________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमेव अनेनैव प्रकारेण एभिर्वच्यमाणैीमादीनामन्तर्द्वितीयपदेन परिष्ठापयेत् पतितं न गृहीयात् । कैरित्याह-तुच्छो मुखपोत्तिका पादसोच्छनादिकः । कुथितत्वादिना अकिंचित्करा यदि दा अतिजीणों हस्तेन गृह्यमाणोऽनेकधाविशरारुर्जायते । शून्ये वा विविक्ते प्रदेशे पतितो यत्र विस्मरणासंभवस्तत एतैः कारणैः परिष्ठापितः एप उपधिरिति कृत्वा विविच्यात् न गृहीयादिति भावः। एमेव य बहियावी वियारभूमीए होजपडियं तु। तस्स विउ एस गमो होइ य नेत्रो निरवसेसो॥१६५॥ ___एवमेव अनेनैव प्रकारेण ग्रामादीनां बहिरपि विचारभूमौ पतितंभवेत् तस्याप्येष एवानन्तरोदितो गमः प्रकारो निरव
शेषो ज्ञेयो ज्ञातव्यो भवति । तदेवं सूत्रद्वयं भावितमधुना तृतीय सूत्रभावनार्थमाह| गामो खलु पुवुत्तो दुइजते उदोन्नि उ विहाणा। अभंतरगहणेणं दुविहो तिविहो व उवही ॥१६॥ ___ ग्रामः खलु पूर्वमुक्तस्तस्मादनुकूलोऽन्यो ग्रामोऽनुग्रामो ग्रामश्चानुग्रामश्च प्रामानुग्रामं समाहारत्वादेकवचनं तत् दूयमानस्य गच्छतस्तस्मिन् गच्छति द्विविधाने ऋतुबद्धे काले गन्तव्यं । तथा पादाभ्यामिति आभ्यां द्वाभ्यां प्रख्या सम्प्रति नियुक्ति| विस्तरः। पंथे उवस्सए वा पासवणुच्चार माइयंते वा। पम्हु सतीहएहि तम्हा मोत्तूणिमे ठाणा ॥१६७ ॥ ___ तत् उपकरणं पथिवजतः कथमपि पतेत् ग्रामानुग्राम वा गच्छन् यत्रोपाश्रये उषितस्तत्र विस्मरणतः पतितं भवेत् ।
For Private and Personal Use Only