Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 122
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं तु निम्मवंती तेवि अचिरेण सिद्धिपासायं । तेसिं पिइमो उ विही आहारेयव्वए होति ॥३१७॥ एवं द्रव्यादिषु संक्लेशाकरणतस्ते साधवोऽचिरेण स्तोकेन कालेन सिद्धिप्रासाद निर्मापयन्ति तेषामपि सिद्धिः प्रासा दनिर्मापकानामाहारयितव्ये अयं च वक्ष्यमाणो विधिस्तमेवाहअद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भागं। वायपवियारणट्ठा छप्भागं ऊणयं कुज्जा ॥३१८॥ अर्धमुदरस्य सव्यंजनस्य दधितक्रतीमनादिसहितस्याशनस्य योग्यं कुर्यात् । द्वौ भागौ द्रव्यस्य पानीयस्य योग्यौ षष्ठं तु भागं वातप्रविचरणार्थमूनकं कुर्यात् । इयमत्र भावना-उदरस्य षड्भागाः कल्पन्ते । तत्र त्रयोभागा अशनस्य स व्यञ्जनस्यद्वौ भागौ पानीयस्य षष्टो वातप्रविचारणाय । एतच्च साधारणे प्रावृट्काले चत्वारो भागा सव्यञ्जनस्याशनस्य पश्चम: | पानीयस्य षष्ठो वातप्रतीचाराय उष्णकाले द्वौ भागावशनस्य सव्यञ्जनस्य । त्रयः पानीयस्य षष्ठो वातप्रविचारणायेति । | एसो आहारविही जह भणितो सवभावदंसीहिं। धम्मवासगजोगा जेण न हायंति तं कुज्जा ॥३१९॥ . एष आहारविधिर्यथा सर्वभावदर्शिभिः सर्वभणितो येन प्रकारेण धर्मनिमित्ता अवश्यकर्तव्या योगा न हीयन्ते तं कुर्यानान्यदिति । इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां अष्टम उद्देशकः समाप्तः ।। अष्टमोद्देशके प्रथाग्रं-२०५४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 120 121 122 123 124