Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
FUK+++19+->**<•CK+++****<***++***84
www.kobatirth.org
उठिद्दिठे उद्दिमाणिनि पे ंति । वायंति वणुन्नायं कडे पडिच्छंति उ पडिच्छं ॥ २७६ ॥
तस्य प्रातीच्छिकस्य प्रथमतः प्रश्न परिभाव्यते । किमेतस्य श्रुतस्कन्धादिकमुद्दिष्टमस्ति किं वा नेति । तत्र यद्युद्दिष्टं तदपि वा परिसमापतितं तदा न प्रतीच्छन्ति । किन्तु तेपामेव समीपे प्रेपयन्ति । तत्र यदि समनुजानन्ति यूयमेवैनं वाचयत । तदा तैः समनुज्ञातं वाचयन्ति अन्यथा न प्रतीच्छन्ति । अथोद्दिष्टश्रुतस्कन्धादिपरं कृतं समाप्तिं नीतं तदाकृते श्रुतस्कन्धादौ तं प्रतीच्छकं प्रतीच्छन्ति । अथ न किमप्युद्दिष्टमस्ति तदापि तमागतं प्रतीच्छन्ति । एप विहारेणावधावी भणितः । सम्प्रति लिङ्गावधाविनमाह
एवं ताव विहारे लिङ्गोहावी वि होइ एमेव । सो किं तु संकिमसंकी संकिविहारे य एग गमो ॥ २८० ॥
एवमुक्तेन प्रकारेण विहारे विहारावधावी उक्तो लिङ्गोवधाविन्यप्येवमेव भवति स पुनर्लिङ्गावधावी द्विधा - शङ्की अ शङ्की च । शङ्की नाम यस्यैवं संकल्पो यदि मम स्वजना जीविष्यति, यदि वा तत्साधारणं धनमविनष्टं स्यात् यदि वा मां ते वदिष्यन्ति, निष्क्रामेति तदा उन्निष्क्रमिष्यामि, यदि पुनस्ते स्वजना मृता भवेयुस्तदा साधारणं विनष्टं न वा कश्चिन्मां वदेत् उन्निष्क्रामेति तदा पार्श्वस्थादिविहारमम्युत्थास्यामि एवं संकल्पं कुर्वन् शङ्की । एवंरूपसंकल्पविकलोऽशङ्की । तत्र शङ्क लिङ्गावधाविनि विहारे च विहाराधाविनि एक एव गमः । किमुक्तं भवति ? यत् विहाराधाविन्युक्तं तत् लिङ्गावधाविन्यपि शङ्किनि वक्तव्यमिति ||
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*****+++++++193++
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124