Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit भीब्यव भष्टम बारसूत्रस्य विभागः। ५.उ. ॥४०॥ ___अत्र परश्वोदयति यद्यतिरेकपात्रे गृह्यमाणेऽनन्तरोक्ता दोषास्ततोऽवमं गणनया हीनं पात्रं धारयतु । यथा यथाऽन्पोपधिता तथा तथा बहुबहुतरगुणसंभवात् । कथं तया हीनं धारयत्वित्याह-एक बहूनां पश्चानां कल्पते ते च पश्चजनाचक्रवालेन एकस्मिन् दिने एको द्वितीये द्वितीय इत्यादिरूपेण हिण्डतामेतदेव स्पष्टयति । पंचण्हमेगपायं दसमेणं एक्कमेको पारेउ । संघट्टणादि एवं न होंति दुविहं च सिंमोमं ॥ २१५॥ पश्चानां जनानामेकं पात्रं भवतु । तेषां च मध्ये एकैक: क्रमेण चक्रवाललक्षणेन दशमेन पारयतु । यस्य यस्मिन् दिने पारणकं स तत्पात्रं गृहीत्वा हिण्डतामेवं च तेषां परिपाट्यादशमदशमातिक्रमे दिवसे वारके भवति । एवं च संघटनादयो दोषा न भवन्ति । किं च तेषां यद्विविधमवममौदर्य द्रव्यावमौदर्य पश्चानामेकस्य पात्रस्य भावात् भावावमौदर्य च | दशमदशमातिक्रमेण पारणात् तत् गुणो भवति । एतदेवाहआहारे उवगरणे दुविहमेव होति तेसिं तु । मुत्ताभिहियं च कयं वेहारियलक्खणं चेव ॥ २१६ ॥ द्विविधं द्रव्यभावभेदतो द्विप्रकारमवमं भवति तेषामाहारे उपकरणे च आहारविषयं मावावममुपकरणविषयं द्रव्यावममित्यर्थः । सूत्रे चाभिहितबहारिकाणां विहारे हितं चैहारिकं तेन गच्छतां लक्षणमन्पोपधिताऽन्पाहारता च तत्कृतं भवति । एतदेवाहवेहारियाण मन्ने जहसिं जल्लेणमइलियं अंगं । मइलाय चोलपट्टा एगं पायं च सव्वेसि ॥ २१७ ॥ ॥bou For Private and Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124