________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुत्वा अन्य उपेत्यागत्य याचते स च तेनानीतः पूर्व संघाटकस्या भवति, न येनानीतस्तस्य । गतं श्रुत्वा द्वारमिदानीं यथा मावद्वारं विवक्षुराहपुच्छाए नाणत्तं केणुद्धकयं तु पुच्छियमसिद्धे । अन्नासढ माणीयंपि पुरिल्ले केइ साहारं ॥६॥
यथा भावद्वारे पृच्छायां नानात्वं किं तदिति चेदुच्यते-अन्यः संघाटकस्तत्र यथा भावेन गतस्तेन ऊर्ध्वकृतं संस्तारक दृष्ट्वा चिन्तितं किं नामैष संयतेन ऊवीकृत उत गृहस्थेन यथा भावत एवं तेन संशयानेन पृष्टः-केनायीकृत ' इति गृहस्यैश्च न किमपि शिष्टं कथितं ततोऽन्येन संघाटकेनाशठेन संस्तारको याचितो लब्ध आनीतश्च । तथान्येनाशठेनानीतमपि संस्तारकं पूर्वस्य संघाटकस्याभवन्तमाचक्षते । केचित्पुनर्द्वयोरपि संघाटकयोः साधारणं । अथ पृष्टे गृहस्थैराख्यातं गृहस्थेनो/कृतस्तथा यथाभावेन याचितो लब्धश्च । सोऽप्यानीतः पूर्वसंघाटकस्याभवति । अपरेतु द्वयोरपि साधारणमाहुःछन्ने उद्घोवक्कतो संथारो जइ वि सो अहा भावो।तत्थवि सामायारी पुच्छिज्जइ इतरहा लहुतो॥६९॥ ____ यद्यपि संस्तारको यथा भावात् यथा भावेन गृहस्थैः छ प्रदेशे उर्बोपकृतो ज्ञायते चैतत्तथापि तत्रयं सामाचारी गृहस्थोऽवश्यमुक्तप्रकारेण पृच्छयते । इतरथा पृच्छाकरणाभाचे प्रायश्चित्तं लघुको मासः । गतं यथा भावद्वारं । विपरिणामनधर्मकथाव्यवच्छिन्नभावान्यद्वाराणि पूर्ववत् भावनीयानि । तथा चाह
सेसाइं तह चेव य विपरिणामाइयाइं दाराई । बुद्धीए विभासेज्जा एत्तो वुच्छं पभुद्दारं ॥ ७॥
For Private and Personal Use Only