________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasesgarseri Gyanmandie
श्रीब्धवहारसूत्रस्य
अष्टम विभाग।
॥४२॥
सद्वितीयसंघाटकवतः साधोः प्राणदयार्थ क्षपणकरणे संघाटाभावे विकल्पपरिहारी क्षपणकरणसमर्थों भिक्षामेकाकी हिण्डमानः पतद्गहे पानकं गृह्णाति । मात्रकं भक्तं अनेन कारणेन स्थविराणामोघोपधिरूपो मात्रको जिनवरवितीर्णोऽनुज्ञात:
ओघनिर्युक्तौ तथाभिधानात् । एतेन यदुक्तं तीर्थकरैनोनुज्ञातो मात्रक इति तन्मिथ्येत्यावेदितमत एव तस्यैवं त्रुवतश्चतुर्गुरुक प्रायश्चित्तं तथा तस्य मात्रस्योपभोग आचार्यादीनामाचार्यग्लानप्राघूर्णकबालवृद्धादीनामर्थाय यत्प्रायोग्यग्रहणाय उपलक्षणमेवत् संसक्तभक्तपाने शोधिकरणाय च प्रागुक्तकारणव्यतिरेकेण प्रायेणानुज्ञात इतरथा तूक्तकारणव्यतिरेकेण नानुज्ञात
एतच परिभाब्य तत आयरचित चिन्तितं प्रायः प्राणरक्षाय संसक्तभक्तपानविशोधिकरणाप च मात्रकपरिभोगोऽनुज्ञातस्तत्र | भूयसां प्राणानामप्कायप्रभृतीनां संसक्तभक्तपानानां च वर्षासमये तत्र आर्यरक्षितवर्षासु मात्रकपरिभोगोऽनुज्ञातः शेषकालं तु लोभप्रसङ्गनिवारणाय प्रतिषिद्धस्तथा चाहगुणनिप्पत्ती बहुगी दगमासे होहितित्ति वितरंति । लोभे पसजमाणे वारेति ततो पुणो मत्तं ॥ २२६ ॥ *
गुणनिष्पत्तिही दकमासे वर्षाराने भविष्यतीति तत्प्रारंभसमये भगवन्त आर्यरक्षिता मात्रकपरिभोग वितरन्त्यनुजानन्ति । ऋतुबद्धे काले पाचायोंदिप्रायोग्यग्रहणलक्षणं कारणमतिरिच्यान्यत्कारणं न समस्ति केवल लोभ एवं प्रसज्यते । तथा हि यत् उत्कृष्टं तत्तन्लोभेन मात्रके गृह्णाति तत इत्थं लोभे प्रसजति तन्निवारणायाचार्यादिप्रायोग्यग्रहणाभावे पुनर्मात्रकं तदा वारयन्ति । | एवं सिद्धं ग्गहणं आयरियाईण कारणे भोगो। पाणदयठवभोगो वितिओ पुण रक्खियजातो॥२२७॥
॥४२
For Private and Personal Use Only