Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
*C************OK **+****- 403
www.kobatirth.org
स्वलिङ्गेन योऽवधावति स द्विधाशंङ्की शङ्की च । तत्र अशङ्की एवं संकल्पयति-यदि मम ते स्वजना जीविष्यन्ति यदि वा तत्साधारणं धनं धरते विद्यते वा मां वचयति लिङ्गं मुश्च उन्निष्क्रामेति तदा उनिष्कामिष्यामि इत्येवं शंकावान् पथि केनाप्यनुशिष्टः सन् संविग्नानामसंविग्नानां वा उपाश्रये प्रविशति तदा तस्योपकरणमुपहन्यते तदेवं सशङ्कलिङ्गावधावी उक्तः ॥ सम्प्रति निःशङ्कं लिङ्गाघावी भएयते। निःशङ्को नाम य एवं संकल्पयति अवश्यतया उन्निष्क्रमितव्यमिति तस्य विधिमाह समुदाणे चारिगाण व भीतो गिहिपंत तवकराणं वा । न उवधिसे तेयो पविट्ठवुच्छेदितविहम्मे ॥ २८४॥
समुदानं भैक्षं तस्य भयेन किमुक्तं भवति यद्यहमिदानी लिङ्गं मोच्यामि ततो न कोऽपि मां भिचां दास्यति । किन्तु प्रतुिं दृष्ट्वा मध्ये निलीना भविष्यन्ति ततः समुदानभयेन चारिकास्तेषां वा भयेन अथवा अन्तरा गृहस्थप्रान्ताः संतभद्रकाः स्तेनास्तेषां वा भयेन उपधिं नीत्वा तेनोपधिना युक्तः स संविग्नानामसंविग्नानां उपाश्रय उपविष्ट उषितो वा तथापि प्रत्यागच्छत्तस्योपधिर्नोपहन्यते तेनाप्युपधिना समन्वितः स भावतो गृहस्थ इति कृत्वा ।
intaya वमहं खु उहामि । संविग्गाणि य गहणं इयरेहिं विजाएगा गेरहे ॥ २८५ ॥ वाशब्दो विकल्पान्तरे निःशङ्को व्रजन् संविग्नैरसंविग्नैर्वाऽनुशिष्टो यथा यदि त्वमुन्निष्क्रमिष्यसि किमुपधिं नयसि ततः स ब्रूते । अमुमुपधि तेषां समीपं नयत अहं खु निश्चितमवधाविष्यामि । तत्र यदि संविग्नानां हस्ते प्रेपयति तदा तैरानीतस्य ग्रहणमथागीतार्थानां हस्ते प्रेषयति तदा तैरितरैरानीतं यदि सर्वे गीतार्थास्ततो गृइन्ति परिभुञ्जते च, अथागीतार्थमिश्रा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
********+ *OK++++**++OK+++X61KKKR
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124