Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir भी व्यवहारपत्रस्य अष्टम विभाग: BNC 11 हात्रिंशत्कवलाः प्रमाणं भवति त एव यनित्यशः सर्वकालं भुज्यते तत्रिकामं एते द्वे अपि द्वात्रिंशत्कवलेभ्य एकेनापि कवलेनोनमाहारयता परित्यक्ते गृद्विश्व वर्जिता भवति । अधुना नाम चोयगवयणमिति व्याख्यानार्थमाहअप्पावड्ड दुभागो, मदेसणं नाममेत्तगं नामा । पइदिणमेक्कतीसं आहारे उत्ति जं भणह ॥ ३०६ ॥ यदि नाम प्रतिदिनमेकत्रिशमपि कबलानाहारायदिति भणथ यूयं प्रतिपादयथ तर्हि यत् अल्पापाद्विभागावमौदर्यदेशनं तमाममात्रकं वचनमात्रकमेकत्रिंशतोऽपि कवलानां प्रतिदिवसमाहारानुज्ञानात् । प्राचार्य आहभाति अप्पहारा दो समत्थस्स भिग्गहविसेसा। चंदायणादयोविव सुत्तनिवातो पगामंमि ॥३०७॥ भण्यते उत्तरं दीयते, अन्पाहारादयः समर्थस्य सतोऽभिग्रहविशेषाश्चान्द्रायणादय इव सूत्रनिपातः। पुनरन्तिमोऽसमर्थस्य प्रकामनिकामनिषेधपर इत्यदोपः । ये चाम्पाहारादयोऽभिग्रहविशेषास्ते बहना संपतसंयतीनां साधारणार्थ तथा चाहअप्पाहारग्गहणं जेण य श्रावस्तयाण परिहाणी। न वि जायइ तम्मत्तं श्राहारेयव्वयं नियमा ॥३०८॥ अन्पहारग्गहणमपायुपलक्षणं तत इदं अन्पापााद्याहारग्रहणमेतत् ज्ञापयति सिद्धिप्रासादनिर्मापणाय व्यापार्यमाणानामावश्यकानां योगानां यावन्मात्रेयाहारेण परिहानिर्नोपजायते । तावन्मानं ततोऽभिग्रहविशेषमभिगृह्याहारयितव्यं । अत्रैव दृष्टान्तममिधित्सुराहदिठंतो अमञ्चेणं, पासादेणं तु रायसंदिटे। दवे खेत्ते काले भावेण य संकिलेसेइ ॥ ३०९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124