Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 107
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभाग। अ० उ. भी व्यव- | मिलति न च प्रवजिकादिषु सजति उतश्विरेणाप्यागच्छतो हु निश्चितं तस्योपकरणं नोपहन्यते आनीयमानस्य हारसूत्रस्य तूपहन्यते । एतदेवाह-२७५ | एगाणियस्समुवणे मासो उवहम्मते यसो उवही। तेण परं चउ लहुगा आवजइ जं च तं सव्वं ॥२७६॥ बलादानीयमान एकाकी समागच्छन् यदि रात्री स्वपिति तदा तस्यैकाकिनः स्वप्ने प्रायश्चित्तं लघुको मासः उपधिश्च तस्योपहन्यते । अथ तस्माद् दिवसात् परमपि लगति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । अथ व्रजिकादिष्वपान्तराले सजति यच्च तत्र प्रामोति तनिष्पन्न सर्व तस्य प्रायश्चित्तमापद्यते । सम्प्रति ते वा घेत्तुं नेच्छतीति (२७३) तद्वाख्यानार्थमाहसंविग्गेहणुसिठोभणेज जइ हं इहेव अच्छामि। भापति ते श्रापुच्छसु अणिच्छ तेर्सि निवेयंति ॥२७७॥ सो पुण पडिच्छतो वा सीसे वा तस्स निग्गतो हुज्जा। सीसं समणुन्नायं गेगहतियरंमि भयणा उ॥२७८॥ संविग्नैरनुशिष्टो यदि ब्रूते अहमिहैव युष्माकं समीपे तिष्ठामि तदा स प्रष्टव्यो येषां समीपावमागतस्तस्य शिष्यो वा त्वं | भवति प्रातीच्छिको वा । तत्र यदि शिष्यस्तर्हि भण्यते-तान् आत्मीयान् आचार्यानापृच्छय स्वमुत्कलापय अथ स थाप्रबाच्छनं नेच्छति तर्हि तेषां निवेदयन्ति । यथा यौष्माकीण शिष्योऽस्माकं पायें समागतो वर्तते स बहुधानुशिष्टः । परं प्रतिनि वर्तितुं नेच्छति किन्तु ब्रूते ब्रहं युष्माकं पार्श्वे स्थास्यामि । एवं निवेदने कृते यदि ते समनुजानन्ति ततः प्रतीच्छन्ति । अथ नानुजानन्ति ततो न प्रतीच्छन्ति इतरो नाम प्रातीच्छिकस्तस्मिन् भजना । तामेव प्रतिपादयति ॥५२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124