________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम विभाग:
To
भीम्यव-11 भाजनानि यावा दातव्यानि तावन्तो भागाः क्रियन्ते । ततो ये गतास्ते यथा वृद्धं यथा रत्नाधिकतया पतद्हान् गृह्णान्ति
तदनन्तरं ये गतानामेवावमरत्नाधिकास्ते यथा रत्नाधिकतया मात्रकाणि गृहन्ति तदनन्तरं यः पतद्दा न गृहीतास्ते अव-
मरत्नाधिका: शेषाश्च साधवो यथा रत्नाधिकतया मात्रकाणि गृहन्ति तदनन्तरं यैः पत दहा न गृहीतास्ते अवमरत्नाधिकाः ॥४६॥
शेषाश्च साधवो यथारत्नाधिकतया पतबहान मात्रकाणि च गृहन्ति । तदेवं व्यापारितानां स्वच्छन्दमा विच्छिन्नानि । साम्प्रतमेषामेव द्वयानामच्छिन्नानि बिभणिपुरिदमाह---- एमेव अच्छिन्नेसु विगहिए गरणे य मोत्तु अाइरेगं। एत्तो पुराणगहणं वोच्छामि मेहिं उपदेहिं॥२४६॥ ___ एवमेव पूर्वोक्तेनैव प्रकोरणाच्छिन्नेषु ग्रहीतव्येषु गृहीते च ग्रहणे च विधिरनुसरणीयो मुक्त्वा अतिरेकं भवति अतिरिक्तपतगृहस्तत्र न संभवति । परिमाणकरणादिति तत्संभवविधिन वक्तव्यः । सम्प्रति पुराणग्रहणमेभिवेच्यमाणैः पदैवच्यामि तान्येव पदान्याहआगमगमकालगते दुल्लमनहिं कारणेहिं एएहिं । दुविहाए गमणेगा अणेगनिद्दिनि विट्ठा ॥ २४७॥
आगमद्वारं गमद्वार कालगतद्वार दुर्लभद्वारमेतैः कारणैस्तत्र गच्छे पुराणग्रहणसंभवः । तत्र ये पात्राणि ददति ते द्विविधास्तद्यथा-एको वा अनेके वा येषामपि ददाति तेऽपि द्विविधा एको वा नेके वा दानं च निर्देशपूर्वकं यथा अमुकस्य दास्यामि । तत्र यदा एकस्य कस्यापि ददाति तदा तनिर्दिशति अनुकस्य दास्यामि ये वनेके निर्दिष्टा वा अपरिमितसंख्या
॥४६॥
For Private and Personal Use Only