________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
॥ ३८ ॥
K+9++
www.kobatirth.org
अथैवं चिह्ने कथितेऽपि स्थानं न जानन्ति यदि वा न ते वास्तव्या ग्लानादिप्रयोजनै र्व्यापृतास्ततः स्वयमानीय प्रयच्छन्ति । पेसणं वा वित्ति अथवा वास्तव्याः प्राघूर्णकानां देशनं ददति यथा अमुकप्रदेशे वस्त्रादिपरिष्ठापितमस्ति तदमीषां दर्शय अपिशद्वात् यदि ग्लानादिप्रयोजनैर्न व्यापृतास्तदा परिष्ठापिता भावे अन्य याचित्वा प्रयच्छन्ति । अविकोविए अप्पाणमिति आनीते परिष्ठापिते कोऽप्यकोविदोऽगीतार्थ उपहतमिति कृत्वा नेच्छेत् । तत्र प्राघूर्ण कैर्वास्तन्यैव तस्यात्मीयं वस्त्रं पात्रं दत्वा इतरत्स्वयं गृहीतव्यम् । अथ तदपि कश्चिदगीतार्थतया न गृह्णीयातर्हि तदानीं तं पुनः परिष्ठाप्यते । एष गाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीपुराह
श्रद्धा निग्गयादीना उपरित्तोवहीविवित्ते वा । संपडुग भंडधारी पेसती ते वियाणंते ॥ २०६ ॥
अध्वनिर्गतादीन् आदिशद्वादशिवादिकारण निर्गत परिप्रहस्तान् परितोषधीयान् परिमितोपधीयान् वा विविक्तोपधीन्वा विस्मरणतः पतितौषधीनित्यर्थः । उयलक्षणमेतत् दग्धोपधीन् वास्तव्या ज्ञात्वा कथंभूता वास्तव्या इत्याह - संपाण्डु (दु ) गभाण्डधारिणो नामा यावन्मात्रमुपकरणमुपयुज्यते तावन्मात्रं धरन्ति शेषं परिष्ठापयन्ति । ते तान् तथाभूतान् ज्ञात्वा ब्रुवते मुद्धरतानि वस्त्राणि न सन्ति । किन्त्वस्माभिरमुकप्रदेशे परिष्ठापितानि वर्तन्ते तानि गत्वा प्रतिगृह्णीतेति एवमुक्ते तथापि प्राघूर्णका जानते गीतार्थान् प्रेषयन्ति कथमित्याह - गड्डागिरितरुमादीणि काउ चिंधाणि तत्थ पेसंति । श्रवियावठा सयं वा श्राणं तन्नं व मागंति ॥ २०७॥ अत्र प्राघूर्ण प्रेषितान् वास्तच्या गर्तागिरितर्वादीनि चिह्नानि कृत्वा प्रेषयन्ति यदि ग्लानादिभिरव्यापृताः स्वयमान
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
+++***9*+*****
अष्टम
विभागः ।
अ० ३०
॥ ३८ ॥