Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यव- हारसूत्रस्य
अष्टमविभागा। श्र. उ.
॥ ५४॥
स्तदा कारणिकानामेकाकिनां बजतां ददति परिष्ठापयन्ति वा। नीसंकितोवि गंतुण दोहिं वि वग्गेहिं चोदितो एति । तक्खणनित न हम्मेतेहिं परिणयसुच्छ उवहम्मे ॥
निशङ्कितोऽपि गत्वा यदि द्वाभ्यां वर्गाभ्यां संविगैरसंविग्नेवों इत्यर्थः । चोदितोऽनुशिष्टः सन तेषामुपाश्रयात् यदि तत्क्षणमेव निर्गच्छति तदा तस्योपधिन पहन्यते । अथ तत्क्षणं न निगेच्छति वसति वा तदा उपहन्यते । अथवा यदि तस्यैवं परिणामो जायते अत्रैव तिष्ठामि तदापि तस्य तत्र परिण तस्योपधेघोंतः । ततस्तस्योपधिः कथमप्यागत इति कृत्वा परिष्ठाप्यो । सम्प्रति पडिलेहण निक्खवणमप्पयोहाए अन्नेसिम् (२८१) इत्यस्य व्याख्यानमाह- ॥ २८६ ।।। अत्तट्ठापरट्रा वा पडिलेहिय रक्खितो वि उन हम्ने। एवं तस्त उ नवरि पवेस वइयासु भयणा ॥२८७॥
स गतः सन् यदि चिन्तयति तेषामेवमुपकरणं दास्यते । अथवा मम भविष्यति एवमात्मार्थ वा उभयकालं प्रत्युपेक्षितो निरुपद्रवस्थाननिक्षेपणेन च रक्षितोऽपिशब्दः प्रागुक्तापेक्षया समुच्चये तुरधारणे भिन्नक्रमे च नैव हन्यते नवरं केवलं प्रत्यागच्छतो ब्रजिकादिषु प्रवेशे भजना । किमुक्तं भवति ? से प्रत्यागच्छन् यदि जिकादिषु सजति तदोपहन्यते अथ न सजति नोपहन्यते। अह पुण तेणुवजीवितो सारूविय सिद्धपुत्तलिंगीणं । केइ भणंतु वह मतिचरणाभावातो तन्न भवे ॥२८८॥
अथासौ अनुशिष्टोऽपि न प्रतिनिवृत्तः किं तु तेन लिङ्गेनोपजीवति भिक्षादि किमित्येवं शीलमुपजीवी सारूपिकत्वेन सिद्ध
॥५४॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124