Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुत्रत्वेन वा स्थित इत्यर्थः । सारूपिको शिरो मुण्डो रजोहरणरहितो अलाबुपात्रेण भिक्षामटति सभार्योऽभार्यो वा, सिद्धपुत्रो नाम सकेशो भिक्षामटति वा न वा वराटकैः विटलकं करोति यष्टिं धारयति तस्य प्रत्युत्थितस्य यः पूर्व उपधिर्यच्च सारूपिकत्वेन सिद्धपुत्रत्वेन वा तिष्ठता यदुत्पादितं तदुपहन्यते न वा तत आह । केचिद्भणन्ति सारूपिकसिद्धपुत्रलिङ्गिनामुपकरणमुपहन्यते तन भवति कुत इत्याह-चरणाभावादुपहननमनुपहननं वा चरणवतामुपधिने च सारूपिकसिद्धपुत्रलिङ्गिनश्वरणवन्तः॥ सो पुण पच्चुट्टितो जइ तं से उवयं तु उपकरणं। असतीयवतो अन्नं उग्गोवेतिति गीयत्थो ॥२८९॥ स पुन: प्रत्युत्थितो यदि तस्योपकरणमुपहतमथवा नास्ति तर्हि गीतार्थोऽन्यमुपधिमुद्गमयन् एति आगच्छति । कुत्र कुत्र स्थाने उत्पादयन् आगच्छतीत्याहसंजयभावियखेत्ते तस्स असतीए उचक्खुवितिहवे। तस्स असती वेंटलहए, उप्पाएंतो उसो एइ॥२९॥ संयतभावितक्षेत्र नाम यत्र क्षेत्रे संयतत्वेन स्थितस्तस्मिन् संयतभावितक्षेत्रे उत्पादयन् तस्यासत्यभावे चक्षुर्विटिहते दृष्ट्या परिचिते तस्याप्यभावे विण्टलहतेर्विटलहतं नाम यत्र पूर्व विण्टलैराहारोपधिशय्या उत्पादितास्तसिन् उत्पादयन् गच्छति । जाणंति एसणं वा सावगदिट्ठी उ पुव्व झुसिया वा विंटल भाविय तेपिंह, किंधम्मो न होइगेरहेजा।२९१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124