Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 121
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ॥ ५६ ॥ ************************ www.kobatirth.org कवि नोविगर्ति दयाति तं न तं च पज्जत्तं । खेत्ते खलु खेत्तादी, कुवसहिउपभामगे चेव ॥ ३१३॥ तइयाए देति काले उमेवुसग्ग वादितो निच्चं । संगह उवग्गहे विय, न कुणइ भावे पयंडो य ॥३१४॥ द्रव्यतः कार्येऽपि समापतिते न विकृतिं घृतादिकं ददाति भक्तमपि प्रान्तं दापयति तदपि च न च पर्यासं । क्षेत्रतः खलु चेत्रादीन् प्रेषयति स खलु क्षेत्रं नाम यत्र तु किमपि प्रायोग्यं लभ्यते आदिशब्दात् यत्र स्वपक्षतः परपचतो वापश्राजना तदादि परिग्रहः । कुवसतौ वा स्थापयति उद्भ्रामके वा ग्रामे यदा तदा वा प्रेषयति । कालतः सदैव तृतीयायां भोजनं ददाति । मेsपि दुर्भिचेऽप्युत्सर्गे बादिको नित्यं भावतः संग्रहज्ञानादिभिः उपग्रहं वस्त्रपात्रादिभिर्न करोति प्रचण्ड प्रकोपनशीलः लोए लोउत्तरे चैव दोवि एए असाहगा । विवरीयवत्तिणो सिन्ही अन्ने दोवि विसाहगा ॥ ३९५ ॥ लोके लोकोत्तरेऽपि च एतावनन्तरोक्तो द्वावप्यसाधकौ द्रव्यतो भावतश्च प्रासादस्य विपरीतवर्तिनः पुनरुमपथापि सिद्धिरिति कृत्वा अन्यौ द्वावपि द्रव्यतो भावतश्च प्रासादस्य साधकौ । सिद्धी पासावडिंग्स करणं चउव्विहं होइ । दव्त्रे खेत्ते काले, भावे य न संकिलेसेइ ॥ ३१६ ॥ सिद्धि प्रासादावतंसकस्य करणं चतुर्विधं भवति । तद्यथा - द्रव्यतः, क्षेत्रतः, कालतो भावतश्च । ततो गीतार्थो द्रव्यादिषु साधून् न संक्लेशयति । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +70K+NRXOK ************* अष्टम विभागः । अ० उ० Il wall

Loading...

Page Navigation
1 ... 119 120 121 122 123 124