Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमविभागाः। म.30
श्री म्यव-1|| संविग्गमसंविग्गे संकमसंकाए परिणए विवेको॥ पडिलेहणनिक्खिवणं अप्पणो अवाए अन्नेसिं॥२८॥ हारपत्रस्य सशडी अशी वा पथि अनुशिष्यमाणो यदि संविग्नेऽसविग्ने वा परिणतो भवति वसति वा, तदा तस्योपकरणमुपह
तमिति तस्य विवेका कर्तव्यः । अथ स गतश्चिन्तयति एतदुपकरणं तेषामेव दास्यते मम वा भविष्यति तदा निष्कामतो वा उभयकालं प्रतिलेखयतो यतनया विनिक्षिपतस्तदुपकरणं नोपहन्यते । प्रत्यागच्छन्पुनदि वजिकादिषु सजति तत उपहन्यते। अथ न सजति नोपहन्यते इति गाथासंक्षेपार्थः । सम्प्रत्यस्या एव विवरणमाहघेत्तुण गारलिंगं वती व अवतीव जो उ ओहावी। तस्स कडिपट्टदाणंवत्थु वासज जं जोग्गं ॥ २८२ ॥
यो लिङ्गेनावधावी स द्विविधोऽगारलिंग वा गृहीत्वा व्रजति स्वलिङ्गसहितो वा । तत्र योज्गारलिङ्गं गृहीत्वाऽवधावति तस्यैव विधिः पथि ब्रजन् केनाप्यनुशिष्टो यदि निवर्तते उपतिष्ठते च मा प्रव्रजयेति तदा तस्य मूलं दीयते । स पुनरनगार* लिङ्गं गृहीत्वा संप्रस्थितो व्रती वा स्यादव्रती वा अणुव्रतानि वा गृहीत्वा ब्रजति अवती वा सन् इत्यर्थः । तस्योभयस्यापि
कटीपट्टको दातव्यो वस्तु वासाद्य यद्योग्यं तदातव्यम् । किमुक्तं भवति मा प्रद्वेष यायात् दारुणस्वभावो वा तत उपरि प्रावरण Eमपि दीयते । अथवा राजादिः प्रबजितस्तस्य सुन्दरे द्वे वस्त्रे दातव्ये । तदेवमगारलिङ्गावधावी भणितः। सम्प्रति स्वलिङ्गा
वधाविनमधिकृत्याहजइ जीविहिंति जइ वा बिंति धणं धरति जइव वोच्छंति। लिंगं मोच्छिति संका, पविटवुच्छेव उवहम्मे।।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124