप्य ग्रहणे चत्वारो गुरुका भवन्ति ज्ञातव्याः ___ सूत्रम्-नों कप्पइ निग्गंथाण वा निग्गंधीण वा पुवामेव ओग्गहं ओगिण्हिता तो पच्छा अणुन्नवेत्तए ॥ ११ ॥ कप्पइनिग्गंथाण वा निग्गंधीण वा पुवामेव ओग्गहं अणुन्नवेत्ता तोपच्छा अोगिणिहत्तए, अहपुण एवं जाणेज्जा इह खलु निग्गंथाण वा निग्गंथीण वा नोसुलभेपाडिहारिए सेज्जासंथारएत्तिकट्ठएवण्हं कप्पइ पुवामेव ओग्गाहं ओगिणिहत्ता तो पच्छा अणुन्नवेत्तए मा वहउ अज्जोवइयणुलोमेण अणुलोमेयव्वे सिया ॥ ११॥ अस्य सूत्रस्य सम्बन्धमाहउग्गहसमणुमासु सेज्जासंथारएसु य तहेव। अणुवत्ततेसु भवेपंते अणुलोमवति सुत्तं ॥ १३५॥
अवग्रहसंस्तारकाश्च स्वामिना अनुज्ञाता भवग्रहीतव्या इत्युत्सर्गत उपदेशस्तदेवमवग्रहसमनुज्ञासु शय्यासंस्तारकेषु तथैव
For Private and Personal Use Only