________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाउण सुद्धभावं थेरा वियरंति तं तु उगासं। सेसाण वि जो जस्स उ पाउग्गो तस्स तं देति ॥१॥
तत्र प्रेष्यमाणस्यावकाशमनुज्ञापयतः स्थविरा आचार्या शुद्धं भावं ज्ञात्वा तमेवावकाशं वितरन्ति । अनुजानते शेषाणामपि योऽवकाशो यस्य साधोः प्रायोग्यस्तस्य तं ददाति । अत्र विधिमाहखेलनिवातपवाते कालगिलाणे य सेहपडियरए । समविसमे पडिपुच्छा आसंखडिए अणुणवणा॥२॥
यस्य खेलः श्लेष्मा प्रस्पन्दते स गुरून् अनुज्ञापयति भगवन् ! श्लेष्मापतति ततोऽन्यदवकाशान्तरमनुजानीत । ततस्तस्यान्योऽवकाशोदातव्यः । तथा निवाते धर्मे निपीड्यमानो यदि प्रवातमनुज्ञापयति तर्हि तस्य प्रवातो दातव्यः । प्रवाते वाते पीड्यमानस्य निवातः कालग्राही द्वारमूलमनुज्ञापयति, I स तत्र स्थाप्यते, ग्लानस्य समीपे शैक्षस्य प्रतिचारकः शिक्षाद्वयं ग्राहयित्वा शैक्षकस्य समीपे समविषमायां भूमौ यस्य पार्धाणि दुःस्वयतो सोऽध्यास्यायां भूमौ स्थाप्यते । यो यं पुनः पुनः प्रतिपृच्छति स तस्य पार्श्वे आसंखडिका व स्व तरकस्य पार्श्वे एवमनुज्ञापना साधूनां भवति । आचार्येण च शुद्धभावमवगम्य तथैवानुज्ञायते उपसंहारमाहएवमणुणवणाए एवं दारं इहं परिसमत्तं । एगदियादि दारा एत्तो उड्डे पवक्खामि ॥३॥
एवमुक्तप्रकारेण साधूनामनुज्ञापनायां भणितायामेतत् अनुज्ञापना लक्षणं द्वारमिह परिसमाप्तमत ऊर्ध्व तु एकाङ्गिका. दीनि द्वाराणि प्रवक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति
For Private and Personal Use Only