Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +* भीष्यवहारसूत्रस्य अष्टम विभाग। भ० ॥५५॥ सच उत्पादयति उत्पादनैषणादोपैविशुद्धं तांश्च दोषान् तेभ्यः कथयति । यदि वा संयतत्वेन विहतो दृष्ट्या वा पूर्व भूषिताः परिचितास्ते श्रावकास्ते च ते एव दोषान् जानन्ति । ततो दोषविशुद्ध प्रयच्छन्ति । यच्च विण्टलहतं क्षेत्र तत्र गीतार्थों यदि उत्पादयति तदादितः प्रतिब्रूते नाहमिदानी वेण्टलं करिष्यामि यद्येवमेव ददध्वे ततः प्रतिगृहामि । एवमुक्ते यदि ते | ब्रुवते किं युष्माकं मुधा दत्तेन भवति तस्माद्धर्म इति दमस्ततो गृजाति, एवं उप्पाणुं इयरं च विगिचिऊण तो एति । असती जह लोभं विविंचमाणे इमा जयणा ॥२९२॥ वक्ष्यमाणा यतना कर्तव्या । किमुक्तं भवति ? यत् यत् सांभोगिक लभ्यते तस्य यत् सदृशमसांभोगिकं तत् परिष्ठाप्यते । एतदेवाहउवगयउग्गह लंभो उग्गहणं विविचमत्तए भत्तं । अप्पजत्ते तत्थ दवं उजहभत्तं गिहिमत्तेण ।।२९३॥ अपहुच्चंते काले दुल्लभदवभाविते वा खेत्तंमि । मत्तगदवेण धावइ मत्तगलंभेवि एमेव ॥ २९४ ॥ उपहतस्य असांभोगिकस्यावग्रहणस्य अवग्रहलाभे विवेचन परिष्ठापनं कर्तव्यं । एवं च तस्य पतद्वहसांभोगिको मात्रकमसांभोगिकं तत्र यदसांभोगिकं तस्मिन् भक्तं प्राचं यश्च सांभोगिकं तत्र पानीयं ततो मात्रके तेन भक्तं ग्राह्यं पश्चात् पतगृहपानीयेन तस्य कम्पो दातव्यः । यदि मात्रके गृहीतेन भक्तेन न संस्तरणं तत्र मात्रक द्रव्यं गृहाति । अवग्रहे पतद्गृहे भक्तं तत्र भुक्त्वा गृहस्थभाजनेन पानीयमानीय पतगृहस्य कन्पो देयः। अथ यावता कालेन गृहस्थात्पानीयमानीयते For Private and Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124